समाचारं

अमेरिका चीनस्य सम्बद्धानां कारसॉफ्टवेयरं, हार्डवेयरं, सम्पूर्णवाहनानि च प्रतिबन्धयन्तः नियमाः निर्गच्छन्ति: दृढतया विरोधः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सेप्टेम्बर् दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशस्य सम्बद्धकारसॉफ्टवेयर, हार्डवेयर, सम्पूर्णवाहनानि च प्रतिबन्धयितुं नियमानाम् घोषणायाः विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान् प्रश्नः- स्थानीयसमये २३ सितम्बर् दिनाङ्के अमेरिकीवाणिज्यविभागेन चीनस्य सम्बद्धानां कारसॉफ्टवेयरं, हार्डवेयरं, सम्पूर्णवाहनानि च प्रतिबन्धयितुं प्रस्तावितानि नियमानि जारीकृतानि।

अ: चीनदेशेन अमेरिकादेशेन निर्गतानाम् प्रस्तावितानां नियमानाम् अवलोकनं कृतम् अस्ति। अमेरिकी वाणिज्यविभागः अमेरिकादेशे चीनीयसम्बद्धानां कारसॉफ्टवेयरस्य, हार्डवेयरस्य, सम्पूर्णवाहनानां च उपयोगं प्रतिबन्धयितुं योजनां करोति । चीनदेशः एतस्य दृढतया विरोधं करोति।

अन्तिमेषु वर्षेषु अमेरिकादेशेन चीनीयकारानाम् उपरि उच्चशुल्कं स्थापितं, सर्वकारीयक्रयणे सहभागिता प्रतिबन्धिता, भेदभावपूर्णसहायतानीतयः च प्रवर्तन्ते अधुना चीनदेशस्य सम्बद्धकारसॉफ्टवेयर, हार्डवेयर, सम्पूर्णवाहनानां निन्दां कर्तुं तथाकथितराष्ट्रीयसुरक्षायाः बहानारूपेण उपयोगं करोति “असुरक्षित” इति कृत्वा तान् संयुक्तराज्ये उपयुज्यमानं प्रति प्रतिबन्धयति । अमेरिकी-दृष्टिकोणस्य तथ्यात्मकः आधारः नास्ति, सः विपण्य-अर्थव्यवस्थायाः, निष्पक्ष-प्रतिस्पर्धायाः च सिद्धान्तानां उल्लङ्घनं करोति, तथा च, एषः एकः विशिष्टः संरक्षणवादी-दृष्टिकोणः अस्ति, यः चीन-अमेरिका-देशयोः मध्ये सम्बद्धवाहनानां क्षेत्रे सामान्यसहकार्यं गम्भीररूपेण प्रभावितं करिष्यति, वैश्विकं बाधितं करिष्यति, विकृतं च करिष्यति वाहन-उद्योग-शृङ्खला-आपूर्ति-शृङ्खला च, अमेरिकन-उपभोक्तृणां हितानाम् अपि हानिः भविष्यति । अमेरिकीदृष्टिकोणः अपि अविपण्यव्यवहारः अस्ति यः उद्यमानाम् आर्थिकव्यापारिकसहकार्यं हस्तक्षेपं कर्तुं सर्वकारीयशक्तिं प्रयुङ्क्ते, आर्थिकबाध्यतायाः निर्माणं करोति

चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः राष्ट्रियसुरक्षायाः सामान्यीकरणस्य भ्रान्तप्रथां स्थगयतु, तत्क्षणमेव प्रासंगिकप्रतिबन्धकपरिहारं उत्थापयतु, चीनीयकम्पनीनां अयुक्तदमनं च स्थगयतु। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य, हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |