समाचारं

लेबनानदेशे आक्रमणस्य लक्ष्यं "उत्तरनिवासिनः गृहं गच्छन्तु" इति कथनं तेषां वचनकर्मणा सह सङ्गतम् अस्ति वा? विशेषज्ञ व्याख्या

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायल-लेबनान-हिजबुल-सङ्घस्य सशस्त्र-सङ्घर्षः अन्तिमेषु दिनेषु तीव्रः अभवत् । इजरायल्-देशः अस्य कार्यस्य लक्ष्यं "उत्तरनिवासिनः गृहं आनयितुं" इति घोषितवान् तथा च लेबनानदेशे बृहत्-प्रमाणेन वायु-आक्रमणं कृतवान्, भूमौ-कार्यक्रमाः अपि आरभुं शक्नोतिकिं इजरायलस्य लक्ष्यं यथा तेषां दावानुसारं केवलं निवासिनः गृहं प्रति आनेतुम् एव? इजरायल्-देशः वस्तुतः किं प्राप्तुम् इच्छति ?विशेषभाष्यकारस्य सु क्षियाओहुई इत्यस्य व्याख्यां पश्यामः ।
हिजबुल-सङ्घस्य निष्प्रभावीकरणाय सैन्य-कार्यक्रमानाम्, गुप्तचर-क्षमतायाः च जानी-बुझकर उपयोगः
विशेषभाष्यकारः सु क्षियाओहुईः १.प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य वर्धनस्य अनन्तरं लेबनान-इजरायल-योः अस्थायीसीमायां तनावः एव आसीत् । अधुना इजरायलसैन्येन हिज्बुल-सङ्घस्य उपरि आक्रमणानि विस्तारितानि, वर्धितानि च । इजरायल् इत्यनेन सैन्यकार्यक्रमस्य द्वौ लक्ष्यौ स्तः इति बोधितं यत् एकं उत्तरनिवासिनः स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति, अपरं च लेबनान-इजरायल-देशात् ३० किलोमीटर् दूरे स्थितायाः लितानी-नद्याः उत्तरदिशि लेबनान-हिजबुल-सङ्घस्य निवृत्तेः आवश्यकता भवति अस्थायी सीमा। एतयोः लक्ष्ययोः विषये .वस्तुतः मूलविषयः अस्ति यत् इजरायल्-देशः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् क्रमे एकेन शिलेन पक्षिद्वयं मारयितुम् आशास्ति, न केवलं हमास-सङ्घस्य खतरान् निवारयितुं, अपितु हिज्बुल-सङ्घस्य आगामि-धमकीम् अपि निवारयितुं |.
विशेषभाष्यकारः सु क्षियाओहुईः १.अद्यतनकाले इजरायलस्य सैन्यकार्यक्रमस्य समायोजनेन लेबनान-इजरायल-सीमाक्षेत्रेषु अधिकं ध्यानं दत्तम् अस्ति, इजरायल्-देशः मन्यते यत् स्वस्य सैन्यक्षमता, गुप्तचरक्षमता च स्वस्य लक्ष्यं प्राप्तुं शक्नोति पूर्वं लेबनानदेशे अनेकेषु स्थानेषु संचारसाधनविस्फोटाः अभवन्, परन्तु इजरायल्-देशः तान् दावान् न कृतवान् । परन्तु स्पष्टं यत् इजरायलस्य मतं यत् लेबनानदेशे बमविस्फोटाः इजरायलस्य वायुप्रहाराः च हिज्बुल-सङ्घस्य वरिष्ठसदस्यानां प्रभावीक्षतिं कृतवन्तः। तस्मिन् एव काले इजरायल्-सैन्यं हिजबुल-सङ्घस्य क्षेपणास्त्र-रॉकेट-प्रक्षेपक-शस्त्र-आगारयोः अपि आक्रमणं कुर्वन् अस्ति इति तस्य मतं यत् हिजबुल-सङ्घस्य शस्त्र-सूचीं दुर्बलं कर्तुं, यदि सः इजरायल्-देशे आक्रमणं करोति तर्हि प्रक्षेपणं करिष्यति | इजरायलस्य वायुरक्षाव्यवस्थायां अतिभारं न करिष्यति, न च प्रविष्टा भविष्यति। अतः इदानींइजरायल् हिजबुल-सङ्घं प्रति सन्देशं प्रेषयन् स्वस्य सैन्यप्रयत्नाः अधिकं सुदृढां कुर्वन् अस्ति यत् यदि हिजबुल-पक्षः वार्ता-मेजं प्रति न आगच्छति तर्हि स्थल-कार्यक्रमाः अग्रिमः चरणः भविष्यति इति।
सैन्यकेन्द्रीकरणं स्थानान्तरयित्वा घरेलुराजनैतिकदबावस्य न्यूनीकरणम्
विशेषभाष्यकारः सु क्षियाओहुईः १.अपरपक्षे वयं पश्यामः यत् सैन्यदबावं कुर्वन् इजरायल् इति स्पष्टम्आन्तरिकराजनैतिकआवश्यकतानां विषये अधिकं विचारः भविष्यति इति आशास्ति।विशेषतः प्रधानमन्त्रिणा नेतन्याहू इत्यस्य कृते गाजापट्टे पूर्वसैन्यकार्यक्रमेषु वस्तुतः इजरायल्-देशे अधिकानि विभाजनं जातम्, सर्वकारेण जनानां असन्तुष्टिः च वर्धमाना अस्ति परन्तु यदा लेबनान-इजरायल-सीमाक्षेत्रस्य, हिजबुल-सङ्घस्य उपरि इजरायलस्य दबावस्य च विषयः आगच्छति तदा इजरायल्-देशे अधिकं समर्थनं भवति, यत्र उच्चस्तरीय-अधिकारिणां समर्थनस्य केचन स्वराः अपि सन्ति अतः इदानीं सैन्यकार्यक्रमानाम् सुदृढीकरणं, भूमौ आक्रमणस्य आरम्भस्य सज्जता अपि इजरायल-सर्वकारस्य नीतिदिशा अस्ति, या घरेलुराजनैतिकदबावं विमुखीकर्तुं शक्नोति, आन्तरिकरूपेण च साधारणं लक्ष्यं प्राप्तुं शक्नोति। परन्तु वयम् अपि जानीमः यत् अद्यापि केचन संशयाः सन्ति यत् इजरायल्-सैन्य-कार्यक्रमः एव अन्तिम-लक्ष्यं प्राप्तुं शक्नोति वा इति।
लेबनान-इजरायलयोः बृहत्-परिमाणस्य संघर्षस्य अनन्तरं विश्वस्य मीडिया-माध्यमाः इरान्-देशस्य वृत्तेः विषये केन्द्रीकृताः आसन् ।इराणस्य राष्ट्रपतिः पेजिजियान् २३ तमे दिनाङ्के अवदत् यत् यदि मध्यपूर्वे बृहत्तरं युद्धं प्रवर्तते तर्हि तस्य कस्यचित् लाभः न भविष्यति it is israel trying to create a wideer conflict.तस्मिन् एव दिने इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी इजरायलस्य आक्रमणस्य निन्दां कृतवान् यत् सः "उन्मत्तः" इति । कनानी इजरायल्-देशस्य कृते अमेरिका-देशस्य समर्थनस्य दृढतया आलोचनां कृत्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः "एतेषां अपराधानां निवारणाय तत्कालं कार्यं कर्तुं" आह्वयति स्म । इराणस्य वक्तव्ये काः सूचनाः प्रकाशिताः सन्ति ? विशेषभाष्यकारस्य सु क्षियाओहुई इत्यस्य व्याख्यां पश्यामः ।
इजरायल् इरान्-देशस्य नीति-वृत्तेः सैन्य-प्रवृत्तेः च विषये सावधानः अस्ति
विशेषभाष्यकारः सु क्षियाओहुईः १.इजरायल् हिजबुलविरुद्धं सैन्यकार्यक्रमं वर्धयति, भूमौ आक्रमणस्य सज्जतां च कुर्वन् अस्ति, अस्मिन् क्रमे अवश्यमेव।इरान्-देशस्य स्थितिं प्रवृत्तिं च गृहीत्वा. इजरायल्-देशः न्याययति यत् इरान् इजरायल्-देशे सैन्यदबावं स्थापयितुं हिज्बुल-सङ्घस्य सहकार्यं कर्तुं कार्यवाही कर्तुं शक्नोति । यतो हि इराणदेशः पूर्वं इजरायलविरुद्धं प्रतिकारात्मकं कार्यं करिष्यति इति घोषितवान्, तस्मात् तस्य बूटाः अद्यापि न अवतरन्ति । यदि इजरायल् हिज्बुल-विरुद्धं भूमौ आक्रमणं करोति तर्हि इजरायलस्य ऊर्जा अवश्यमेव सम्मिलितं भविष्यति, इरान् च एषः उत्तमः अवसरः इति मन्यते। यदि हिज्बुल-सङ्घः सहकार्यं करोति तर्हि इजरायल-विरुद्धे युद्धे अधिकानि परिणामानि प्राप्तुं शक्नोति । तस्मिन् एव काले इजरायल्-देशः इरान्-देशः प्रतिरोधस्य अक्षस्य मूलरूपेण पश्यति, हिजबुल-सङ्घस्य भूमिकायाः ​​महत्त्वं च ददाति यदि इजरायल-सैन्यस्य सैन्य-कार्यक्रमाः हिजबुल-सङ्घस्य दुर्बलीकरणाय उद्दिश्यन्ते, प्रासंगिकलक्ष्याणि च प्राप्तुं शक्नुवन्ति तर्हि इराणं निष्क्रियं न उपविशति | । कारणम्‌।
सर्वे पक्षाः सर्वाङ्गयुद्धं परिहरन्ति, परन्तु द्वन्द्वविस्तारस्य जोखिमः अद्यापि वर्तते
विशेषभाष्यकारः सु क्षियाओहुईः १.परन्तु तस्मिन् एव काले इजरायल्-पश्चिमदेशयोः अपि इरान्-देशस्य वर्तमाननीतेः समग्र-प्रवृत्तेः न्यायः भवति । स्पष्टतया मध्यपूर्वे द्वन्द्वप्रसारजोखिमानां वर्तमानसन्दर्भेइरान् इरान् अत्याचारेण हस्तक्षेपं कर्तुम् न इच्छति, अग्निम् आकर्षितुं न इच्छति, मध्यपूर्वे पूर्णरूपेण युद्धं न इच्छति।, एतत् स्पष्टम् । इरान् एकतः इजरायल्-देशं दमनं कर्तुं अधिकं आशास्ति, तस्मिन् एव काले स्वस्य सामर्थ्यं च रक्षितुं शक्नोति। कृतेमध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः गन्तुं इरान् इराणः इच्छति इति न. तस्मिन् एव काले इरान् देशः अस्मिन् क्षेत्रे अमेरिकीसैन्यकार्यक्रमस्य सम्भावनायाः विषये अपि विचारयिष्यति यदि अमेरिका-इरान्-योः सम्बन्धः नियन्त्रणात् बहिः भवति तर्हि पक्षद्वयस्य मध्ये शिरः-सङ्घर्षस्य प्रभावः भविष्यति परन्तु अधुना मध्यपूर्वस्य स्थितिः तीव्रपरिवर्तनं प्राप्नोति, विशेषतः यदा इजरायल् लेबनानदेशे हिजबुलविरुद्धं सैन्यकार्याणि अग्रिमपदं गृह्णाति तदा तत् समग्रशरीरं प्रभावितं कृत्वा श्रृङ्खलाप्रतिक्रियां निर्मातुम् अर्हति। अतः स्पष्टतया यदा इदानीं इराणस्य मनोवृत्तेः विषयः आगच्छति तदा इरान् अद्यापि स्थितिविकासस्य मूल्याङ्कनं कुर्वन् अस्ति, अग्रिमे चरणे मध्यपूर्वे द्वन्द्वप्रसारणस्य जोखिमः यथा यथा परिस्थितिः परिवर्तते तथा तथा अधिकं तीव्रं भविष्यति।
प्रतिवेदन/प्रतिक्रिया