2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, जिनेवा, २४ सितम्बर (रिपोर्टर वाङ्ग किबिङ्ग्) २०२४ तमस्य वर्षस्य वैश्विकपारिस्थितिकीसभ्यतानिर्माणस्य प्रचारस्य (एर्हाई) मञ्चस्य यूरोपीयपक्षीयकार्यक्रमः २४ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे आयोजितः। "सरोवरशासनस्य सुदृढीकरणं सुन्दरं विश्वस्य निर्माणं च" इति विषयेण मञ्चे "सरोवरपारिस्थितिकीशासनस्य नगरीयबुद्धिः" "जलसंसाधनशासनं स्थायिविकासश्च" इत्यादिषु विषयेषु गहनविनिमयः कृतः
अस्य आयोजनस्य मार्गदर्शनं चीनस्य अन्तर्राष्ट्रीयप्रकाशनसमूहेन, जिनेवानगरे संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीकार्यालयेन तथा च अन्तर्राष्ट्रीयसङ्गठनेषु अन्यैः स्विसप्रतिनिधिमण्डलैः, युन्नानप्रान्तीयजनसर्वकारस्य सूचनाकार्यालयेन च अन्तर्राष्ट्रीयसञ्चारविकासेन सह प्रायोजितम् आसीत् चीनस्य अन्तर्राष्ट्रीयप्रकाशनसमूहस्य केन्द्रं तथा डाली बाई स्वायत्तप्रान्तस्य जनसर्वकारः, तथा च स्विट्ज़र्ल्याण्ड् चीनसङ्घस्य, स्विसचीनवाणिज्यसङ्घस्य अन्यसङ्गठनानां च समर्थितः आसीत्
आयोजकः अवदत् यत् एरहाई-सरोवरः, जिनेवा-सरोवरः च चीन-यूरोपयोः पारिस्थितिकी-पर्यावरण-शासनस्य आदर्शाः सन्ति चीन-स्विट्ज़र्ल्याण्ड्-देशयोः तथा चीन-यूरोपयोः मध्ये जलप्रबन्धनस्य हरितविकासस्य च क्षेत्रेषु आदानप्रदानं सहकार्यं च गभीरं कर्तुं उचितम् पर्यावरणशासनस्य सहकार्यं सुदृढं कुर्वन्तु, सरोवरसंरक्षणस्य अनुभवं साझां कुर्वन्ति, पारिस्थितिकीसभ्यतायाः कथां च कथयन्तु।
प्रदूषणात् जिनेवासरोवरस्य रक्षणार्थं अन्तर्राष्ट्रीयसमितेः महासचिवः कलिना मञ्चे जिनेवासरोवरस्य ऐतिहासिकप्रबन्धनस्य अनुभवं, जिनेवासरोवरस्य रक्षणार्थं अन्तर्राष्ट्रीयसमित्याः महत्त्वपूर्णां भूमिकां च साझां कृतवती। सा अवदत् यत् प्रदूषणनियन्त्रणं, पारिस्थितिकीपुनर्स्थापनं, जलगुणवत्तानिरीक्षणव्यवस्थां स्थापयित्वा, अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा, जनसहभागितां प्रोत्साहयितुं च नूतनानां पर्यावरणीयचुनौत्यस्य निवारणं करणीयम्।
२०२१ तमे वर्षे स्थापनायाः अनन्तरं वैश्विकपारिस्थितिकीसभ्यताप्रवर्धनमञ्चः (एर्हाई) क्रमशः त्रयः सत्राः सफलतया आयोजिताः सन्ति । एषः कार्यक्रमः प्रथमवारं विदेशेषु आयोजितः अस्ति यस्य उद्देश्यं चीन-यूरोपयोः मध्ये पारिस्थितिकसभ्यतायाः निर्माणं प्रवर्धयितुं, द्वयोः पक्षयोः मध्ये व्यावहारिकसहकार्यं प्रवर्धयितुं, संयुक्तरूपेण च समुदायस्य निर्माणं कर्तुं वर्तते मनुष्यस्य प्रकृतेः च मध्ये जीवनम्।
अस्मिन् मञ्चे आयोजकाः "युन्नान् इति जीवनम् अस्ति" इति डाली विषयानुभवप्रदर्शनस्य प्रारम्भसमारोहम् अपि आयोजितवन्तः। (उपरि)