समाचारं

बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य पञ्चमवर्षस्य, स्नो ड्रीमसेवा अद्भुतयात्राम् निर्माति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्य लेखक: झांग युनवेई
अस्मिन् वर्षे बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य उद्घाटनस्य पञ्चमवर्षम् अस्ति । मम देशस्य प्रथमः बुद्धिमान् उच्चगतिरेलमार्गः स्वविकसितस्य बेइडौ उपग्रहमार्गदर्शनप्रणालीं उपयुज्य ३५० किलोमीटर् प्रतिघण्टां परिकल्पितवेगः इति नाम्ना बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गः न केवलं शताब्दपुराणं बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गं न वहति रेलवे उद्घाटनात् आरभ्य, परन्तु "हिमस्वप्न" सेवायाः उपरि अपि अवलम्बितम् ब्राण्ड् "जनरेलवे जनानां कृते" इत्यस्य मूल अभिप्रायं पूर्णतया प्रदर्शयति उत्तमसेवाया: नूतनप्रतिबिम्बेन च यात्रिकाणां कृते अप्रतिमं विसर्जनात्मकं अनुभवं आनयति, "बृहत्देशस्य" शीतकालीन-ओलम्पिक-क्रीडायां उज्ज्वलवर्णान् योजयति, चीनस्य रेलसेवानां अनुकूलनार्थं उन्नयनार्थं च उत्कृष्टं मानदण्डं स्थापयति
"आत्मा सूक्ष्मतासु प्रतिबिम्बिता भवति, सफलता असफलता वा किञ्चित् भेदेन निर्धारितं भवति, उत्सवस्य समये "हिमस्वप्न"-दलेन सावधानीपूर्वकं योजनाकृताः विशेषक्रियाकलापाः पारम्परिकसंस्कृतेः प्रबलतया प्रचारं कृतवन्तः, येन यात्रिकाः गृहस्य उष्णतां गभीरं अनुभवितुं शक्नुवन्ति स्म दीर्घयात्रायाः समये । तस्मिन् एव काले रेलयानं व्याख्यानसेवाम् प्रारभते, या यात्रिकाणां कृते ज्ञानस्य खिडकीं उद्घाटयति इव, येन सर्वे बीजिंग-झाङ्गजियाको-योः इतिहासं शृण्वन् विगतशताब्द्याः बीजिंग-झाङ्गजियाको-नगरयोः गौरवपूर्ण-इतिहासस्य मध्ये निमग्नाः भवितुम् अर्हन्ति, मार्गे दृश्यानि, शिशिर-ओलम्पिक-स्थलानां परिचयः च । बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य कृते विकसिताः टिनिटस्-व्यायामाः, यस्मिन् बहवः सुरङ्गाः सन्ति, रेलयानस्य सुरङ्ग-प्रवेशात् पूर्वं क्रीड्यन्ते, तथा च चालकदलेन स्थले एव प्रदर्शिताः भवन्ति, येन प्रभावीरूपेण यात्रिकाणां टिनिटस-असुविधां न्यूनीकरोति यत् परिवर्तनस्य कारणेन भवति वायुचापः अयं अभिनवः उपायः टिनिटसस्य जोखिमं बहु न्यूनीकरोति। "हिमस्वप्न"-दलः प्रत्येकं विवरणं सेवित्वा यात्रिकाणां कृते स्वस्य मानवीय-परिचर्याम् दर्शयति, येन प्रत्येकं यात्री आरामदायकं विचारणीयं च यात्रा-अनुभवं भोक्तुं शक्नोति
बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गे "हिमस्वप्नः" चालकदलः सर्वदा बुद्धिमान् प्रौद्योगिक्याः मानवतावादीनां च परिचर्यायाः जैविकसमायोजने केन्द्रितः अस्ति, तथा च उत्तमयात्रायाः निर्माणार्थं प्रतिबद्धः अस्ति विशेषसेवापेटिकाः अत्यन्तं सावधानीपूर्वकं सावधानीपूर्वकं सुसज्जिताः सन्ति । पेटीयां हस्ततापकाः शीतसमये उष्णतां ददति, दागनिवारकपेन कदापि वस्त्रेषु दागस्य कष्टानां समाधानं कर्तुं शक्नोति, बालपुस्तकानि बालकानां कृते आनन्दं जनयन्ति, कीटाणुनाशकपोंछे च स्वच्छतां सुरक्षां च सुनिश्चितं कुर्वन्ति... सर्वविधवस्तूनि सन्ति उपलब्धाः, यात्रिकाणां आवश्यकतानां विविधाः सम्भावनाः पूर्णतया विचार्य। तस्मिन् एव काले रेलयाने प्रयुक्तं बुद्धिमान् सामानं नष्टविरोधी यन्त्रं यात्रिकान् स्वस्य मोबाईलफोने ब्लूटूथसंयोजनद्वारा वास्तविकसमये स्वस्य सामानस्य स्थानं ज्ञातुं शक्नोति, नष्टस्य अथवा गलतस्य सामानस्य कष्टं परिहरति, मनसि शान्तिं योजयति यात्रा, यात्रिकाणां कृते उत्तमं स्थानं निर्मातुं च परिचर्या, परिचर्या च।
"वैद्याः परोपकारीः भवन्ति तेषां प्रेम च सीमां न जानाति।" पर्यटकानाम् आवश्यकतां गभीरतया अवगत्य चिकित्सां याचमानाः अधिकांशः पर्यटकाः होहोट्, बाओटौ, दातोङ्ग् इत्यादीनां सन्ति इति ज्ञात्वा ते बीजिंग-अस्पतालानां कृते मार्गमार्गदर्शिकायाः ​​सावधानीपूर्वकं परिकल्पनं कृत्वा निर्मितवन्तः, यस्मिन् चिकित्सालयस्य पता, परिवहनविधिः, परितः निवासस्थानानि च विस्तरेण वर्णितानि आसन् , खानपानादिसूचनाः बीजिंगनगरं गच्छन्तीनां पर्यटकानां कृते चिकित्सासूचनाः प्रदातुं महती सुविधा। शीतलनतैलं, ग्रीष्मकालं निवारयति चायं इत्यादीनि विचारणीयानि उत्पादनानि प्रदातुं वा, अथवा बीजिंग-अस्पतालमार्गमार्गदर्शकं प्रदातुं वा, एतादृशी यात्रिक-केन्द्रित-दिशा-सेवा शिशिरे उष्णसूर्यवत् जनानां हृदयं तापयति, येन यात्रिकाः यथार्थतया परिचर्याम्, उष्णतां च अनुभवन्ति "महादेशस्य" .
पञ्चवर्षं गौरवपूर्णं मार्गं, अग्रे गच्छन्तु। बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य "स्नो ड्रीम" सेवाब्राण्ड् असाधारणसेवागुणवत्तायाः कृते यात्रिकाणां हृदयेन प्रशंसाम् अवाप्तवान् शीतकालीन ओलम्पिकोत्तरयुगे बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गः "जनानाम् कृते जनानां रेलमार्गस्य" उद्देश्यस्य अविचलतया पालनं करिष्यति, निरन्तरं नवीनतां करिष्यति, सेवानां अनुकूलनं करिष्यति, दृष्टेः साकारीकरणे च अधिकं योगदानं करिष्यति यात्रिकाणां कृते उत्तमयात्रायाः। (गु चाओवेइ) ९.
प्रतिवेदन/प्रतिक्रिया