2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षेषु चीनदेशः शान्तिपूर्णविकासस्य अवधारणायाः अभ्यासं सर्वदा कृतवान्, संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्यक्रमेषु सक्रियरूपेण भागं गृहीतवान्, प्रमुखदेशत्वेन स्वस्य उत्तरदायित्वं उत्तरदायित्वं च प्रदर्शयति सीसीटीवी-समाचारानुसारं, स्थानीयसमये २२ सितम्बर-दिनाङ्के लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः अस्थायीकार्य-आदेशस्य प्रतिक्रियारूपेण लेबनानदेशे अस्माकं २२तमः बैचः शान्तिरक्षण-बहुकार्यात्मक-इञ्जिनीयर-दलानां घाना-शिबिरे अविस्फोटित-१२२ मि.मी. eliminating potential safety hazards , घानादेशस्य शान्तिरक्षणमैत्रीबलानाम् जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य।
लेबनानदेशे चीनस्य शान्तिरक्षणबहुकार्यात्मकस्य अभियंता-एककस्य अधिकारिणः सैनिकाः च (फोटोस्रोतः चीनसैन्यजालम्)
इदं शान्तिरक्षकबलं २०२३ तमस्य वर्षस्य डिसेम्बरमासे परिनियोजनं भविष्यति इति कथ्यते , चिकित्सासहायता तथा मानवीय राहत।
तेषु बहुकार्यात्मकं अभियांत्रिकी-एककं संयुक्तराष्ट्रसङ्घस्य लेबनान-पश्चिम-रङ्गमण्डपे ईओडी-कर्तव्यस्य उत्तरदायी अभवत् ।
२२ तमे दिनाङ्के स्थानीयसमये ६:३० वादने "लेबनान-इजरायल-अस्थायी-युद्धविरामरेखा" इत्यस्मात् केवलं १ कि.मी.दूरे स्थिते घाना-शिबिरे unp1-0a-शिबिरे अविस्फोटितः रॉकेट् अवतरत् अन्यपक्षेण सहायतां याचितस्य अनन्तरं लेबनानदेशे चीनस्य २२ तमे शान्तिरक्षणबहुकार्यात्मकस्य अभियंता-एककस्य eod (explosive ordnance disposal) इति दलं घटनास्थले त्वरितम् आगतं दृश्यात् पुनः प्रेषितानि छायाचित्राणि दर्शयन्ति यत् मार्गे सर्वत्र बम्ब-प्रहाराः, मार्गाः च सन्ति, क्षतिः च अतीव गम्भीरा अस्ति ।