2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २५.जापानस्य क्योडोसमाचारस्य जापानप्रसारणसङ्घस्य (nhk) च समाचारानुसारं यथा जापानस्य लिबरल डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचनस्य उल्टागणना प्रविशति, सितम्बर् २४ दिनाङ्के स्थानीयसमये जापानस्य पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो तथा... लिबरल डेमोक्रेटिक पार्टी के उपाध्यक्षः तारो आसो राष्ट्रपतिनिर्वाचने तस्य समर्थनस्य अनुरोधं कर्तुं बैठकः।
चित्रस्य स्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्
प्रतिवेदनानुसारं प्रासंगिकस्रोताः अवदन् यत् पक्षद्वयं प्रायः ३० निमेषान् यावत् मिलितम्, कोइजुमी शिन्जिरो च आसो तारो इत्यनेन सदस्यानां मतदानं कर्तुं साहाय्यं कर्तुं पृष्टवान्।
प्रतिवेदने दर्शितं यत् तारो आसो इत्यस्य नेतृत्वे "आसो गुटस्य" प्रतिनिधिसभायाः ५४ सदस्याः सन्ति तथा च सिनेटस्य द्वितीयचरणस्य मतदानस्य, यस्मिन् सदस्यानां मतानाम् अनुपातः अधिकः अस्ति, तस्य समर्थनं भवितुं शक्यते विजयस्य पराजयस्य वा कुञ्जी।
बहुविधनिर्वाचनेषु ज्ञायते यत् लिबरल डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने कोइजुमी शिन्जिरो, पूर्वलिबरलडेमोक्रेटिकपक्षस्य महासचिवः शिगेरु इशिबा, आर्थिकसुरक्षामन्त्री ताकाइची सनाए च दौडस्य अग्रणीः सन्ति।
निर्वाचनमतदाननियमानुसारं प्रथमचरणस्य मतदानस्य मध्ये सम्पूर्णजापानदेशात् लिबरलडेमोक्रेटिकपक्षस्य सदस्यानां लिबरलडेमोक्रेटिकपक्षस्य संसदसदस्यानां च मतं प्रत्येकं आर्धं भागं भविष्यति, आर्धाधिकमतं धारयन् उम्मीदवारः विजयी भविष्यति . यदि कोऽपि आर्धाधिकं मतं न प्राप्नोति तर्हि अधिकमतं प्राप्तौ अभ्यर्थिनौ द्वितीयपरिक्रमे, द्वितीयपक्षे च गच्छतः ।
जापानीयानां मीडियानां भविष्यवाणी अस्ति यत् निर्वाचनस्य प्रथमचरणस्य अर्धाधिकं मतं कोऽपि न प्राप्स्यति इति संभावना वर्तते। द्वितीयपक्षे कः विजयते इति अवलम्बते यत् ते काङ्ग्रेसस्य अधिकसदस्यानां समर्थनं प्राप्तुं शक्नुवन्ति वा इति।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं २७ सितम्बर् दिनाङ्के भविष्यति। जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः च फुमियो किशिडा इत्यनेन घोषितं यत् सः स्वस्य उम्मीदवारीं त्यक्ष्यति, यस्य अर्थः अस्ति यत् अस्य निर्वाचनस्य अनन्तरं नूतनः राष्ट्रपतिः प्रधानमन्त्रीपदं स्वीकुर्यात्।