2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शरद-शीतकालयोः श्वसनसंक्रमणस्य अधिकप्रसङ्गस्य ऋतुः समीपं गच्छति, विभिन्नेषु स्थानेषु श्वसनरोगाणां टीकाकरणमपि आरब्धम् अस्ति
चीन बिजनेस न्यूजस्य एकः संवाददाता शङ्घाई रोगनियन्त्रणनिवारणात् ज्ञातवान् यत् बहुप्रतीक्षितस्य कोविड्-१९ टीकस्य स्ववित्तपोषितस्य टीकाकरणस्य अनन्तरं शङ्घाईनगरस्य विभिन्नसामुदायिकस्वास्थ्यकेन्द्रेषु आपूर्तिः सञ्चितः अस्ति, मूल्यं च स्पष्टीकृतम् अस्ति।
रिपोर्टरः जूहुई मण्डले फेङ्गलिन् टीकाकरणचिकित्सालये wechat mini program health cloud इत्यस्य माध्यमेन नियुक्तिं कृतवान् covid-19 vaccine product displayed is the d-tetravalent s protein xbb vaccine of china cell ३०५.५ युआन् स्वव्ययेन भवन्तः अस्मिन् सप्ताहे एव टीकाकरणस्य समयं कर्तुं शक्नुवन्ति। ततः संवाददाता चाङ्गनिङ्गजिल्हे स्थितस्य झिन्जिंगनगरसामुदायिकसेवाकेन्द्रस्य टीकाकरणविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् अधुना एव कोरोनावायरसस्य टीका आगतः अस्ति तथा च शेन्झौ सेल्स् इत्यनेन अपि निर्मितम् अस्ति।
शङ्घाई-रोगनियन्त्रण-निवारण-संस्थायाः अनुसारं शङ्घाई-नगरे सम्प्रति उपलभ्यमानेषु कोविड-१९-टीकासु xbb-उत्परिवर्तित-प्रभेदाः सन्ति, ते पुनः संयोजित-चतुष्संयोजक-टीकाः सन्ति, येषां प्रकारेषु टीकाकरणाय प्रदत्ताः कोविड्-१९-टीकाणाम् आवश्यकतानुसारं भविष्ये समायोजनं कर्तुं शक्यते ।
शङ्घाई चिकित्सा तथा स्वास्थ्यकार्याणां सेवाकेन्द्रेण पूर्वं जारीकृतस्य "२०२४ शङ्घाई गैर-टीकाकरणकार्यक्रमस्य टीकासमूहस्य क्रयणस्य (पूरक) घोषणायाः" अनुसारं ६ नवीनाः मुकुटटीकाः सूचीबद्धाः सन्ति, येषु सर्वेषु xbb वेरिएण्ट् एंटीजनघटकाः सन्ति, येषु एकः mrna in अस्ति terms of technical roadmap, अन्ये ४ मॉडल् सर्वे पुनर्संयोजितप्रोटीनटीकाः सन्ति । चाइना सेल् इत्यस्य चतुर्संयोजकटीकायाः अतिरिक्तं शेषत्रयं टीकाः ज़िफेई बायोटेक्, लिव्जोन् फार्मास्युटिकल्स्, वेस्कर बायोटेक् इत्येतयोः एकसंयोजकाः, द्विसंयोजकाः, त्रिसंयोजकाः च टीकाः सन्ति
चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अद्यतनकाले देशे सर्वत्र इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नूतनः कोरोना-वायरसः निरन्तरं ज्ञातः अस्ति, तथा च मुख्यः प्रचलितः तनावः ओमाइक्रोन्-रूपान्तरः अस्ति वृद्धाः, अन्तर्निहितरोगयुक्ताः जनाः, न्यूनप्रतिरक्षाकार्यं च येषां जनानां कृते उच्चजोखिमसमूहानां कृते नूतनकोरोनावायरसस्य टीकाकरणेन संक्रमणानन्तरं भवितुम् अर्हति इति गम्भीररोगस्य, मृत्युस्य च जोखिमः न्यूनीकर्तुं शक्यते
वर्तमान राष्ट्रिय-नव-कोरोना-टीकाकरणनीत्यानुसारं टीकाकरणस्य, टीकाचयनस्य, टीकाकरणस्य अन्तरालस्य इत्यादीनां लक्ष्यजनसंख्या वर्तमानयोजनायाः अनुरूपं अद्यापि कार्यान्वितम् अस्ति । लक्ष्यसमूहाः ये मूलभूतप्रतिरक्षां सम्पन्नं कृतवन्तः अथवा नूतनकोरोनावायरसेन संक्रमिताः सन्ति, तेषां टीकाकरणं अन्तिमटीकाकरणस्य ३ तः ६ मासानां अनन्तरं अथवा अन्तिमसंक्रमणस्य ६ मासानां अनन्तरं (उभयप्रसङ्गेषु यत्किमपि अद्यतनतरं भवति) प्रतिजनयुक्तस्य टीकस्य १ मात्रायाः टीकाकरणं कर्तुं शक्यते xbb रूपान्तर तनावस्य घटकः । विभिन्नयुगस्य, संक्रमणस्य स्थितिः, पूर्वप्रतिरक्षा-इतिहासस्य च प्राप्तकर्तानां कृते विशिष्टानि टीकाकरणप्रक्रियाः, प्राथमिकता-अनुशंसाः, वास्तविक-आपूर्ति-टीका-उत्पादाः च प्रासंगिक-राष्ट्रीय-विनियमानाम् अनुसारं कार्यान्विताः भविष्यन्ति