समाचारं

४७ तमे विश्वकौशलप्रतियोगितायाः आभूषणप्रक्रियापरियोजनायां स्वर्णपदकविजेतुः पृष्ठतः!मास्टर्स् नेतृत्वं, प्रतियोगिता, विद्यालयः उद्यमः च सहशिक्षणम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं फ्रान्सदेशस्य लायन्-नगरे ४७ तमे विश्वकौशलप्रतियोगितायाः समापनम् अभवत् चीनीयप्रतिनिधिमण्डलेन अस्मिन् स्पर्धायां उत्तमं प्रदर्शनं कृतम्, यत्र ५९ स्पर्धासु ३६ स्वर्णपदकानि, ९ रजतपदकानि, ४ कांस्यपदकानि, ८ विजयपुरस्काराः च प्राप्ताः, प्रतियोगितायां प्रथमस्थानं प्राप्तवान् स्वर्णपदकसूचौ, पदकसूचौ, समग्रदलस्य स्कोरे च प्रथमस्थानं प्राप्तवान् । तेषु बीजिंग-नगरस्य "२०००-उत्तर-" प्रतियोगी झाङ्ग-युपेङ्गः आभूषण-प्रक्रिया-प्रकल्पे स्वर्णपदकं प्राप्तवान्, अस्मिन् परियोजनायां चीनीय-प्रतिनिधिमण्डलस्य कृते शून्य-स्वर्णपदकानां सफलतां प्राप्तवान्

विश्वकौशलप्रतियोगितायाः आभूषणप्रक्रियापरियोजनायां प्रतियोगिनां बहुमूल्यधातुसामग्रीणां उपयोगः, आभूषणघटकानाम् प्रसंस्करणं मरम्मतं च निर्दिष्टसमये सम्पन्नं कर्तुं दाखिलीकरणं, खोखलाकरणं, आराकरणं, वेल्डिङ्गं इत्यादीनां तकनीकानां उपयोगः, समाप्तगहनकार्यखण्डेषु च संयोजनं करणीयम् अस्ति "प्रतियोगिता चतुर्दिनानि यावत् भवति, प्रत्येकं दिवसं च भिन्नाः मॉड्यूलस्य आवश्यकताः सन्ति, येन प्रतियोगिनां कलात्मकनिर्माणक्षमता, आभूषणप्रक्रियाक्षमता च परीक्षिता भविष्यति also the only one इति क्रीडकाः ये सर्वाणि क्रीडाः सम्पन्नवन्तः।

अस्याः स्पर्धायाः "विषयः" केशपिण्डस्य निर्माणम् अस्ति । डिजाइनप्रक्रियायां झाङ्ग युपेङ्गः सामग्रीचित्रेभ्यः आर्ट नोव्यू डिजाइन अवधारणाम् निष्कास्य, डिजाइनकृतपक्षि-आकारस्य हेयरपिनस्य पुच्छे प्राकृतिक-डिजाइन-अवधारणानां समावेशं कृतवान्, जीवनस्य त्रयाणां चरणानां प्रतीकार्थं च पंखुड़ीनां आकारस्य उपयोगं कृतवान्: यौवनं, मध्यम् वयः वृद्धावस्था च । अद्वितीयः डिजाइनः निर्णायकानाम् अनुमोदनं प्राप्तवान् ।

"अहं पूर्वं आर्ट नोव्यू तथा आर्ट डेको शैल्याः सम्पर्कं प्राप्तवान्, तथा च अहं दलस्य मार्गदर्शनेन बहुवारं प्रशिक्षितः अस्मि, अतः अहं कोर्ट् इत्यत्र प्रेरितः भवितुम् अर्हति, "अहं क... very good team. , शिक्षकाः विद्यालयस्य प्रशिक्षणं च मम बहु साहाय्यं कृतवन्तः।”

२०१७ तमे वर्षे कनिष्ठ उच्चविद्यालयात् स्नातकः झाङ्ग युपेङ्गः बीजिंग-उन्नत-तकनीकी-कला-शिल्प-विद्यालये प्रवेशं प्राप्य "गहना-निर्माणं उत्पादनं च" इति प्रमुखे रुचिं प्राप्तवान् झाङ्ग युपेङ्गः अवदत् यत् - "आदौ एकस्मिन् वर्गे प्रायः ३० जनाः आसन् । ​​वयं सर्वे सामूहिकरूपेण आभूषणस्य डिजाइनं उत्पादनं च शिक्षितवन्तः। चयनं कृत्वा अहं विद्यालयस्य 'विश्वकौशलप्रतियोगिता एशेलोन् वर्गे' प्रवेशं कृतवान् तथा च स्टेप्ड् टैलेन्ट् प्रशिक्षणं प्राप्तवान् years कालान्तरे प्रतिभाशाली कर्मठः च झाङ्ग युपेङ्गः प्रशिक्षुतः शिल्पकारस्य परिवर्तनं सम्पन्नवान् । अद्य झाङ्ग युपेङ्गः अध्यापनार्थं विद्यालये एव तिष्ठति, बीजिंग कलाशिल्प उन्नततकनीकीविद्यालयस्य विश्वकौशलप्रतियोगितायाः स्तरवर्गस्य प्रशिक्षणशिक्षकरूपेण कार्यं करोति च।

"झाङ्ग युपेङ्गस्य सफलप्रशिक्षणस्य कारणं 'मास्टरनेतृत्वस्य, प्रतियोगितायाः, विद्यालयस्य, उद्यमसहशिक्षणस्य' प्रतिभाप्रशिक्षणप्रतिरूपस्य कारणम् अस्ति यस्य विद्यालयस्य गहनाप्रमुखः बीजिंगस्य आभूषणकलाविभागस्य निदेशकः झाओ कैयुए इत्यनेन हालवर्षेषु पालनम् अकरोत् कला-शिल्प-उन्नत-तकनीकी-विद्यालयः, तत् विश्वकौशल-प्रतियोगितायाः रूपेण परिचयितवान् आभूषण-प्रसंस्करण-परियोजनानां चीनीय-प्रशिक्षण-आधारः, बीजिंग-कला-शिल्प-उन्नत-तकनीकी-विद्यालयः, उद्योगस्य विशेषज्ञानाम् मार्गदर्शनेन विश्वकौशल-प्रतियोगितायाः च मार्गदर्शनेन, शिक्षणस्य प्रवर्धनार्थं प्रतियोगितानां उपयोगं करोति , शोधं, सुधारं, निर्माणं च, तथा च आभूषणव्यावसायिकसमूहस्य अभिप्रायस्य प्रशिक्षणस्य च प्रतिरूपस्य निर्माणं आरभते।

"मास्टर-नेतृत्वेन, प्रतियोगिता-विद्यालय-उद्यम-सह-शिक्षा" इत्यस्य प्रतिभा-प्रशिक्षण-प्रतिरूपस्य कार्यान्वयनेन आभूषण-व्यावसायिक-कौशल-प्रतिभानां प्रशिक्षणे गुणवत्तायां परिमाणे च सुधारः कृत्वा नूतना स्थितिः आगतवती अस्ति शिक्षकाणां छात्राणां च कौशलस्तरस्य महती प्रगतिः अभवत्, तेषां विभिन्नेषु आभूषणकौशलस्पर्धासु प्रभावशालिनः परिणामाः प्राप्ताः ।

आभूषणप्रमुखसमूहस्य प्रतिभाप्रशिक्षणप्रतिरूपस्य अतिरिक्तं "मास्टरैः नेतृत्वे, विद्यालयैः उद्यमैः च सहशिक्षितः", बीजिंग कलाशिल्प उन्नततकनीकीविद्यालयः प्रतिभाप्रशिक्षणस्य गुणवत्तायाः आधारेण अस्ति तथा च अभिनवरूपेण विशेषप्रतिभाः कार्यान्विताः सन्ति यथा " led by two masters and supported by three centers" for the major group of arts and crafts. प्रशिक्षणप्रतिरूपं कलाशिल्पकलाकारानाम् एकं समूहं संवर्धयति यस्य सशक्तशिल्पकौशलं, नवीनडिजाइनसृजनशीलता, पर्याप्तसांस्कृतिकभण्डारः, उच्चवैचारिकगुणवत्ता च भवति, तथा च उच्चगुणवत्तायुक्तः समग्र-आभूषण-उद्योगः इति रूपेण यः आधुनिकतायाः परम्परायाश्च समानरूपेण ध्यानं ददाति, संस्कृतिं कौशलं च संवर्धयति, व्यावसायिकतां नैतिकचरित्रं च संवर्धयति

"विशिष्टप्रतिभाप्रशिक्षणप्रतिरूपस्य मार्गदर्शनेन व्यावसायिकछात्राः राष्ट्रियस्तरीयप्रतियोगितासु उच्चस्तरीयउद्योगसामाजिकप्रतियोगितासु च तीव्रप्रगतिम् अवाप्तवन्तः। विगतत्रिषु वर्षेषु छात्राः ३७३ राष्ट्रियकौशलप्रतियोगितापुरस्काराः प्रान्तीयनगरपालिकाकौशलं च प्राप्तवन्तः प्रतियोगितापुरस्काराः 303 वस्तूनि तदतिरिक्तं, विद्यालयेन बीजिंग-लक्षणैः सह उच्चगुणवत्तायुक्ता प्रशिक्षण-आधार-परियोजना निर्मितवती अस्ति - बीजिंग-प्रौद्योगिकी-संस्थानम्, तथा च शिक्षकाः छात्राः च संयुक्तरूपेण 30-तमेभ्यः अधिकेभ्यः राष्ट्रिय-स्तरीय-कला-शिल्प-कृतीनां समापनार्थं भागं गृहीतवन्तः ," इति बीजिंग-कला-शिल्प-उन्नत-तकनीकी-विद्यालयस्य प्राचार्यः लियू जिनफाङ्गः अवदत् । सः अवदत् यत् अग्रिमे चरणे विद्यालयः विश्वे, राष्ट्रिय-नगरपालिका-स्तरयोः उच्चस्तरीय-तकनीकी-कौशल-प्रतियोगिता-व्यवस्थायां निरन्तरं सुधारं करिष्यति, निर्माणं निरन्तरं करिष्यति उच्चस्तरीयं शिक्षणनवाचारदलं, समाजस्य देशस्य च कृते उपयोगिनो उच्चकुशलप्रतिभानां संवर्धनं निरन्तरं कुर्वन्ति।

सम्पादकः : वू युए

प्रतिवेदन/प्रतिक्रिया