2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणपश्चिमचीनस्य अन्तःभागे स्थितं अनशुन्, गुइझोउ, एतत् "चीनस्य उत्तमं पर्यटननगरम्" पाठ्यपुस्तकस्य हुआङ्गगुओशु झरना तथा तुन्बाओ संस्कृतिः इति कृते सम्पूर्णे देशे प्रसिद्धम् अस्ति परन्तु तस्मात् अधिकं कर्तुं शक्नोति।
अंशुन्-पर्वतानां गहने देशस्य "तृतीयमोर्चा निर्माणम्" इति कालखण्डे स्थापितः विमाननिर्माणकेन्द्रः अस्ति, यस्य कोडनाम ०११ इति ।१९७० तमे वर्षे ०११ आधारेण निर्मितः प्रथमः j-6iii युद्धविमानचालकः सफलतया प्रथमं उड्डयनं कृतवान्, गुइझोउ इत्यस्य विमानस्य इतिहासस्य निर्माणे असमर्थतायाः समाप्तिः । १९८७ तमे वर्षे ०११ आधारेण विकसितं उत्पादितं च जेजे-७ विमानं ३७ तमे पेरिस-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शने प्रदर्शितम् आसीत्, अन्तर्राष्ट्रीय-वायु-प्रदर्शनेषु मम देशस्य स्वदेशीय-उत्पादित-भौतिक-विमानानां कृते एकं सफलतां प्राप्तवान्, पाश्चात्य-माध्यमेन च "एशिया-देशस्य प्रथमं" इति प्रशंसितम् विमानम्।" तारा"। अद्यपर्यन्तं महत्त्वपूर्णं विमाननिर्माणक्षेत्रम् अस्ति ।
उपकरणनिर्माणं देशस्य महत्त्वपूर्णं शस्त्रम् अस्ति । उन्नतसाधननिर्माण-उद्योगः राष्ट्रिय-अर्थव्यवस्थायाः मूलभूतः सामरिकः च उद्योगः अस्ति, तस्य विकासस्तरः च देशस्य औद्योगिकीकरणस्तरस्य मापनार्थं प्रमुखः सूचकः अस्ति अनेकेषां जनानां कृते देशे विदेशे च एतत् प्रसिद्धं पर्यटनस्थलं राष्ट्रियनिधिना सह सम्बद्धं कर्तुं कठिनं भवेत् । परन्तु अधुना, अधिकाधिकाः जनाः चेङ्गडु, क्षियान्, शङ्घाई, बीजिंग इत्यादिभ्यः स्थानेभ्यः गुइझोउ-नगरम् आगन्तुं आरब्धवन्तः, भविष्ये निवेशं कर्तुं च अंशुन्-नगरम् अपि च अनशुन्-सदृशेषु अनेकेषु उपकरण-उद्योग-नगरेषु आगच्छन्ति |.
२०२२ तमे वर्षे राज्यपरिषद्द्वारा जारीकृते "नवयुगे पश्चिमक्षेत्रस्य विकासे नूतनमार्गं भङ्गयितुं गुइझोउ इत्यस्य समर्थनस्य रायाः" इति लाभप्रदसीमाक्षेत्रेषु राष्ट्रियस्तरस्य प्रमुखनवाचारमञ्चानां संवर्धनं निर्माणं च कर्तुं गुइझोउ इत्यस्य समर्थनं कर्तुं प्रस्तावम् अयच्छत् एयरोस्पेस् विज्ञानं प्रौद्योगिकी च इति रूपेण, तथा च उपकरणनिर्माणस्य अनुरक्षणसेवानां च समर्थनं कर्तुं एयरोस्पेस् उद्योगस्य विकासे ध्यानं दत्तव्यम्। २०२३ तमे वर्षे गुइझोउ प्रान्ते "गुइझोउ विमानन उद्योगनगरस्य निर्माणे अन्शुन्-नगरस्य समर्थनार्थं अनेकाः नीतयः उपायाः च" जारीकृताः, गुइझोउ विमानन-उद्योग-नगरस्य (२०२२-२०३५) समग्रविकासयोजनां च अनुमोदितवन्तः, येन देशः ।