समाचारं

पुटिन् पुनः स्वस्य पणं जित्वा, कुर्स्कः अद्यापि न पुनः प्राप्तः, पुटिन् इत्यस्य समर्थनं च प्रथमं विपर्ययम् अभवत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुटिन् पुनः स्वस्य पणं जित्वा कुर्स्कः अद्यापि पुनः विजयं न प्राप्तवान् आसीत्, पुटिन् इत्यस्य व्यक्तिगतसमर्थनं च प्रथमं विपर्यस्तम् आसीत् ।

रूसीजनमतप्रतिष्ठानस्य (fom) सद्यः अद्यतनं मतदानदत्तांशं दर्शयति यत् यद्यपि युक्रेनसेना अद्यापि कुर्स्क्-नगरे रूसीक्षेत्रस्य बृहत् परिमाणं नियन्त्रयति तथा च रूसी-प्रति-आक्रमणम् अपि मन्द-प्रगतिः भवति तथापि कुर्स्क-युद्धे रूसीनां रुचिः न्यूनीभूता अस्ति तीक्ष्णतया ।

[पुटिनस्य अनुमोदनमूल्याङ्कनं क्षीणसंकटात् उद्भूतम् अस्ति]।

इदं कथ्यते यत् युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य अनन्तरं प्रथमसप्ताहे रूसी-देशस्य ३९% जनाः कुर्स्क-संकटस्य विषये चिन्तिताः आसन्, परन्तु सेप्टेम्बर-मासस्य अन्ते यावत् केवलं १२% जनाः एव अस्य विषये चिन्तिताः आसन् , २४% जनाः डोन्बास्-नगरे रूसी-आक्रमणस्य विषये अधिकं चिन्तिताः सन्ति ।

तस्मिन् एव काले कुर्स्क-संकटानन्तरं पुटिन्-महोदयस्य अनुमोदन-रेटिंग् ७६% तः ८०% सामान्यस्तरं प्रति प्रत्यागतवती, येन सफलतया विपर्ययः प्राप्तः

युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं प्रथमवारं द्वितीयविश्वयुद्धस्य अनन्तरं विदेशीयसेनायाः आक्रमणं कृतम् आसीत् "विशेषसैन्यकार्यक्रमस्य" लेबलं "देशभक्तियुद्धम्" इति चिन्तितम् आसीत् क्रेमलिन् । परन्तु तथ्यैः सिद्धं जातं यत् कुर्स्क्-नगरस्य संकटः मासाधिकं यावत् भवति चेदपि पुटिन्-महोदयस्य समर्थन-आधारः अचञ्चलः एव अस्ति ।

[कुर्स्क-संकटस्य प्रकोपानन्तरं पुटिन्-महोदयस्य अनुमोदन-मूल्याङ्कनं ७६% तः ८०% सामान्यस्तरं प्रति प्रत्यागतम् अस्ति] ।

इदं दृश्यते यत् अस्मिन् समये पुटिन् पणं जित्वा एव अभवत्। पुटिन् इत्यस्य शर्तः अस्ति यत् युक्रेनदेशस्य पूर्वदिशि आक्रमणं निर्वाहयन् डोन्बास् इत्यस्मात् मुख्यबलं न संयोजयित्वा यथासम्भवं कुर्स्क्-नगरस्य स्थितिं समाधातुम्। यदि अल्पे काले एव तस्य समाधानं कर्तुं शक्यते तर्हि अवश्यमेव सर्वोत्तमम् भविष्यति; स्वयमेव रूसस्य अन्तः अधिकं संकटं जनयन् .

वस्तुतः बृहत्तरं चित्रं पश्यन् न केवलं कुर्स्क-संकटः रूस-युक्रेनयोः मध्ये द्वन्द्वः दीर्घकालीनयुद्धे परिणतः अस्ति, ततः परं पुटिन्-सङ्घस्य सम्पूर्णस्य क्रेमलिनस्य च द्यूत-मानसिकता समाना अस्ति जनाः युद्धस्य विषये स्वस्य चिन्ताम् आवर्तयिष्यन्ति ते जीवनस्य विषये चिन्ताम् अनुभवन्ति यत् तेषां मतं यत् पुटिन् इत्यस्य अनुमोदन-रेटिंग् ७०% अथवा ८०% तः उपरि अपि स्थिरम् अस्ति रूसदेशे बहिः।

वर्तमानदृष्ट्या अन्तिमबिन्दुं विहाय, यत् अद्यापि न साक्षात्कृतं, क्रेमलिनेन प्रथमद्वयं प्राप्तम् । यदा प्रचलति युद्धस्य पाश्चात्यप्रतिबन्धानां च सम्मुखे रूसीजनानाम् मानसिकता प्रारम्भिक आतङ्कात् अस्वस्थतायाः च क्रमेण स्वीकारं प्रति परिवर्तिता अस्ति तथा च ते युद्धेन आनितानां बहूनां "नवीनवास्तविकतानां" अनुकूलतां प्राप्तुं आरब्धवन्तः, तेषां ध्यानं च पुनः प्रत्यागतवन्तः दैनिकजीवनं "दैनिकचिन्ता" इत्यस्य स्थाने "सैन्यचिन्ता" इति ।

[रूसीजनानाम् “दैनिकचिन्ता” “सैन्यचिन्ता” इत्यस्य स्थाने भवति] ।

अवश्यं, एतत् विगतवर्षद्वये क्रेमलिनस्य तीव्रप्रचारात् अपि अविभाज्यम् अस्ति मूल्यानि", बाल्यकालात् आरभ्य, युवानां मध्ये "देशभक्तिभावनायाः संवर्धनं" च ।

मया वक्तव्यं यत् क्रेमलिनस्य प्रचारकार्यं अद्यापि स्थाने एव अस्ति। गतवर्षस्य अन्ते रूसी-मतदानेन ज्ञातं यत् ६०% तः अधिकाः रूसी-उत्तरदातृणां मतं यत् २०२४ तमवर्षं रूसस्य कृते "सुचारुतया सफलं च वर्षम्" भविष्यति

अवश्यं तथ्यैः सिद्धं यत् २०२४ तमः वर्षः रूसस्य कृते "सुचारुः सफलः च वर्षः" न भविष्यति । मार्चमासे मास्कोराज्यस्य संगीतसङ्गीतभवने आतङ्कवादीनां आक्रमणं, अगस्तमासे कुर्स्क्-संकटं च उभयत्र सिद्धं जातं यत् रूसः अद्यापि कठिनपदे अस्ति मार्गः कुटिलः अस्ति, परन्तु भविष्यं "उज्ज्वलं" भविष्यति वा इति वक्तुं कठिनम्।

पुटिन् दावान् करोति यत् कुर्स्क्-नगरे युद्धेन रूस-देशः अधिके आन्तरिक-संकटेन न डुबकी मारति, यदा तु ज़ेलेन्स्की-सङ्केतः पाश्चात्य-सहयोगिनः प्रभावितं करिष्यति, तेषां हस्तान् मुक्तं करिष्यति, युक्रेन-देशाय च अधिका सहायतां दास्यति इति दावान् करोति

ज़ेलेन्स्की कतिपयदिनानि पूर्वं अमेरिकादेशम् आगतः योजनानुसारं सः संयुक्तराष्ट्रसङ्घस्य महासभायां वदिष्यति ततः बाइडेन्, हैरिस् च सह वार्तालापं करिष्यति। बाइडेन् इत्यनेन सह समागमे सः युक्रेनदेशस्य कृते स्वस्य "विजययोजनां" विन्यस्यति ।

[जेलेन्स्की अद्यैव अमेरिकादेशम् आगतः]।

कथ्यते यत् युक्रेनस्य "विजययोजना" मुख्यतया चत्वारि सामग्रीनि समाविष्टानि सन्ति, यत्र नाटो सदस्यराज्यानि युक्रेनदेशाय सुरक्षाप्रतिश्रुतिं प्रदातुं, द्विपक्षीयसुरक्षासम्झौतेषु हस्ताक्षरं कर्तुं, युक्रेनसेनायाः कुर्स्कनगरे निरन्तरं सैन्यकार्यक्रमं, पश्चिमे च युक्रेनदेशाय विशिष्टानि शस्त्राणि उपकरणानि च प्रदातुं , तथा च रूसदेशे लक्ष्येषु आक्रमणं कर्तुं पाश्चात्यशस्त्राणां उपयोगे प्रतिबन्धाः उत्थापयन्ति।

संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं पूर्वं ज़ेलेन्स्की अमेरिकनप्रसारणनिगमस्य (abc) अनन्यसाक्षात्कारं स्वीकृतवान् साक्षात्कारे सः अवदत् यत् - "अहं मन्ये वयं यत् चिन्तितवन्तः तस्मात् अपेक्षया शान्तिस्य युद्धस्य च समाप्तेः समीपे स्मः...पुटिन्" इति कुर्दिष-युक्रेन-देशः केवलं दृढं वृत्तं स्वीकृत्य युद्धस्य समाप्त्यर्थं रूस-देशं धक्कायितुं शक्नोति इति भयभीतः अस्ति।"

[जेलेन्स्की - वयं यत् चिन्तयामः तस्मात् अधिकं शान्तिस्य समीपे स्मः]।

वस्तुतः कुर्स्क्-नगरे युक्रेन-देशस्य प्रारम्भिकं लक्ष्यं पूर्वीय-युक्रेन-देशे रूसस्य आक्रमणं नियन्त्रयितुं आसीत् । युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता अगस्तमासस्य आरम्भे एतत् लक्ष्यं स्पष्टतया उक्तवान् यत् "रूसदेशस्य विपरीतम् युक्रेनदेशस्य अन्येषां सम्पत्तिस्य आवश्यकता नास्ति तथा च युक्रेनस्य कुर्स्कस्य क्षेत्रं जब्धितुं कोऽपि अभिप्रायः नास्ति... एतत् कार्यं अग्रपङ्क्तौ सहायकं भविष्यति यतोहि it रूसदेशः पूर्वीययुक्रेनदेशं प्रति अधिकसैनिकाः प्रेषयितुं स्वस्य सैन्यरसदं अधिकं जटिलं कर्तुं च न अनुमन्यते” इति ।

परन्तु यथा यथा संकटः निरन्तरं भवति तथा तथा युक्रेनदेशः क्रमेण आविष्करोति यत् रूसः कल्पितात् अपेक्षया दुर्बलः अस्ति, युक्रेनदेशः च कुर्स्कस्य दिशि अधिकानि कदमः कर्तुं शक्नोति तथा च वार्तामेजस्य सौदामिकीरूपेण तस्य उपयोगं कर्तुं शक्नोति, न तु केवलं तस्य नियन्त्रणार्थं डोनबासस्य दिशा ।

कुर्स्क-संकटस्य अधिकां सामरिकं भूमिकां कर्तुं युक्रेन-देशस्य पश्चिमस्य अधिकसमर्थनस्य आवश्यकता वर्तते, न केवलं कुर्स्क-नगरे स्वस्य सैन्य-उपस्थितिं निर्वाहयितुम्, अपितु रूस-देशे गहन-आक्रमणार्थं कुर्स्क-नगरस्य उपयोगं आधाररूपेण अपि कर्तुं - अस्य कृते , पश्चिमैः प्रदत्तानि दीर्घदूरपर्यन्तं शस्त्राणि अनिवार्यानि सन्ति ।

[यथा यथा संकटः प्रचलति तथा तथा युक्रेनदेशः पश्यति यत् रूसदेशः यत् चिन्तितम् आसीत् तस्मात् अपि दुर्बलतरः अस्ति]।

रूसीजनाः कुर्स्क-नगरस्य स्थितिं प्रति स्वस्य ध्यानं न्यूनीकृतवन्तः यतः अधिकांशजनानां मनसि तत्रत्यानां वस्तूनाम् तेषां सह किमपि सम्बन्धः नास्ति इति । अतः अधिकान् रूसीजनाः युद्धं तेषां हितेन सह निकटतया सम्बद्धम् इति कथं अनुभवितुं शक्नुवन्ति? ज़ेलेन्स्की इत्यनेन दत्तं उत्तरं विग्रहस्य व्याप्तेः विस्तारः इति । युद्धं न केवलं कुर्स्क्-नगरे अपि प्रसृतं भवेत्, अपितु रूस-देशस्य अन्येषु भागेषु अपि प्रसृतं भवेत्, येन अधिकाः रूसी-युक्रेन-देशिनः युद्धस्य चिन्ताम् प्रथमतया अनुभवितुं शक्नुवन्ति ।

अस्मिन् विषये पश्चिमाः अवश्यमेव चिन्तिताः सन्ति। पूर्वं पश्चिमदेशः युक्रेनदेशस्य कृते सङ्गतिनियमान् निर्धारितवान् यत् "रूसदेशे लक्ष्येषु आक्रमणं कर्तुं पश्चिमेन प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगः न भवति" यत् रूसस्य क्रुद्धः चिन्ता च न भवति यत् पुटिन् "अन्तिमविकल्पस्य" उपयोगं करिष्यति तथा च दुष्टतमं परिदृश्यं प्रति नेति।

परन्तु कुर्स्क-नगरस्य स्थितिः अद्यपर्यन्तं विकसिता अस्ति, रूस-देशेन एकपक्षीयरूपेण आकृष्टा तथाकथिता "लालरेखा" बहुवारं उल्लङ्घिता अस्ति । अनेन पश्चिमदेशः अन्यां सम्भावनां द्रष्टुं शक्नोति स्म । केचन यूरोपीयदेशाः पूर्वमेव दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रासंगिकप्रतिबन्धान् उत्थापितवन्तः, अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् अमेरिकादेशं अपि स्वस्य रक्षकं न्यूनीकर्तुं रूसस्य "लालरेखां" पुनः पारं कर्तुं प्रेरयितुं शक्यते - एतत् सम्यक् ज़ेलेन्स्की इत्यस्य मूलमध्ये अन्यतमम् अस्ति नूतनचरणस्य कार्याणि .