2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणकोरियादेशे यस्य विशालः राज्यपेंशनभण्डारः अस्ति, सः बुधवासरे चेतावनीम् अददात् यत् यदि वर्धमानदरसहिताः तत्कालीनसुधाराः न क्रियन्ते तर्हि नवीनतमगणनासु ज्ञातम्२०५६ तमे वर्षे देशस्य पेन्शनं समाप्तं भविष्यति。
पृष्ठभूमिरूपेण दक्षिणकोरियादेशस्य सर्वकारीयपेंशनकोषः, यस्य नाम राष्ट्रियपेंशनकोषः (npf) इति १९८८ तमे वर्षे स्थापितः ।अस्मिन् वर्षे जूनमासस्य अन्ते नवीनतमं शेषं १,१४७ खरब वोन (लगभग ६ खरब युआन्) आसीत् वैश्विकपेंशनवर्गे षष्ठस्थानं, एशियादेशे जापानदेशस्य पश्चात् द्वितीयस्थानं च अस्ति ।
(स्रोतः एनपीएफ आधिकारिकजालस्थलम्)
समायोजननीतीनां प्रचारं कुर्वन्तु
दक्षिणकोरियादेशस्य स्वास्थ्यकल्याणमन्त्रालयस्य प्रथमः उपमन्त्री ली कि-इलः पत्रकारसम्मेलने चेतावनीम् अयच्छत् यत्नवीनतमवित्तीयसांख्यिकीयानाम् अनुसारं दक्षिणकोरियादेशस्य पेन्शननिधिः २०४१ तमे वर्षे शिखरं प्राप्स्यति ततः २०५६ तमे वर्षे शीघ्रमेव क्षीणः भविष्यति ।ली विशेषतया, .सुधारं विना क्षयः शीघ्रतरमपि भविष्यति。
यद्यपि दक्षिणकोरियादेशः पूर्वमेव "पेंशननिधिः क्षीणः" इति गणितवान् तथापि पुनः एतत् विषयं सर्वकारेण प्रवर्धितैः सुधारैः सह सम्बद्धम् इति बोधितम्
अस्य मासस्य आरम्भे यून् सेओक्-युए-सर्वकारेण औपचारिकरूपेण राष्ट्रियसभायाः समक्षं पेन्शनसुधारविधेयकं प्रदत्तम् ।मूलपरिवर्तनेषु क्रमेण श्रमयोगदानस्य दरं ९% तः १३% यावत् वर्धनं अन्तर्भवति ।. यदि अनुमोदितं भवति तर्हि १९९८ तमे वर्षात् परं प्रथमः परिवर्तनः भविष्यति । ली बुधवासरे अपि चेतावनीम् अददात् यत् "अधुना पेन्शनसुधारं कर्तुं सर्वोत्तमः समयः अस्ति, यत्किमपि विलम्बं भवति चेत् अग्रिमपीढीयाः भारः वर्धते" इति।
कोरियादेशिनः दशवर्षेभ्यः अधिकं कालात् पेन्शनविषये चिन्तिताः सन्ति।
२००७ तमे वर्षे दक्षिणकोरियासर्वकारेण २०२८ तमे वर्षे पेन्शन-आयप्रतिस्थापनस्य दरं ५०% तः ४०% यावत् न्यूनीकर्तुं निर्णयः कृतः । एतेन अपि भवतिदक्षिणकोरियादेशस्य बहवः वरिष्ठाः सेवानिवृत्तिवयोः प्राप्तेः अनन्तरं "वास्तवमेव विरामं ग्रहीतुं आरभुं" असमर्थाः सन्ति。
अस्मिन् सप्ताहे प्रारम्भे फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारंदक्षिणकोरियादेशस्य आधिकारिकसांख्यिकी दर्शयति यत् देशे वर्तमानकाले "६५ वर्षीयानाम् +" वृद्धश्रमिकाणां संख्या ३.९४ मिलियनं यावत् अभवत्, यत् ३८ लक्षं युवानां श्रमिकानाम् (१५-२९ वर्षीयानाम्) संख्यां अतिक्रान्तवती देशे एतादृशदत्तांशसङ्ग्रहः आरब्धः ततः परम् अपि एतत् प्रथमवारं अस्ति ।
अन्ततः पेन्शन-प्रकरणः जनसांख्यिकीय-विषयः एव तिष्ठति । द्रुतगतिना वृद्धत्वस्य सामनां कुर्वन् अस्मिन् देशे अपि विश्वे न्यूनतमः जन्मदरः अस्ति । २०२३ तमे वर्षे दक्षिणकोरियादेशस्य जन्मदरः ०.७२ इत्येव स्तब्धः अस्ति, यत् स्थिरजनसंख्यायाः आकारं निर्वाहयितुम् आवश्यकस्य २.१ इत्यस्मात् बहु न्यूनम् अस्ति ।
बुधवासरे सांख्यिकीकोरियाद्वारा प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासे देशस्य जन्मजनसंख्या २०,६०१ यावत् अभवत्, यत् वर्षे वर्षे १५१६ इत्येव वृद्धिः अभवत्, यत् २०१२ तः अस्मिन् एव मासे सर्वाधिकं वृद्धिः अभवत् परन्तु अस्मिन् वर्षे प्रथमसप्तमासेषु जन्मनां सञ्चितसंख्या १३७,९१३ आसीत्, अद्यापि वर्षे वर्षे १.२% न्यूनता अस्ति ।
मया निवेशस्य गणना कर्तव्या।
दक्षिणकोरियादेशस्य कृते जनसंख्यायाः द्रुतगतिना पुनरुत्थानस्य अपेक्षा अवास्तविकं भवति, परन्तु अद्यापि पेन्शननिधिनिवेशस्य प्रतिफलं वर्धयिष्यति इति अपेक्षा कर्तुं शक्यते। अन्तिमेषु मासेषु पेन्शनप्रबन्धनसंस्थायाः निवेशप्रदर्शनस्य कारणात् कोरियासर्वकारस्य पेन्शनस्य क्षयः भविष्यति इति अपेक्षा एकवर्षेण पश्चात् धकेलिता अस्ति।
दक्षिणकोरियादेशस्य पेन्शनप्रबन्धनसंस्था एनपीएस इत्यनेन गतसप्ताहे स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितं यत्र तत् प्रकाशितम्अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं ९.७१% प्रारम्भिकं प्रतिफलं कोषेण प्राप्तम्, यत् १०२.४ खरब वोन (प्रायः ५४० अरब युआन्) अर्जनस्य बराबरम् अस्ति ।。
सम्पत्तिवर्गेण गणितं, .कोरियादेशस्य पेन्शनधारकाणां मध्ये सर्वाधिकं प्रतिफलं विदेशेषु भवति, येषां लाभः अमेरिकीप्रौद्योगिकीसमूहानां प्रबलप्रवृत्त्या कोरियादेशस्य वोनस्य अवमूल्यनेन च अभवत्, यत्र २०.४७% प्रतिफलं प्राप्तम्. दक्षिणकोरियादेशस्य स्थानीयशेयरबजारे निवेशस्य प्रतिफलनस्य दरः ८.६१% अस्ति ।
आधिकारिकस्थानपाईचार्टस्य अनुसारं कोरियादेशस्य पेन्शननिधिनां ३४% स्थानानि विदेशेषु स्टॉकेषु सन्ति, तेषां १३.८% स्थानानि च घरेलुसमूहेषु सन्ति
ज्ञातं यत् पेन्शनकोषस्य उत्तमं प्रतिफलं प्रवर्धयितुं दक्षिणकोरियासर्वकारः आशास्ति यत् कोषः विदेशेषु सम्पत्तिषु वैकल्पिकनिवेशेषु च, यथा अचलसम्पत्, आधारभूतसंरचना, निजीइक्विटीनिधिषु च स्वस्य संपर्कं वर्धयिष्यति।