समाचारं

यदा अहं जागरितवान् तदा चीनीयस्नूकरस्य ३ विजयाः ८ हानिः च अभवन्! ३ मुकुटविजेतारः उन्नताः, शीर्ष १६ पलटिताः, ४ क्रीडासु २-४

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-स्नूकर-ओपन-क्रीडायाः द्वितीयः मैच-दिवसः समाप्तः भवति यदा अहं जागृतः तदा चीनीय-सेनायाः ३ विजयाः ८ हानिः च अभवन् । त्रिवारं क्रमाङ्कन-इवेण्ट्-विजेता मार्को फू अग्रे गतः, यदा तु शीर्ष-१६-विजेता सी जियाहुई ४ क्रीडासु पलट्य २-४ इति स्कोरेन बद्धः अभवत् स्वच्छपत्रं दुःखं प्राप्नोत्।

ब्रिटिश-ओपन-क्रीडायाः प्रारूपं आङ्ग्ल-ओपन-क्रीडायाः सदृशम् अस्ति अन्तिमपक्षे अधिकं क्रीडा, १९ क्रीडासु १० विजयाः । अस्मिन् स्पर्धायां बीजयुक्ताः क्रीडकाः न सन्ति, प्रत्येकं दौरस्य अनन्तरं लोट्-आकर्षणं भविष्यति, यत्र दृढक्रीडकानां मध्ये नित्यं युद्धं भविष्यति । १४ चीनदेशस्य क्रीडकाः प्रथमपरिक्रमं भग्नवन्तः, परन्तु अधुना तेषां हानिः अर्धाधिकं हारिता अस्ति, तेषां प्रदर्शनं यथा अपेक्षितं तथा उत्तमम् नास्ति।

फू जियाजुन्, यः स्वस्य चरमकालस्य मध्ये ३ रैंकिंग टूर्नामेण्ट् चॅम्पियनशिप्स् जित्वा अमरः पुरुषः अस्ति सः डर्बी-क्रीडायां मा हैलोङ्ग्-क्रीडायां ४-२ इति स्कोरेन पराजितः अभवत्, तृतीय-क्रीडा-बिन्दुं च नगदं कृतवान् । जू सी इत्यनेन डर्बी-क्रीडायां ४-१ इति स्कोरेन विजयः प्राप्तः, टॉम फोर्डस्य टर्मिनेशनं च पराजितः । युआन् सिजुन् विदेशीयक्रीडायां विजयं प्राप्तवान् एकमात्रः चीनदेशीयः खिलाडी अभवत्, सः रॉबी विलियम्सं ४-२ इति स्कोरेन पराजितवान् ।

सऊदी-मास्टर्स्-क्लबस्य शीर्ष-४ मध्ये सीधा गत्वा १,००,००० पाउण्ड्-बोनस्-इत्येतत् अर्जितवान् सी जियाहुई प्रथमवारं top16-क्रीडायाः कृते शॉर्टलिस्ट् अभवत् तथापि अस्मिन् स्पर्धायां तस्य प्रदर्शनं अव्यवस्थितम् आसीत्, ततः सः शौकिया-क्रीडकेन बोयको-इत्यनेन सह पराजितः द्वितीयपरिक्रमे सः द्वयोः शॉट्-मध्ये ६०+ शूटिंग् कृतवान् तथापि १- ४ इति दुःखदरूपेण असफलः अभवत् । ४ क्रीडाः २-४ इति स्कोरेन बद्धाः आसन् पङ्क्तिबद्धरूपेण अंकं मेलयितुम्, अन्ते च विपर्ययितुं असफलः अभवत् तथा च ब्रेचर इत्यनेन सह पराजितः। झोउ युएलोङ्गः अद्यापि तस्य सहायतां कर्तुं न शक्तवान्, विश्वविजेता डॉर्टमुण्ड् इत्यनेन १-४ इति स्कोरेन तस्य भृशं मरम्मतं कृतम्