समाचारं

सिन्हुआ न्यूज एजेन्सी|चिप् “लोहस्य पर्दा” निर्माय? अमेरिकनपद्धतिः कार्यं न करिष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २४ सितम्बर (रिपोर्टर फैन यू) समाचारानुसारं अमेरिकादेशस्य निरन्तरं दबावेन अमेरिकादेशः जापानदेशश्च चीनदेशं प्रति चिपप्रौद्योगिक्याः निर्यातं प्रतिबन्धयितुं सम्झौतां प्राप्तुं समीपे सन्ति। अमेरिकादेशः चीनस्य अर्धचालक-उद्योगं किञ्चित्कालं यावत् परितः कृतवान् अस्ति, न केवलं चीन-विरुद्धं बहुधा कार्यवाहीम् अकरोत्, अपितु अर्धचालक-उद्योग-शृङ्खलायां देशान् अपि चीन-देशे निर्यात-नियन्त्रणं वर्धयितुं प्रलोभितवान् अस्ति अमेरिकादेशेन यत् कृतं तत् न केवलं निर्यातनियन्त्रणपरिपाटानां दुरुपयोगः, अपितु मुक्तव्यापारात्, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमात् च गम्भीरः प्रस्थानः अपि अस्ति
अन्तिमेषु वर्षेषु अमेरिकादेशः चिप्-उद्योगं चीन-देशेन सह स्पर्धायाः प्रमुखं क्षेत्रं कृतवान् । चीनदेशं संयुक्तरूपेण नियन्त्रयितुं मित्रराष्ट्रानां भर्तीतः आरभ्य स्थानीयअर्धचालकनिर्मातृणां महतीं अनुदानं दातुं "चिप-विज्ञान-अधिनियमस्य" आरम्भपर्यन्तं, हुवावे-विरुद्धं "कोर-प्रतिबन्ध-आदेशात्" उन्नत-अर्धचालक-उत्पादानाम् प्रौद्योगिकीनां च निर्यातं परितः बहु-नियन्त्रण-"पैच्" यावत् चीन, चिप्स् तः चीनस्य चिप् उद्योगस्य विकासस्थानं अवरुद्ध्य अमेरिकादेशः कोऽपि प्रयासं न त्यक्तवान्। विगतमासेषु अमेरिकीसर्वकारेण निर्यातनियन्त्रणनियमानाम् समन्वयः कथं करणीयः इति विषये वार्तालापं कर्तुं जापानदेशेषु नेदरलैण्ड्देशेषु च अनेकवारं अधिकारिणः प्रेषिताः, एतेषां मित्रराष्ट्रानां कृते अमेरिकीनीतीनां अनुसरणं कर्तुं दबावः च। परन्तु अद्यतनस्य अत्यन्तं वैश्वीकरणस्य चिप् उद्योगस्य श्रमविभागस्य जगति चीनदेशात् अमेरिकादेशस्य बलात् "वियुग्मनम्" न केवलं अमेरिकादेशस्य घरेलुचिपनिर्मातृभ्यः महत् आघातं कृतवान्, अपितु वैश्विकस्य अर्धचालकस्य सुरक्षायाः कृते अपि गम्भीररूपेण खतराम् अयच्छत् आपूर्ति श्रृङ्खला।
अस्मिन् वर्षे एप्रिलमासे अमेरिकी फेडरल् रिजर्व बोर्डस्य सहायककम्पनी न्यूयॉर्कस्य फेडरल् रिजर्व् बैंक् इत्यनेन मूल्याङ्कनप्रतिवेदनं प्रकाशितं यत् चीनदेशस्य विरुद्धं निर्यातनियन्त्रणपरिपाटैः “अमेरिकनकम्पनीनां महती हानिः अभवत्” इति यथा, चीनीयग्राहकानाम् हानिः कृत्वा बहवः अमेरिकनकम्पनयः नूतनान् ग्राहकं न प्राप्य कार्याणि न्यूनीकर्तुं बाध्यन्ते । अन्यस्य उदाहरणस्य कृते चीनदेशस्य विरुद्धं निर्यातनियन्त्रणपरिहारैः प्रासंगिकानां अमेरिकी-आपूर्तिकानां स्टॉकमूल्यानां असामान्यं न्यूनता अभवत् फलतः अमेरिकी-कम्पनीनां विपण्यमूल्यं अन्तिमेषु वर्षेषु कुलम् १३० अरब-अमेरिकीय-डॉलर्-रूप्यकाणां "वाष्पितम्" अभवत् अमेरिकीनीतीनां "प्रतिक्रियाम्" पूर्वं पश्यन्ति इति कारणतः एव इन्टेल्, क्वालकॉम्, एन्विडिया इत्यादीनां अमेरिकीचिप्कम्पनीनां कार्यकारीणां कृते अमेरिकीसर्वकारेण सह लॉबी कर्तुं प्रयत्नः कृतः यत् सः चीनदेशेन सह, बृहत्तमेन विपण्येन सह सम्बन्धं न च्छिन्दतु, अन्यथा अमेरिकीदेशस्य हानिः भविष्यति। s technological innovation efforts इत्यनेन अन्ततः अमेरिकादेशः अर्धचालकक्षेत्रे प्रतिस्पर्धात्मकान् अवसरान् हारितवान् । अमेरिकी अर्धचालकउद्योगसङ्घः चेतावनीम् अयच्छत् यत् अतिव्यापकं एकपक्षीयनियन्त्रणं केवलं अमेरिकी अर्धचालकपारिस्थितिकीतन्त्रस्य हानिं करिष्यति तथा च "राष्ट्रीयसुरक्षा" न प्रवर्धयिष्यति
एतत् अमेरिकादेशस्य कैलिफोर्निया-देशस्य सांताक्लारा-नगरे अगस्तमासस्य प्रथमदिनाङ्के गृहीतं इन्टेल्-मुख्यालयम् अस्ति । अमेरिकादेशस्य इन्टेल् कार्पोरेशन इत्यनेन तस्मिन् एव दिने घोषितं यत् सः कम्पनीयाः १५% कर्मचारिणः परिच्छेदं करिष्यति, यत्र कुलम् प्रायः १५,००० जनाः सन्ति । इन्टेल्-संस्थायाः इतिहासे एषः बृहत्तमः परिच्छेदः अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ली जियांगुओ)चीन-अमेरिका-क्रीडायाः भंवरस्य मध्ये स्थानीयकम्पनीनां समावेशस्य अतिरिक्तं अमेरिकादेशः अपि दबावद्वारा भूराजनीतिकदरारयोः स्वसहयोगिनः स्थापयति स्म अमेरिकादेशस्य तर्कः अतीव सरलः अस्ति यत् चीनस्य विज्ञान-प्रौद्योगिकी-उद्योगस्य विकास-अन्तरिक्षं अवरुद्ध्य लक्ष्यं प्राप्तुं तस्य मित्रराष्ट्रानां समन्वित-सहकार्यस्य आवश्यकता वर्तते |. परन्तु अमेरिका-देशस्य मित्रराष्ट्राणि "चीन-बहिष्कार-चिप्-गठबन्धनस्य" जोखिमान् व्ययान् च सम्यक् जानन्ति, अमेरिका-देशस्य अन्ध-अनुसरणं केवलं तेभ्यः व्यक्तिगत-वेदनाम् एव आनयिष्यति चीनं नियन्त्रयितुं अमेरिकी-रणनीत्याः शिकारः न भवेत् इति कृते केचन देशाः "सन्तुलनस्य" उपायान् अन्वेष्टुं प्रयतन्ते, केचन कम्पनयः च अमेरिकी-प्रतिबन्धं परिहर्तुं यथाशक्ति प्रयतन्ते अमेरिकनचिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य वरिष्ठः सहकर्मी मार्टिन् जोएल जेन्पा लिखितवान् यत् यदि अमेरिकादेशः इच्छति यत् स्वसहयोगिनः प्रत्ययिताः भवेयुः, तस्य अनुसरणं च कुर्वन्तु तर्हि प्रत्यययितुं "राष्ट्रीयसुरक्षा" विषये अधिकानि युक्तियुक्तानि व्याख्यानानि दातुं प्रवृत्ताः सन्ति तस्य मित्राणि यत् एते उपायाः उद्यमस्य व्यापारहितस्य सेवां कर्तुं न उद्दिष्टाः।
अमेरिकादेशेन चीनस्य वैज्ञानिकप्रौद्योगिकीप्रगतेः बाधां कर्तुं सर्वोत्तमप्रयत्नः कृतः, परन्तु यत् अपेक्षितं तत् नासीत् यत् चीनदेशे तस्य निर्यातनियन्त्रणस्य "अप्रत्याशितप्रतिप्रभावः" भविष्यति - चीनस्य विज्ञानस्य आत्मनिर्भरतां आत्मनिर्भरतां च त्वरयिष्यति तथा च तन्त्रज्ञान। अमेरिकादेशेन "आपूर्तितः विच्छिन्नः" हुवावे-कम्पनी भारी-मुद्गरस्य अधः "ऊर्ध्वं परिणतम्" अस्ति । हुवावे इत्यनेन अद्यैव विश्वस्य प्रथमः त्रि-तहः स्क्रीनः मोबाईल-फोनः विमोचितः, येन मार्केट्-प्रतिसादः प्रबलः अभवत् । रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य विद्वान् पौल-त्रिओलो "अमेरिकन-अफेयर्स्" इति पत्रिकायां लिखितवान् यत् यदा अमेरिका-देशेन चीन-देशे बृहत्-परिमाणेन निर्यात-नियन्त्रणं कार्यान्वितं तदा चीन-देशस्य निरन्तर-प्रयत्नानाम् कारणेन चीन-देशस्य अर्धचालक-उद्योगे सकारात्मकाः परिवर्तनाः अभवन् उद्यमाः चीनसर्वकारस्य ध्यानं च परिवर्तनेन सह औद्योगिकपरिदृश्यं अधिकं जटिलं विविधं च जातम्, निवेशप्रकाराः च अधिकानि नवीनाः अभवन् इति अपेक्षा अस्ति यत् आगामिषु कतिपयेषु वर्षेषु अधिकानि नवीनाः प्रौद्योगिकी-सफलताः प्रादुर्भवन्ति।
१० सितम्बर् दिनाङ्के हुवावे इत्यनेन नूतनं mate xt master इति श्रृङ्खला प्रदर्शितम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लिआङ्ग जूवैश्विकचिप उद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च निर्माणं विकासश्च विपण्यनियमानां उद्यमविकल्पानां च संयुक्तकार्याणां परिणामः अस्ति राजनैतिकप्रयोजनार्थं कृत्रिमप्रतिबन्धाः अथवा बलात् "वियुग्मनम्" विपण्य-अर्थव्यवस्थायाः निष्पक्षप्रतिस्पर्धायाः च सिद्धान्तानां उल्लङ्घनं कुर्वन्ति, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-व्यवस्थायाः क्षतिं कुर्वन्ति, वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां बाधन्ते, अन्ते च विश्वस्य हितस्य हानिम् अकुर्वन् दीर्घकालं यावत् अमेरिकादेशस्य चिप् "लोहपर्दा" निर्मातुं प्रयत्नः चीनस्य विकासं निवारयितुं न शक्नोति, चीनस्य चिप् उद्योगात् उत्थाय बहिः गन्तुं च उपक्रमः तस्य हस्ते एव अस्ति
प्रतिवेदन/प्रतिक्रिया