2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातःकाले ब्रिटिश ओपनस्य द्वितीयः मेलदिवसः निरन्तरं वर्तते नवीनतमयुद्धप्रतिवेदने ज्ञायते यत् विश्वविजेता बिङ्घम् इत्यनेन मैचबिन्दुः ३-० इति स्कोरेन विजयः प्राप्तः, हङ्गेरीदेशस्य नवीनः रिवित्ज् च पुनरागमनं कर्तुं असमर्थः अभवत्, तस्मात् सः निर्वाचितः भविष्यति। १५ आसनेषु शीर्ष ३२ आसनानि घोषितानि, चीनीयसेनायाः केवलं ३ जनाः एव शॉर्टलिस्ट् कृताः, तियान पेङ्गफेइ सम्प्रति ब्रेचेर् ०-२ इति पश्चात् अस्ति, तथा च तृतीयपरिक्रमे सः त्यक्ष्यति इति उच्चसंभावना अस्ति।
बिंगहमः विलम्बेन पुष्पितः अस्ति सः विश्वचैम्पियनशिपं, मास्टर्स् चॅम्पियनशिपं च धारयति, तथा च ग्राण्डस्लैम् प्राप्तुं ब्रिटिशचैम्पियनशिपात् न्यूनः अस्ति तथापि १९७० तमे दशके जन्म प्राप्यमाणः दिग्गजः अद्यतने मध्यमरूपेण अस्ति, तथा च सः... विश्वे शीर्ष १६ मध्ये त्रयः प्रमुखाः चॅम्पियनशिपाः संग्रहीतुं अतीव कठिनं भविष्यति। अद्य प्रातःकाले रिवित्ज् इत्यस्य विरुद्धं मेलने, यः केवलं नूतने सत्रे व्यावसायिकयोग्यतां प्राप्तवान्, शार्कः स्वस्य प्रतिद्वन्द्विनं सजीवं पाठं शिक्षयति स्म, सः प्रतिद्वन्द्विनं निवारयितुं स्वस्य विनाशकारी अपराधस्य उपरि अवलम्बितवान्, एकस्मिन् एव ८४ अंकाः, ६० अंकाः, ५८ अंकाः च प्राप्तवान् shot to win the match point 3-0 , सीधा तृतीयपरिक्रमे गमिष्यति।
सम्प्रति अस्मिन् स्पर्धायां १५ शीर्ष ३२ खिलाडयः चयनिताः सन्ति, यथा बोयको, डॉर्टमुण्ड्, ताहिर्, राबर्टसन, वेकलिंग्, मूडी, मार्क एलेन्, थाचाइया, जैक् जोन्स, केटी, ट्रम्पः, मार्क डेविस् च चीनीसेनायाः त्रयः सदस्याः फू जियाजुन्, जू सी च गृहयुद्धे विजयं प्राप्तवन्तौ, युआन् सिजुन् च क्रॉबी विलियम्सं पराजय्य तृतीयपरिक्रमे अगच्छत् ।
धावकानां सह 7 चीनी खिलाडयः, मा हैलोङ्ग च डर्बी-क्रीडायां हारितवन्तः, ज़ियाओ गुओडोङ्ग्, लाङ्ग् ज़ेहुआङ्ग्, वु यिज़े, झोउ युएलोङ्ग् च क्रमशः विदेशीयक्रीडकैः सह पराजिताः अभवन्, सम्प्रति ० -2 विश्वस्य पृष्ठतः।