2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २५.अमेरिकीयमाध्यमानां समाचारानुसारं २४ तमे स्थानीयसमये अमेरिकीप्रतिनिधिसदनस्य विदेशकार्यसमित्या अमेरिकीविदेशसचिवस्य ब्लिन्केन् इत्यस्य विरुद्धं काङ्ग्रेसस्य अवमाननायाः आरोपः अनुशंसितः।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं समितिः २६ विरुद्धं २५ मतदानेन मतदानं कृत्वा प्रतिनिधिसभेन ब्लिङ्केन् विरुद्धं काङ्ग्रेसस्य अवमाननायाः आरोपं दातुं अनुशंसितं प्रतिवेदनं अनुमोदितवती।
समाचारानुसारं रिपब्लिकन्-दलस्य सदस्याः विगतमासेभ्यः अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् निवृत्तेः विषये बाइडेन्-प्रशासनं उत्तरदायीत्वं दातुं प्रयतन्ते अमेरिकीप्रतिनिधिसदनस्य विदेशकार्याणां समितिस्य अध्यक्षः रिपब्लिकन् मेकौल् इत्यनेन उक्तं यत् विदेशसचिवः ब्लिङ्केन् अस्य उत्तरदायित्वं न स्वीकृतवान्, परन्तु "अद्य समितिसमीपे उपस्थितेः अपेक्षया निगूढः भवितुम् इच्छति" इति
म्याकौल् गतसप्ताहे प्रथमवारं ब्लिङ्केन् इत्यस्य साक्ष्यं दातुं सुनवायी निर्धारितवान् आसीत् यदा ब्लिन्केन् इजिप्ट्, फ्रान्स् इत्यादीनां देशानाम् यात्रायां आसीत्। पश्चात् मेकौल् इत्यनेन सुनवायीयाः तिथिः २४ सेप्टेम्बर् इति परिवर्तनं कृतम्, ततः ब्लिन्केन् संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरं गतः ।
समाचारानुसारं तदनन्तरं अमेरिकीप्रतिनिधिसदनं मतदानं कर्तुं शक्नोति यत् ब्लिन्केन् काङ्ग्रेसस्य अवमाननं करोति वा इति निर्धारयितुं शक्नोति तथा च न्यायविभागाय विषयं प्रेषयितुं शक्नोति। परन्तु सदनस्य अध्यक्षः जॉन्सन् पश्चात् २४ तमे स्थानीयसमये पत्रकारैः उक्तवान् यत् राष्ट्रपतिनिर्वाचनानन्तरं यावत् एतस्य कार्यस्य प्रचारः न भवितुं शक्नोति।
२०२१ तमस्य वर्षस्य अगस्तमासे अमेरिकादेशेन अफगानिस्तानदेशे २० वर्षीयं युद्धं समाप्तम् परन्तु तस्य सैनिकानाम् शीघ्रं निवृत्तेः कारणात् स्थलस्य स्थितिः अराजकतायां पतिता । तदतिरिक्तं अमेरिकीनिवृत्तेः पूर्वं काबुलविमानस्थानकस्य बहिः आत्मघातीबम्बप्रहारः अभवत्, यस्मिन् अफगानिस्तानदेशस्य बहूनां नागरिकाः, न्यूनातिन्यूनं १३ अमेरिकीसैन्यकर्मचारिणः च मृताः