समाचारं

सुप्रभातम् बीजिंग ०९२५ : प्रातःकाले हल्के कोहरा अस्ति;नागरिकैः रोपितानां गुलदाउदीनां ७५ घटानां अनावरणं राष्ट्रियदिवसस्य पुष्पशय्यायां भविष्यति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुप्रभातम् बीजिंग, भवतः परितः सर्वं ध्यानं ददातु। अद्य अष्टमचन्द्रमासस्य २३ दिनाङ्कः २५ सेप्टेम्बर् दिनाङ्के बुधवासरः अस्ति । मौसमः, यातायातः...कृपया एतत् जीवनमार्गदर्शकं पश्यन्तु। विस्तरेण ↓↓↓ पश्यन्तु
दिवा मेघयुक्तं सूर्य्यमयं च भविष्यति, प्रातःकाले लघुनीहारः, उत्तरवायुः ३ स्तरः, अधिकतमं तापमानं २५ डिग्री सेल्सियसं च भविष्यति, रात्रौ मेघयुक्तं भविष्यति, उत्तरवायुः स्तरः २ स्तरः वा भविष्यति ३, न्यूनतमं तापमानं च १४°c ।
अद्यतनं यातायातं १, ६ च समाप्तसङ्ख्यासु एव सीमितम् अस्ति । प्रातःकाले दृश्यता दुर्बलं भवति, अतः यात्रायां यातायातस्य सुरक्षायाः विषये ध्यानं ददातु, दिवा वायुवायुः अधिकं स्पष्टः भवति, अतः बहिः गच्छन् सावधानाः भवन्तु;
अद्य प्रातः ७ वादने बीजिंगपारिस्थितिकीपर्यावरणनिरीक्षणकेन्द्रस्य आँकडानुसारं वर्तमानस्य वास्तविकसमयस्य वायुगुणवत्तासूचकाङ्कः ७०, प्राथमिकप्रदूषकः पीएम२.५, प्रदूषणस्तरः २ स्तरः, वायुगुणवत्ता च उत्तमः अस्ति .
नागरिकैः रोपिताः "सहस्राणि गुलदस्ताः" पुष्पिताः, राष्ट्रियदिवसस्य पुष्पशय्यासु ७५ गुलदाबस्य घटाः अनावरणं भविष्यन्ति
अस्मिन् वर्षे राष्ट्रियदिवसस्य समये बीजिंग-नगरस्य अनेकेषां निवासिनः सावधानीपूर्वकं संवर्धिताः गुलदाबाः चाङ्ग'आन्-वीथिकायां "उद्यानसमुदायस्य" पुष्पशय्यासु स्थापिताः भविष्यन्ति राजधानी हरितीकरणसमित्याः कार्यालयात् संवाददाता ज्ञातवान् यत् डोङ्गचेङ्ग, क्षिचेङ्ग, चाओयाङ्ग इत्यादिषु अष्टेषु जिल्हेषु १,००० गृहेषु संवर्धिताः १०,००० गुलदस्ताः तेजस्वीरूपेण प्रफुल्लिताः, आयोजकाः च ७५ विजेतानां पुष्पाणां घटाः चयनं कृतवन्तः।नागरिकैः रोपिताः "सहस्राणि गुलदस्ताः" पुष्पिताः, राष्ट्रियदिवसस्य पुष्पशय्यासु ७५ गुलदाबस्य घटाः अनावरणं भविष्यन्ति
आगामिवर्षस्य “बीजिंग पुहुई स्वास्थ्यबीमा” इत्यस्य रक्षणार्थं पूर्वमेव तालान् स्थापयन्तु तथा च स्वचालितपुनर्बीमासेवा सक्रियताम् अकुर्वन्तु
२४ सितम्बर् दिनाङ्के संवाददाता ज्ञातवान् यत् “बीजिंग पुहुई स्वास्थ्यबीमा” इत्यनेन स्वचालितपुनर्बीमासेवा आरब्धा केवलं एकक्लिक् प्राधिकरणसञ्चालनेन यदा २०२५ तमे वर्षे “बीजिंगपुहुई स्वास्थ्यबीमा” विक्रयणार्थं प्रविशति तदा प्रणाली स्वयमेव उपयोक्तृणां पुनः बीमां करिष्यति .
पूर्वं बहवः उपयोक्तारः बीमायां भागं ग्रहीतुं विस्मरन्ति स्म यतोहि तेषां बीमासूचनाः समये न प्राप्यन्ते स्म, येन न केवलं बीमायाः व्यत्ययः जातः, अपितु बीमालाभाः अपि प्रभाविताः भवन्ति स्म यतो हि प्रथमवर्षे भवान् स्वस्थव्यक्तिरूपेण बीमाकृतः भवति, बीमाकाले भवान् विशिष्टपूर्वस्थितौ पीडितः अस्ति चेदपि, निरन्तरं बीमापश्चात् स्वस्थस्य व्यक्तिस्य उपचारमानकानुसारं क्षतिपूर्तिं प्राप्तुं शक्नोतिआगामिवर्षस्य “बीजिंग पुहुई स्वास्थ्यबीमा” इत्यस्य रक्षणार्थं पूर्वमेव तालान् स्थापयन्तु तथा च स्वचालितपुनर्बीमासेवा सक्रियताम् अकुर्वन्तु
बीजिंग-नगरस्य अनेकाः चिकित्सालयाः शिशुभ्यः सिन्सिटियल-वायरसस्य “निवारक-औषधं” दत्तवन्तः यत् इन्जेक्शन् कर्तुं शक्यते
२३ सितम्बर् दिनाङ्कस्य अपराह्णे बीजिंग-नगरे श्वसन-सिन्सिटियल-वायरस-मोनोक्लोनल-प्रतिपिण्ड-इञ्जेक्शन्-इत्यस्य प्रथम-पायलट्-इकाईरूपेण बीजिंग-प्रसूति-स्त्रीरोग-अस्पताले प्रथमवारं बीजिंग-नगरे नवजात-शिशुभ्यः श्वसन-सिन्सिटियल-वायरस-मोनोक्लोनल-प्रतिपिण्ड-इञ्जेक्शन्-प्रदानं कृतम् एतत् बीजिंग-नगरस्य प्रथमं सार्वजनिकं चिकित्सालयं अपि अस्ति यत् अस्मिन् प्रतिपिण्डेन टीकाकरणस्य आरम्भस्य घोषणां कृतवान् ।
बीजिंग प्रसूति-स्त्रीरोगविज्ञान-अस्पतालस्य अनुसारं श्वसन-सिंसिटियल-वायरसः एकः महत्त्वपूर्णः रोगजनकः अस्ति यः शिशुषु तथा लघु-बालेषु तीव्र-निम्न-श्वासनलिकां संक्रमणं जनयति यत् एतत् ५ वर्षाणाम् अधः बालकानां कृते गम्भीरं स्वास्थ्य-खतरां जनयितुं शक्नोति तीव्रनिमोनियायाः, संक्रमणानन्तरं मृत्युः च इति जोखिमः । एकक्लोनलप्रतिपिण्डाः उच्चरोगजनकविशिष्टतायाः कारणात् संक्रमणनिवारणाय आदर्शाः सन्ति ।बीजिंग-नगरस्य अनेकाः चिकित्सालयाः शिशुभ्यः सिन्सिटियल-वायरसस्य “निवारक-औषधं” दत्तवन्तः यत् इन्जेक्शन् कर्तुं शक्यते
चीन ओपन आधिकारिकतया आरब्धम् अस्ति कृपया क्रीडां द्रष्टुं यात्रामार्गदर्शिकां पश्यन्तु।
बीजिंग-नगरस्य चाओयाङ्ग-मण्डले ओलम्पिक-ग्राम-उपजिल्लाकार्यालयस्य अनुसारं २३ सितम्बर-दिनाङ्के २०२४ तमस्य वर्षस्य चीन-टेनिस्-ओपन-(अतः परं "चाइना-ओपन" इति उच्यते) आधिकारिकतया राष्ट्रिय-टेनिस-केन्द्रे आरब्धम् "स्वर्णराष्ट्रदिवसः" सप्ताहस्य व्याप्तिः" । अस्य शीर्ष-टेनिस-भोजस्य आनन्दं जनसमुदायस्य कृते अत्र क्रीडां द्रष्टुं व्यापकः यात्रामार्गदर्शकः अस्ति ।चीन ओपन आधिकारिकतया आरब्धम् अस्ति कृपया क्रीडां द्रष्टुं यात्रामार्गदर्शिकां पश्यन्तु।
रात्रौ मध्य-अक्षस्य प्रशंसां कुर्वन्तु, बीजिंग-नगरस्य परितः सवारीं कुर्वन्तु, राष्ट्रदिवसस्य अवकाशे बीजिंग-नगरेण २४०० तः अधिकानि सांस्कृतिक-पर्यटन-क्रियाकलापाः प्रारभ्यन्ते
यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा बीजिंग-नगरे २४०० तः अधिकाः सांस्कृतिकाः क्रियाकलापाः, समृद्धाः विविधाः च पर्यटनमार्गाः आरब्धाः, नागरिकाः न केवलं बीजिंग-नगरस्य परितः सवारीं कर्तुं शक्नुवन्ति, अपितु बीजिंग-नगरस्य उपनगरस्य सुन्दर-दृश्यानां आनन्दं लब्धुं शक्नुवन्ति, रात्रौ च नगरस्य आकर्षणं अनुभवितुं शक्नुवन्ति
बीजिंग नगरपालिका संस्कृतिपर्यटनब्यूरो इत्यनेन दर्शनीयस्थलानि, नाट्यगृहाणि, सांस्कृतिकखण्डानि च इत्यादीनि संसाधनानि एकीकृतानि सन्ति, तथा च "चसिंग द मोस्ट ब्यूटीफुल् सनसेट एट् जिंगशान् ऑन द केन्द्रीय अक्षः" तथा "जुयोङ्गगुआन् महाप्राचीरे राजसी चन्द्रदर्शनम्" इति । तस्मिन् एव काले "ग्राम-कॉफी-टॉकिंग्-शरद-सङ्घर्ष-कला-ग्रामः" तथा "लैण्डस्केप्-पैस्टोरल-शरद-प्रशंसन-कला-भोजः" इत्यादीनि १२ सुवर्ण-शरद-ग्रामीण-कला-भ्रमण-मार्गाः प्रारब्धाः सन्ति, येन विशेषता-ग्रामाः, सांस्कृतिक-स्थानानि, सुन्दर-ग्रामीण-क्षेत्राणि च इत्यादीनि संसाधन-बिन्दवः संयोजिताः सन्ति .
बीजिंग नगरपालिका संस्कृतिपर्यटनब्यूरो "बीजिंग अण्डर द मूनलाइट" इति रात्रौ भ्रमणस्य अनुशंसासूचीं अपि निरन्तरं प्रारभते, यत्र राजधानीयाः रात्रौ अर्थव्यवस्थां दर्शयन्तः ६० सांस्कृतिकपर्यटनपरियोजनानि सन्ति, यथा ओलम्पिकवनपार्कः, ७९८·७५१ उद्यानः, जिन्हाई-सरोवरः बिबो द्वीपशिबिरस्थलम् इत्यादिना नागरिकपर्यटकानां कृते रात्रौ भ्रमणार्थं अवकाशार्थं च उत्तमं स्थानं अनुशंसयन्तु।रात्रौ मध्य-अक्षस्य प्रशंसां कुर्वन्तु, बीजिंग-नगरस्य परितः सवारीं कुर्वन्तु, राष्ट्रदिवसस्य अवकाशे बीजिंग-नगरेण २४०० तः अधिकानि सांस्कृतिक-पर्यटन-क्रियाकलापाः प्रारभ्यन्ते
बीजिंगनगरे ८० तः अधिकाः प्रमुखाः शॉपिङ्ग् मॉल्स्, शॉपिङ्ग् सेण्टर् च राष्ट्रियदिवसस्य अवकाशप्रचारं प्रारभन्ते
राष्ट्रीयदिवसस्य अवकाशस्य समये बीजिंगनगरीयव्यापारब्यूरो सांस्कृतिकपर्यटनं, क्रीडा इत्यादिभिः प्रासंगिकविभागैः सह मिलित्वा राष्ट्रदिवसस्य परितः प्रायः ४०० विशेषक्रियाकलापानाम् आरम्भार्थं नगरे विविधानां विपण्यसंस्थानां आयोजनं कृतवान्, राष्ट्रियप्रवृत्तयः, राष्ट्रियरीतिरिवाजाः, शरदस्य आकर्षणं च अन्येषां उष्णस्थानानां कृते नागरिकानां पर्यटकानां च कृते आरामदायकं सुविधाजनकं च वातावरणं निर्मातुं शक्यते।
शॉपिंग मॉल्स् तथा व्यापारिकजिल्हेषु, नगरे ८० तः अधिकाः प्रमुखाः शॉपिंग मॉल्स् तथा शॉपिंग मॉल लिङ्केज ब्राण्ड्, यथा डोङ्गचेङ्ग न्यू वर्ल्ड डिपार्टमेण्ट् स्टोर, ज़िडान् जॉय सिटी, वाङ्गफुजिंग आउटलेट् च, राष्ट्रियदिवसस्य अवकाशप्रचारस्य आरम्भं कृतवन्तः उद्घाटनप्रचारस्य श्रृङ्खलां प्रारब्धवान्।
भोजनस्य, भोजनस्य च दृष्ट्या बीजिंग-पाक-सङ्घः, बीजिंग-भोजन-सङ्घः च राष्ट्रिय-दिवसस्य उत्सवस्य कृते सीमित-छूट-विशेष-स्वाद-खाद्य-संकुल-प्रक्षेपणार्थं अनेक-भोजन-ब्राण्ड्-आयोजितवान् भोजन + क्रीडा, भोजन + संगीत सीमापार-अनुभव-क्रियाकलापाः यथा मियुन्-मण्डलस्य "मत्स्य-राजा-खाद्य-संस्कृति-महोत्सवः", गुबेई-जल-नगरस्य "महान-दीवार-लाल-पत्तेः खाद्य-महोत्सवः", टोङ्गझौ-मण्डलस्य "डोङ्गलाङ्ग-संगीत-बीयर-कार्निवलः" अद्भुतरूपेण प्रस्तुतः भविष्यतिबीजिंगनगरे ८० तः अधिकाः प्रमुखाः शॉपिङ्ग् मॉल्स्, शॉपिङ्ग् सेण्टर् च राष्ट्रियदिवसस्य अवकाशप्रचारं प्रारभन्ते
व्यापक स्वजलवायु बीजिंग आधिकारिक ब्लॉग, आदि।
सम्पादक ली यिलिन्जी
प्रतिवेदन/प्रतिक्रिया