2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, सितम्बर् २५ (रिपोर्टरः ज़िया बिन्) २५ दिनाङ्के ८:१५ वादनपर्यन्तं विदेशीयविनिमयबाजारे अमेरिकीडॉलरस्य विरुद्धं अपतटीयआरएमबी इत्यस्य सर्वोच्चः स्पॉट् विनिमयदरः ७ अतिक्रान्तवान्, ६.९९४२ स्पृशति, पुनः... "६ श्रेणी" .
यदा २४ तमे दिनाङ्के पत्रकारसम्मेलने पृष्टः तदा चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् प्रमुखा अर्थव्यवस्थानां मौद्रिकनीतयः अद्यतनकाले समायोजिताः सन्ति, आरएमबी-विनिमयदरस्य अवमूल्यनस्य दबावः च महत्त्वपूर्णतया न्यूनीकृतः, तथा च प्रशंसायाः कृते परिणतम् अस्ति।
१८ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता, यत् चतुर्वर्षेभ्यः अधिकेभ्यः प्रथमं दरकटनम् अभवत् । अस्मिन् वर्षे आरम्भात् अनेके प्रमुखाः विकसिताः अर्थव्यवस्थाः व्याजदरेषु कटौतीं कृतवन्तः यूरोपीयकेन्द्रीयबैङ्केन अगस्तमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता यतः कनाडा-स्वीडेन्-देशयोः अपि व्याजदरेषु कटौती अभवत् ।
पान गोङ्गशेङ्ग् इत्यनेन दर्शितं यत् जापानस्य बैंकं विहाय प्रमुखानां अर्थव्यवस्थानां मौद्रिकनीतयः व्याजदरकटनचक्रे प्रविष्टाः सन्ति, अमेरिकीडॉलरस्य मूल्यवृद्धेः गतिः च दुर्बलतां प्राप्तवती अस्ति।
उद्योगविशेषज्ञाः अवदन् यत् प्रमुखा अर्थव्यवस्थाभिः व्याजदरेषु कटौतीभिः आरएमबी-विनिमयदरस्य उपरि बाह्यदबावः महत्त्वपूर्णतया न्यूनीकृतः। यथा यथा फेडरल् रिजर्वस्य व्याजदरेषु कटौतीं कर्तुं विपण्यस्य अपेक्षाः वर्धिताः, फलं च प्राप्तवन्तः, तथैव अगस्तमासात् आरभ्य अमेरिकी-डॉलर-सूचकाङ्कः निरन्तरं पतति, ३% च पतितः, अ-अमेरिकी-मुद्रासु अवमूल्यन-दबावं न्यूनीकृत्य, आरएमबी विनिमयदरे अधिकं अवमूल्यनदबावः।
जोन्स लैङ्ग लासाल् ग्रेटर चाइना इत्यस्य मुख्य अर्थशास्त्री पाङ्ग मिंग इत्यनेन चीन न्यूज सर्विस इत्यस्य संवाददातारं ज्ञापितं यत् यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तथा च बहुविधव्याजदरेषु कटौतीनां अपेक्षाः वर्धन्ते तथा च विकसिताः अर्थव्यवस्थाः अमेरिकादेशस्य अनुसरणं करिष्यन्ति इति अपेक्षा अस्ति मौद्रिकनीतिसमायोजनचक्रं आरभ्य, अमेरिकीडॉलर् च सुदृढं भविष्यति, तस्य विपरीतता अपेक्षिता अस्ति, चीन-अमेरिका-देशयोः मध्ये व्याजदर-अन्तरं संकुचितं भविष्यति, आरएमबी-संस्थायाः मूलतः उचित-सन्तुलित-स्थितौ स्थिरतायाः अधिका क्षमता अस्ति स्तर।
तदतिरिक्तं अर्थव्यवस्थां स्थिरीकर्तुं नीतिपरिपाटानां संकुलस्य हाले एव कार्यान्वयनेन परिणामाः प्राप्ताः, येन सामाजिकापेक्षासु निरन्तरं सुधारः प्रवर्धितः तथा च चीनस्य आर्थिकसमेकनस्य स्थिरीकरणस्य च प्रवृत्तिः स्पष्टा कृता, आरएमबी-विनिमयदरस्य सुदृढीकरणाय मौलिकसमर्थनं सहायता च प्रदत्ता तथा च चीनीयसम्पत्त्याः उत्तमं प्रदर्शनम्। (उपरि)