समाचारं

निजीप्रतिभूतिनिवेशनिधिस्थापनार्थं बीमापुञ्जस्य नियामकसमर्थनम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः सूचनाकार्यालयस्य "उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनम्" इति विषये पत्रकारसम्मेलने बीमानिधिसहितं मध्यमदीर्घकालीननिधिं विपण्यं प्रति मार्गदर्शनं पुनः एकवारं प्रमुखविषयेषु अन्यतमं जातम्, तथा च योग्यकम्पनीनां समर्थनं कृत्वा बीमासंस्थाः निजीप्रतिभूतिनिवेशनिधिं स्थापयन्ति स्म तथा च बीमाकम्पनीनां कृते प्रतिभूतिनिधिनिर्माणं, स्वैपसुविधाः च इत्यादीनि नवीनसूत्राणि गहनतया विमोचितवन्तः।

"एताः नूतनाः नीतयः नूतनाः च सूत्राणि प्रत्यक्षतया बीमाकम्पनीनां इक्विटीनिवेशानां लाभं लभन्ते, तथा च आत्मविश्वासं वर्धयितुं भूमिकां निर्वहन्ति। एतत् २४ तमे दिनाङ्के विपण्यप्रवृत्त्या द्रष्टुं शक्यते। ए-शेयर-बाजारस्य वास्तविकं सुदृढीकरणं निःसंदेहं भविष्यति बीमापुञ्जस्य कृते बृहत्तमः कारकः" इति एकः बीमासम्पत्त्याः प्रबन्धकः अवदत् । तथ्याङ्कानि दर्शयन्ति यत् २४ सितम्बर् दिनाङ्के शङ्घाई समग्रसूचकाङ्के शेन्झेन् समग्रघटकसूचकाङ्के च क्रमशः ४.१५% तथा ४.३६% वृद्धिः अभवत्;

एतेषु सुसमाचारेषु वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन उल्लेखः कृतः यत् “निजीप्रतिभूतिनिवेशकोषस्य स्थापनायां योग्यबीमासंस्थानां समर्थनेन” अनेकेषां बीमानिवेशकानां रुचिः उत्पन्ना अस्ति “अस्माभिः एतस्याः योग्यतायाः कृते प्रयत्नः कर्तुम् इच्छामः” इति एकस्याः बृहत् बीमाकम्पन्योः कार्यकारी चीन बिजनेस न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियाम् अददात् ।

आत्मविश्वासं वर्धयितुं नूतनानि साधनानि रचयन्तु

चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन पत्रकारसम्मेलनस्य आरम्भे स्थिरतायाः समर्थनार्थं नूतनस्य मौद्रिकनीतिसाधनस्य निर्माणं, प्रतिभूति-निधि-बीमा-कम्पनीनां कृते अदला-बदली-सुविधाः च सन्ति शेयरबजारस्य ।

पान गोङ्गशेङ्गः अवदत् यत् एषा स्वैप-सुविधा योग्यप्रतिभूति-निधि-बीमा-कम्पनीनां समर्थनं कृत्वा केन्द्रीय-बैङ्कात् सम्पत्ति-प्रतिज्ञा-माध्यमेन तरलतां प्राप्तुं निर्दिशति, एषा नीतिः संस्थायाः निधि-प्राप्त्यर्थं क्षमतां महत्त्वपूर्णतया वर्धयिष्यति, स्टॉक-धारणां च वर्धयिष्यति |.