2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[शी किङ्ग्झेङ्ग् इत्यस्य मतं यत् समग्रतया संशोधिते मसौदे किञ्चित् प्रगतिः अभवत्, तथा च अन्वेषणस्य लम्बितस्य आदेशः इत्यादीन् उपायान् योजयित्वा मानवअधिकारस्य रक्षणं प्रतिबिम्बितम् अस्ति। परन्तु संशोधनस्य मसौदे अद्यापि अन्वेषणीयव्यक्तिं मिलित्वा स्वस्य रक्षणार्थं वकिलं नियोक्तुं अधिकारं न ददाति, यस्य अर्थः अस्ति यत् पर्यवेक्षकसमितेः अन्वेषणपदे वकिलाः प्रत्यक्षतया प्रकरणस्य अन्वेषणे भागं ग्रहीतुं न शक्नुवन्ति ] .
मम देशस्य पर्यवेक्षणकानूनस्य कार्यान्वयनस्य षड्वर्षेभ्यः अनन्तरं प्रथमवारं संशोधितः अस्ति ।
अद्यैव "निरीक्षणकानूनस्य (संशोधनस्य मसौदा)" १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे समीक्षां कृत्वा सार्वजनिकरूपेण जनसामान्यस्य मतं याचितम्। अस्मिन् संशोधनस्य मसौदे पर्यवेक्षकजागृतिपरिहाराः, धारणकालः च इत्यादिषु पक्षेषु बहवः परिवर्तनाः भवन्ति ।
वर्तमान पर्यवेक्षणकानूनस्य समीक्षा कृत्वा २०१८ तमे वर्षे पारितः अभवत् पूर्णपाठे नव अध्यायाः ६९ लेखाः च सन्ति, येषु पर्यवेक्षणस्य विधायी उद्देश्यं, पर्यवेक्षणकार्यस्य सिद्धान्ताः, पर्यवेक्षणसंस्थाः तेषां दायित्वं च, पर्यवेक्षणस्य व्याप्तिः अधिकारक्षेत्रं च, पर्यवेक्षणप्राधिकरणं, पर्यवेक्षणं च सन्ति प्रक्रियाः, पर्यवेक्षणसंस्थाः इत्यादयः राष्ट्रियपरिवेक्षणव्यवस्थायाः सुधारस्य गहनीकरणे एषा प्रमुखा संस्थागतसाधना अस्ति तथा च सार्वजनिकाधिकारिणां पर्यवेक्षणस्य पूर्णकवरेजं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति
संशोधिते मसौदे २३ लेखाः सन्ति, येषु मुख्यतया "पर्यवेक्षकाणां प्रेषणसम्बद्धानां पर्यवेक्षणकानूनस्य सामान्यसिद्धान्तानां नियमानाञ्च सुधारः, पर्यवेक्षकपरिपाटानां पर्यवेक्षणप्रक्रियाणां च सुधारः, भ्रष्टाचारविरोधी अन्तर्राष्ट्रीयसहकार्यस्य प्रासंगिकविनियमानाम् समृद्धीकरणं, आत्मनः सुदृढीकरणं च" अन्तर्भवति -पर्यवेक्षकसंस्थानां निर्माणम् इत्यादि।" संशोधितस्य मसौदेनुसारं संशोधितस्य पर्यवेक्षणकानूनस्य विस्तारः मूल ६९ अनुच्छेदात् ७८ अनुच्छेदपर्यन्तं भविष्यति।
अनेकाः नवीनाः अन्वेषणपरिपाटाः योजिताः
संशोधितस्य मसौदे एकः प्रमुखः बिन्दुः अस्ति यत् त्रयः नूतनाः अन्वेषणपरिपाटाः योजिताः सन्ति : बलात् उपस्थितिः, अन्वेषणं लम्बितरूपेण आदेशः, प्रबन्धनं रक्षणं च