समाचारं

ऊर्जाभण्डारण-उद्योगस्य कृते बहुविधाः आव्हानाः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ऊर्जा-सञ्चयः हरित-परिवर्तनस्य मूलभागः अस्ति ऊर्जाभण्डारणव्यवस्थानां विकासस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । ] .

सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य समाप्तिः अधुना एव अभवत्, तथा च व्यापकहरितपरिवर्तनस्य विषये केन्द्रीयस्थानीयनीतयः गहनतया प्रवर्तन्ते। "आर्थिक-सामाजिक-विकासस्य व्यापक-हरित-परिवर्तनस्य त्वरणस्य विषये रायाः" प्रथमवारं व्यापक-हरित-परिवर्तनस्य व्यवस्थितरूपेण परिनियोजनं कृतवन्तः, तस्मिन् एव काले "द्वैध-कार्बन-उत्सर्जन-नियन्त्रण-प्रणाल्याः निर्माणे त्वरितीकरणाय कार्य-योजना", "डिजिटल-हरित-सहकारि-परिवर्तनस्य विकासाय कार्यान्वयन-मार्गदर्शिकाः" तथा "मुख्य-ऊर्जा-क्षेत्राणि" बृहत्-परिमाणस्य उपकरण-अद्यतन-कार्यन्वयन-योजना" इत्यादीनि गहनानि विमोचनानि च

ऊर्जासञ्चयः हरितरूपान्तरणस्य मूलभागः इति वक्तुं शक्यते यत् नूतन ऊर्जायाः व्यत्ययस्य अस्थिरतायाश्च समस्यां न्यूनीकृत्य ऊर्जाभण्डारणं ऊर्जायाः प्रभावी उपयोगं प्रवर्धयति तथा च हरितस्य न्यूनकार्बनस्य च स्थापनायाः ठोसमूलं प्रदाति ऊर्जा प्रणाली। विद्युत्व्यवस्थायाः हरितरूपान्तरणं प्रवर्धयितुं नूतनानां उत्पादकताविकासाय च अस्य केन्द्रीयभूमिकां दृष्ट्वा ऊर्जाभण्डारणप्रणालीनां विकासस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति

नवीन उत्पादकतायां प्रवर्धनार्थं ऊर्जाभण्डारण-उद्योगस्य प्रमुखा भूमिका

सर्वप्रथमं नूतना उत्पादकता नूतनशक्तिसहितानाम् उदयमानानाम् उद्योगानां सक्रियरूपेण संवर्धनस्य आवश्यकतायाः उपरि बलं ददाति। ऊर्जाभण्डारणः नवीन ऊर्जाक्षेत्रस्य महत्त्वपूर्णः भागः अस्ति ऊर्जाभण्डारणप्रौद्योगिक्याः विकासेन नूतन ऊर्जायाः विकासस्य अटङ्कं भङ्गयितुं सहायतां कर्तुं शक्यते तथा च नवीन ऊर्जायाः व्यत्ययस्य अस्थिरतायाः च समस्यानां प्रभावीरूपेण समाधानं कर्तुं शक्यते, अतः नूतन ऊर्जायाः उपभोगः प्रवर्धितः भवति

द्वितीयं, पारम्परिक-उद्योगानाम् उच्चस्तरीयं, बुद्धिमान्, हरित-रूपान्तरणं च प्रवर्तयितुं नूतनानां उत्पादकशक्तीनां विकासस्य त्वरिततायै प्रमुखं सोपानं मन्यते |. ऊर्जा-भण्डारण-प्रणाली क्षणमात्रेण आरभ्य आवश्यकं शक्तिं प्रदातुं शक्नोति, तस्मात् पारम्परिक-शिखर-मुण्डन-उपकरणानाम् आश्रयः न्यूनीकरोति, विद्युत्-प्रणाल्याः प्रेषण-क्षमतासु सुधारः भवति, तथा च अधिक-उच्च-अन्त-बुद्धिम-, हरितदिशा च ।