2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुधवासरे प्रारम्भिकव्यापारे अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-युआन् ७ तः उपरि वर्धितः, गतवर्षस्य मे-मासस्य अनन्तरं प्रथमवारं। विश्लेषकाः दर्शितवन्तः यत् फेडरल् रिजर्वस्य व्याजदरे कटौती इत्यादीनां आन्तरिकबाह्यकारकाणां प्रभावेण चीनस्य प्रतिचक्रीयनीतीनां सुदृढीकरणेन आरएमबी-विनिमयदरः मध्यमप्रशंसनमार्गे प्रविष्टा अस्ति।
बीजिंगसमये प्रायः ९:०० वादने अपतटीयस्य आरएमबी अमेरिकीडॉलरस्य विरुद्धं ७.००५४ इति मूल्ये व्यापारं कुर्वन् आसीत्, यत् पूर्वदिवसस्य समापनमूल्यात् ५५ आधारबिन्दुवृद्धिः अभवत् पूर्वं उच्चतमं ६.९९५२ इति स्कोरं प्राप्तवान् ।
आईसीबीसी इन्टरनेशनल् इत्यस्य मुख्य अर्थशास्त्री चेङ्ग शी इत्यस्य मतं यत् तस्य गणनानुसारं आरएमबी मध्यममूल्याङ्कनस्य चैनले प्रविष्टः अस्ति, आगामिषु १२ मासेषु अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयपरिधिः ६.८-६.९ मध्ये उतार-चढावः भविष्यति इति अपेक्षा अस्ति .
सः अवदत् यत् अस्मिन् वर्षे आरम्भात् चीनस्य व्यापारस्य अधिशेषः सुस्थितौ अस्ति प्रथमेषु अष्टमासेषु व्यापारस्य अधिशेषः ६०८.४९ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ११.२% वृद्धिः अभवत्, येन क विदेशीयविनिमयभण्डारस्य निरन्तरं वृद्धिः विदेशीयविनिमयभण्डारस्य परिवर्तनं प्रायः आरएमबी-प्रशंसया सह सकारात्मकरूपेण सहसंबद्धं भवति । तस्मिन् एव काले यथा फेडरल् रिजर्वस्य व्याजदरे कटौती "बूट" सितम्बरमासे प्रभावे आगच्छति तथा अमेरिकीकोषस्य बन्धकव्याजदरेषु न्यूनता आरएमबी-सदृढीकरणस्य अपि मध्यमरूपेण प्रवर्धयिष्यति
गतसप्ताहे फेडरल् रिजर्व् इत्यनेन सार्धचतुर्वर्षेभ्यः प्रथमवारं व्याजदरेषु कटौती कृता, आधिकारिकतया व्याजदरे न्यूनीकरणचक्रस्य नूतनचक्रं प्रविष्टम् इति घोषितम्। फेडस्य व्याजदरमार्गस्य "बिन्दुप्लॉट्" दर्शयति यत् अस्य वर्षस्य समाप्तेः पूर्वं व्याजदरेषु अन्येन ०.५ प्रतिशताङ्केन कटौतीं कर्तुं शक्नोति, आगामिवर्षे व्याजदरेषु १ प्रतिशताङ्केन कटौतीं कर्तुं शक्नोति, २०२६ तमे वर्षे च अपेक्षा अस्ति अन्यं ०.५ प्रतिशतं बिन्दुं पातयितुं ।
नानहुआ फ्यूचर्स् इत्यस्य विश्लेषकः झोउ जी इत्यनेन उक्तं यत् अमेरिकी डॉलरस्य विरुद्धं आरएमबी इत्यस्य अवमूल्यनस्य वर्तमानदबावः महत्त्वपूर्णतया न्यूनीकृतः अस्ति, मुख्यतया बाह्यस्थितौ सकारात्मकपरिवर्तनस्य कारणेन तथा च विदेशीयविनिमयनिपटनस्य सञ्चितमाङ्गस्य क्रमिकविमोचनस्य कारणतः विपणि। अमेरिकीनिर्वाचनस्य परिणामाः फलं प्राप्तुं पूर्वं आरएमबी-विरुद्धस्य अमेरिकी-डॉलरस्य स्पॉट्-विनिमय-दरस्य समग्र-सञ्चालन-वातावरणं पतनं सुलभं किन्तु वर्धयितुं कठिनम् अस्ति
आरएमबी-सङ्घस्य मध्यमप्रशंसया नीतिवर्धनार्थं विस्तृतं स्थानं अपि उद्घाटितम् अस्ति । मंगलवासरे चीनस्य जनबैङ्केन अनेके प्रमुखाः उपायाः घोषिताः, यथा अद्यतनकाले निक्षेप-आरक्षितानुपातस्य ०.५ प्रतिशताङ्केन न्यूनीकरणं, नीतिव्याजदरेण ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनदरेण च ०.२ प्रतिशताङ्केन न्यूनीकरणं, बङ्कानां न्यूनीकरणाय मार्गदर्शनं च विद्यमान बंधकव्याजदराः।
“(फेडरल रिजर्व) व्याजदरे कटौतीचक्रस्य समये यथा यथा चीनस्य अमेरिकादेशस्य च व्याजदरान्तरं संकुचितं भवति तथा तथा वैश्विकनिवेशकाः उच्चमूल्यांकनबाजारेभ्यः न्यूनमूल्यांकनबाजारेभ्यः भूराजनीतिकपरिवर्तनानि चीनस्य उच्चगुणवत्तायाः निरन्तरं उन्नतिं च कर्तुं शक्नुवन्ति development will further enhance the चीनीयसम्पत्त्याः वैश्विकनिधिनाञ्च आकर्षणं चीनीयविपण्ये आवंटनं वर्धयिष्यति इति अपेक्षा अस्ति, येन आरएमबीमुद्रायाः मूल्यस्य अधिकं समर्थनं भविष्यति" इति चेङ्गशी अवदत्।
परन्तु विश्लेषकाः एतदपि स्मरणं कृतवन्तः यत् वर्तमानस्य घरेलुस्थूल-आर्थिक-आँकडाः दुर्बलाः एव सन्ति "ट्रोइका" इत्यस्य विदेशव्यापारस्य प्रदर्शनं तुल्यकालिकरूपेण उज्ज्वलम् अस्ति, परन्तु निवेशः, उपभोगः च इत्यादीनां घरेलुमागधाः उत्तमं प्रदर्शनं न कुर्वन्ति अतः आरएमबी-संस्थायाः महत्त्वपूर्णं प्रशंसा भवति अल्पकालीनघटनायां अमेरिकी-डॉलरस्य विरुद्धं।