2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के चीनदेशे ineos grenadier off-road वाहनस्य आधिकारिकरूपेण प्रक्षेपणं जातम् । यूरोपीयविपण्ये पूर्वमेव अस्य कारस्य विक्रयणं भवति, यूके-देशे ६०,००० पाउण्ड्-अधिकं प्रारम्भिकमूल्यं भवति ।
अनेके कारप्रशंसकाः इनेओस् ग्रेनेडियरस्य पृष्ठभूमितः परिचिताः भवेयुः ।
ब्रिटिश-इनेओस्-पेट्रोकेमिकल-समूहस्य संस्थापकः सर जिम-राट्क्लिफ् एकदा यूके-देशस्य सर्वाधिकधनवान् पुरुषः, पुरातन-रक्षकस्य उत्साही प्रशंसकः च आसीत् डिफेण्डर् इत्यस्य विच्छेदेन सः अतीव दुःखी अभवत्, अतः सः २०१७ तमे वर्षे ineos आटोमोबाइल कम्पनीं स्थापयितुं स्वस्य धननिर्माणक्षमतायाः उपयोगं कृतवान् तथा च चतुःचक्रचालितस्य ऑफ-रोड्-वाहनस्य विकासाय निर्माणाय च वरिष्ठ-वाहन-उद्योग-व्यावसायिकानां दलं निर्मितवान् ग्रेनेडियरः अस्तित्वं प्राप्तवान् ।
सर जिम रैट्क्लिफ् प्रारम्भे प्रत्यक्षतया ओल्ड गार्डस्य सांचाः क्रेतुं इच्छति स्म, परन्तु लैण्ड रोवर इत्यनेन अङ्गीकृतः अतः इनेओस् ग्रेनेडियरस्य शतप्रतिशतम् पुनर्स्थापितं नासीत्, अपितु कठिनाः सीधाः च शरीररेखाः, चत्वारि गोलानि अग्रे प्रकाशाः, the side scuff strips इति , छतस्य रैकः, वामे बाह्यः स्पेयर टायरः, सीढिः च निःसंदेहं पुरातनस्य रक्षकस्य "श्रद्धांजलिम्" अस्ति । प्रथमदृष्ट्या अन्तर्भागः भौतिकबटनैः परिपूर्णः अस्ति, यथा भवान् विमानस्य काकपिट् मध्ये अस्ति, तथा च पूर्ण-एलसीडी-यन्त्र-पटलाः, केन्द्रीय-नियन्त्रण-पर्दे इत्यादयः प्रौद्योगिकी-विन्यासाः अनुपस्थिताः न सन्ति
उल्लेखनीयं यत् बीएमडब्ल्यू इत्यस्य कुक्कुट-पद-गियार्-नॉब् नूतन-कारस्य उपरि दृश्यते यतोहि एतत् बीएमडब्ल्यू-इन्-लाइन्-षड्-सिलिण्डर्-इञ्जिनद्वयेन सुसज्जितम् अस्ति तेषु 3.0t b58 द्वि-टर्बोचार्जड्-इञ्जिनस्य अधिकतमं शक्तिः अस्ति २१० किलोवाट् अधिकतमं ४५० किलोवाट् टोर्क् च अस्ति, डीजल मॉडलस्य अधिकतमं शक्तिः १८३ किलोवाट्, अधिकतमं टोर्क् ५५० एन·एम च अस्ति । तदतिरिक्तं नूतनं कारं गैर-भार-धारकं चेसिस् तथा च अग्रे पृष्ठे च कठिन-अक्षं, अंशकालिकं चतुश्चक्र-चालनं, डिफरेन्शियल-लॉक् इत्यादीनि विन्यासानि च स्वीकुर्यात्
२०१९ तमस्य वर्षस्य अन्ते एव लैण्ड रोवर इत्यनेन ओल्ड गार्ड इत्यस्य आकारस्य पेटन्टस्य कृते आवेदनं कृतम् तथापि डिफेण्डर् इत्यस्य रूपस्य अद्वितीयशैली नास्ति इति आधारेण ब्रिटिश-सर्वकारेण अङ्गीकृतम् पुनः पुनः अङ्गीकृतः च, अतः वयं द्रष्टुं शक्नुमः यत् एषः इनेओस् ग्रेनेडियरः कालविरुद्धं गच्छति, किं च भवन्तः स्वभावनानां कृते तस्य मूल्यं दास्यन्ति?