समाचारं

सः रोङ्गः इराकस्य संघीय-अखण्डता-आयोगस्य अध्यक्षेन हनौन्-इत्यनेन सह ब्राजीलस्य संघीय-बैरिस्टर्-सङ्घस्य निदेशकेन च मेसियास् इत्यनेन सह मिलितवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के न्यायमन्त्री हे रोङ्गः इराकस्य संघीयअखण्डताआयोगस्य अध्यक्षेन हैदरहनौन्, ब्राजीलस्य संघीयबैरिस्टर्कार्यालयस्य निदेशकेन जॉर्जमेक्सियास् च सह बीजिंगनगरे वार्ताम् अकरोत्

२३ सितम्बर् दिनाङ्के न्यायमन्त्री हे रोङ्ग् इराक्-सङ्घीय-अखण्डता-आयोगस्य अध्यक्षेन हैदर-हनोन्-इत्यनेन सह बीजिंग-नगरे वार्ताम् अकरोत् ।

हनुन् इत्यनेन सह मिलित्वा हे रोङ्ग् इत्यनेन उक्तं यत् चीन-इरान्-देशयोः गभीरा पारम्परिकमैत्री अस्ति चीनस्य न्यायमन्त्रालयः इराक-सङ्घीय-अखण्डता-आयोगेन सह कार्यं कर्तुं इच्छति यत् राष्ट्रप्रमुखद्वयेन प्राप्तं महत्त्वपूर्णं सहमतिः कार्यान्वितुं, अधिकं समृद्धिं, विस्तारं च कर्तुं इच्छति | द्वयोः पक्षयोः मध्ये स्वदायित्वस्य आधारेण आदानप्रदानस्य सहकार्यस्य च मार्गाः मञ्चाः च, तथा च चीन-ईरान-रणनीतिकसाझेदारीम् गहनं कुर्वन्तु तथा च कानूनी गारण्टीं प्रदातुं शक्नुवन्ति। हनोन् चीनदेशस्य न्यायमन्त्रालयेन सह कानूनी न्यायिकक्षेत्रेषु आदानप्रदानं परस्परशिक्षणं च सुदृढं कर्तुं स्वस्य इच्छां प्रकटितवान् यत् द्वयोः देशयोः आर्थिकसामाजिकविकासस्य उत्तमसेवा भवति।

२३ सितम्बर् दिनाङ्के न्यायमन्त्री हे रोङ्ग् ब्राजीलस्य संघीयबैरिस्टर्-सङ्घस्य निदेशकेन जॉर्ज मेसियास् इत्यनेन सह बीजिंगनगरे वार्ताम् अकरोत् ।

मेसियास् इत्यनेन सह मिलित्वा हे रोङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-ब्राजील-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति चीनस्य न्यायमन्त्रालयः ब्राजीलस्य संघीय-बैरिस्टर्-सङ्घस्य सह आदान-प्रदानं सुदृढं कर्तुं, तस्मिन् वर्षे व्यावहारिक-सहकार्यं गभीरं कर्तुं च इच्छति | वकीलाः, मध्यस्थता, तथा च वैधानिकव्यापारवातावरणस्य निर्माणं , कानूनस्य शासने योगदानं दत्त्वा चीन-पाकिस्तानसम्बन्धानां अग्रे विकासाय प्रवर्धयति। मेसियास् चीनदेशस्य न्यायमन्त्रालयेन सह विधिराज्यक्षेत्रे सहकार्यं सुदृढं कर्तुं स्वस्य इच्छां प्रकटितवान् यत् द्वयोः देशयोः सम्बन्धाः नूतनविकासं निरन्तरं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।

चीनदेशे इराकस्य राजदूतः सैड्, चीनदेशे ब्राजीलदेशस्य राजदूतः गाओ वाङ्गः च क्रमशः सभासु उपस्थिताः आसन् ।

प्रतिवेदन/प्रतिक्रिया