समाचारं

यदा अहं जागरितवान् तदा चीनीयस्नूकरस्य ३ विजयाः ६ हानिः च अभवन्! डिङ्ग जुन्हुई इत्यस्य टर्मिनेटर् इति चलच्चित्रं दुःखदरूपेण पराजितम्, ८० तमस्य दशकस्य उत्तरार्धव्याघ्रद्वयं पुनः मिलितवन्तौ

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश ओपनस्य द्वितीयः मेलदिवसः आरब्धः यदा अहं जागृतः तदा चीनीयस्नूकरः ३ विजयाः ६ हानिः च अभवन्, युआन् सिजुन्, जू सी च सीधा तृतीयपरिक्रमे गतवन्तः, विदेशीयक्रीडायां केवलं एकः एव विजयी अभवत् । स्थगित-क्वालिफाइंग-परिक्रमे डिङ्ग-जुन्हुइ-इत्येतत् पराजितः एरोन्-हिल्-इत्यस्य मार्क-एलेन्-इत्यस्य विरुद्धं १-४-पराजयः अभवत्, १९८० तमे दशके जन्म प्राप्य द्वौ व्याघ्रौ ट्रम्प-इत्यनेन सह मिलित्वा इक्का-राजा १००-शॉट्-भङ्गस्य उपलब्धिम् अवाप्तवान् १,००० शॉट्-पर्यन्तं किञ्चित् अधिकं प्रतीक्षितुम् अभवत् ।

अस्मिन् स्पर्धायां चीनीयसेनायाः १४ सदस्याः प्रथमपरिक्रमे भग्नाः, परन्तु द्वितीयपरिक्रमे ते सामूहिकरूपेण पतितवन्तः सम्प्रति केवलं ३ सदस्याः एव शीर्ष ३२ मध्ये गतवन्तः । फू जियाजुन् डर्बी-क्रीडायां स्वस्य शक्तिं प्रदर्शितवान्, मा हैलोङ्ग्-इत्येतत् ४-२ इति स्कोरेन निर्मूलितवान्, एकस्मिन् एव स्ट्रोक्-क्रीडायां १०२ अंकाः, ६५ अंकाः, ५३ अंकाः च पूर्णाः अभवन्, जू सी इत्यनेन अपि गृहयुद्धे विजयः प्राप्तः, नव आगन्तुकः गोङ्ग चेन्झी च द्रुतगत्या ४-१ इति स्कोरेन विजयः प्राप्तः . विदेशीययुद्धे एकमात्रः विजयी आसीत् युआन् सिजुन् चीनदेशः २००० तमे वर्षे रॉबी विलियम्स इत्यस्य स्कोरेन ४-२ इति स्कोरेन पराजितवान् ।चत्वारि अपि विजयाः एकेन आघातेन विजयं प्राप्तवन्तः, सः च २ शतविरामं प्राप्तवान् ।

अन्ये चत्वारः चीनीयक्रीडकाः विदेशीयक्रीडासु पराजिताः, सी जियाहुई शौकियाक्रीडकं बोयको १-४, झोउ युएलोङ्ग् इत्यनेन सह १-४, न्यू इङ्ग्लैण्ड् ओपनस्य उपविजेता वु यिजे च वेकेलिंग् इत्यनेन सह २-४, लाङ्ग इत्यनेन च पराजयः अभवत् जेहुआङ्ग ०- ४ पूर्णतया केटी पराजितः। प्रथमे राउण्ड् मध्ये ७ क्रीडाः क्रीडन् डिङ्ग जुन्हुइ इत्यस्मै पराजितः अभवत्, सः शीघ्रमेव स्वस्य मूलरूपं प्राप्तवान् सः ११ वारं विजेता मार्क एलेन् इत्यस्य विरुद्धं १-४ इति स्कोरेन पराजितः अभवत् avoid being swept. लघु इस्पाततोपः २ सहजतया परीक्षा उत्तीर्णः।

१९८० तमे दशके जन्म प्राप्य द्वौ व्याघ्रौ तृतीयपरिक्रमे २४ वारं विजेता राबर्टसनः टोटेन्-इत्येतत् ४-१ इति स्कोरेन पराजितवान्, एकस्मिन् एव स्ट्रोक् मध्ये १०० अंकाः, ९९ अंकाः, ८६ अंकाः, ५३ अंकाः च सम्पन्नवन्तः । ट्रम्पः रायन् दिवसं ४-२ इति स्कोरेन पराजितवान् यद्यपि सः ३ ५०+ स्ट्रोक् सम्पन्नवान् तथापि सः स्वस्य करियरस्य १,००० शताब्द्याः विरामं प्राप्तुं असफलः अभवत् ।