समाचारं

अमेरिका-भारतयोः संयुक्तरूपेण सैन्य-उत्पादनस्य उद्देश्यं कृत्वा अर्धचालक-कारखानस्य निर्माणं भवति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्ताने अस्माकं विशेषसंवाददाता याओ जिओ

ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं सेप्टेम्बर्-मासस्य २३ दिनाङ्के श्वेतभवनेन अमेरिका-देशः भारतेन सह अर्धचालक-कारखानस्य निर्माणार्थं सहकार्यं करिष्यति इति घोषितवान् । अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन सह मोदी इत्यनेन सह मिलित्वा व्हाइट हाउस् इत्यनेन संयुक्तवक्तव्ये एतत् सहकार्यं "जलप्रवाहः" इति वर्णितम्। अर्धचालकप्रौद्योगिकी इत्यादिषु क्षेत्रेषु अमेरिका-भारतयोः सहकार्यं, अनुसन्धानं च सुदृढं करिष्यामः इति पक्षद्वयेन उक्तम् ।

अस्मिन् समये निर्मितस्य कारखानस्य मुख्यतया अवरक्तकिरणानाम् उत्सर्जनाय आवश्यकानि अर्धचालकपदार्थानि, तथैव गैलियम नाइट्राइड्, सिलिकॉन् कार्बाइड् च अर्धचालकसामग्रीणां उत्पादनं भवति, येषां हस्तक्षेपविरोधी क्षमता अधिका भवति, सैन्यविद्युत्उत्पादानाम् उपयुक्ता च भवति एतानि सामग्रीनि पारम्परिक-अर्धचालक-उद्योगात् भिन्नानि सन्ति ये सिलिकॉन-वेफर-इत्यस्य उपयोगं कच्चामालरूपेण कुर्वन्ति ते वर्तमान-अनुप्रयोग-परिदृश्यानि तुल्यकालिकरूपेण एकैकाः सन्ति, तेषां विकास-क्षमता च निश्चिता अस्ति इयं परियोजना भारतीयार्धचालकपरिकल्पनाद्वारा समर्थिता भविष्यति तथा च भारतीयस्टार्टअपभारतसेमी, भारतीयप्रतिबिम्बसंवेदककम्पनी 3rditech, अमेरिकीअन्तरिक्षसेना च इत्येतयोः मध्ये सामरिकप्रौद्योगिकीसहकार्यस्य भागः भविष्यति।

भारतस्य "इकोनॉमिक टाइम्स्" इति प्रतिवेदनानुसारं अमेरिकीसैन्येन भारते एतादृशं कारखानम् प्रथमवारं स्थापितं, सैन्यक्षेत्रे अर्धचालकसाधनानाम् आवश्यकतासु केन्द्रितः भारतस्य प्रथमः कारखानः भविष्यति। समाचारानुसारं भारतस्य युवानः चिप्-इञ्जिनीयराः अमेरिकीसैन्यस्य एतादृशानां उत्पादानाम् निर्माणस्य व्ययस्य महतीं न्यूनीकरणे साहाय्यं कर्तुं शक्नुवन्ति । अमेरिकातः भारतं प्रति प्रौद्योगिक्याः स्थानान्तरणेन अपि भारतं विश्वस्य कतिपयेषु देशेषु अन्यतमं जातम् येषु एतादृशानि उत्पादनानि निर्मातुं शक्यन्ते ।