समाचारं

एर्दोगान् नेतन्याहू इत्यस्य तुलनां हिटलरेण सह कृत्वा सर्वेभ्यः देशेभ्यः इजरायलस्य "अत्याचारं" स्थगयितुं आह्वयति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/किया कियान्, पर्यवेक्षकजालम्] ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे २४ सितम्बर् दिनाङ्के तुर्कीराष्ट्रपतिना एर्दोगान् इजरायल्-देशं "पूर्ण-अग्निशक्त्या" लक्ष्यं कृत्वा गाजा-पट्ट्यां इजरायलस्य "कार्यन्वयनस्य" निन्दां कृतवान् " इति लेबनानदेशे च बृहत् आक्रमणानि प्रारब्धवान् । सः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य तुलनां हिटलरेण सह कृत्वा संयुक्तराष्ट्रसङ्घं अन्तर्राष्ट्रीयसमुदायं च एतादृशानि "क्रूराणि बर्बरानि" कार्याणि तत्क्षणमेव स्थगयितुं आह्वयत्।

तुर्किये-नगरस्य अनाडोलु-एजेन्सी-अल्जजीरा-संस्थायाः समाचारानुसारं तस्मिन् दिने न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां एर्दोगान् भाषणं कृतवान् ।

"गाजादेशे न केवलं बालकाः म्रियन्ते, अपितु संयुक्तराष्ट्रसङ्घस्य व्यवस्था अपि म्रियन्ते। पश्चिमाः येषां मूल्यानां रक्षणं कर्तुं दावान् करोति, ते म्रियन्ते, सत्यं म्रियते, न्यायपूर्णतया जगति जीवितुं मानवजातेः आशाः च भग्नाः भवन्ति by one." erdogan severely criticized संयुक्तराष्ट्रसङ्घः इजरायल्-देशेन गाजा-देशे "अकर्मणाम्" कारणात् प्यालेस्टिनी-प्रदेशं "विश्वस्य बृहत्तमं बाल-महिला-श्मशानम्" इति परिणमयितवान् इति आरोपः कृतः

"अहं भवन्तं अत्र सीधा पृच्छामि यत् 'गाजा-देशे निवसन्तः जनाः, कब्जित-पश्चिमतटस्य जनाः च मानवाः न सन्ति? किं प्यालेस्टिनी-बालानां अधिकारः नास्ति?'" इति सः अवदत्।

एर्दोगान् गाजा-पट्टिकायाः ​​विरुद्धं इजरायलस्य सैन्य-आक्रमणस्य मुक्तकण्ठः आलोचकः अस्ति, मध्यपूर्वं "युद्धे" गभीरतरं कर्षितवान् इति कारणेन नेतन्याहू-नेतृत्वेन सर्वकारस्य निन्दां कृतवान्, अन्तर्राष्ट्रीयसमुदायं "नेतन्याहू तस्य हत्यारसमूहं च ” इति स्थगयितुं आग्रहं कृतवान्, तुलनां च कृतवान् नेतन्याहू हिटलरं प्रति।

"७० वर्षाणाम् अधिककालपूर्वं हिटलर इव नेतन्याहू तस्य हत्यारसमूहस्य च 'मानवतासङ्घस्य' निवारणं करणीयम्" इति सः अवदत् ।