समाचारं

लाओ-उपप्रधानमन्त्री कित्चोः - आसियान-चीन-देशयोः सहकार्यस्य माध्यमेन विकासं प्रवर्धयति, मिलित्वा उज्ज्वलं भविष्यं च निर्माति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, नानिङ्ग्, २४ सितम्बर् (रिपोर्टरः याङ्ग चेन्) २१ तमे चीन-आसियान-एक्सपो तथा चीन-आसियान-व्यापार-निवेश-शिखर-सम्मेलनं २४ दिनाङ्के नानिङ्ग्, गुआंगक्सी-नगरे उद्घाटितम्। उद्घाटनसमारोहे स्वभाषणे लाओ-देशस्य उपप्रधानमन्त्री जिजो अवदत् यत् वर्तमानविश्वस्य आर्थिकस्थितिः अद्यापि मन्दगतिः अस्ति, तथा च आसियान-चीन-देशयोः सहकार्यं, परस्परविश्वासः, परस्परं सम्मानः, मैत्री, परस्परलाभः च इति माध्यमेन विकासं प्रवर्धयितव्यं, संयुक्तरूपेण मूल्यं च सृजितव्यम्, लचीलापनं, हीरकवत् प्रकाशते च उज्ज्वलं भविष्यम्।
चित्रे लाओ-देशस्य उपप्रधानमन्त्री जी चियाओ २१ तमे चीन-आसियान-एक्सपो-इत्यस्य उद्घाटनसमारोहे भाषणं कुर्वन् दृश्यते । चेन गुआन्यान् द्वारा चित्रितम्
जिजो इत्यनेन उक्तं यत् आसियान-चीन-देशयोः संवादसम्बन्धः स्थापितः ततः परं विगत ३० वर्षेषु द्विपक्षीयसहकार्यस्य विकासः निरन्तरं भवति। द्विपक्षीयसम्बन्धः २०२१ तमे वर्षे व्यापकरणनीतिकसाझेदारीरूपेण उन्नयनं भविष्यति, यत् आसियान-चीनयोः द्विपक्षीयव्यावहारिकसहकार्यं निरन्तरं गहनं व्यापकं च कर्तुं दृढं दृढनिश्चयं प्रदर्शयति यत् एतत् डिजिटलव्यापार, प्रौद्योगिकी इत्यादिषु उदयमानक्षेत्रेषु व्यापाराय निवेशाय च मञ्चं प्रदाति व्यापारः, अङ्कीय अर्थव्यवस्था, हरित अर्थव्यवस्था च .
२०२३ तमे वर्षे चीन-आसियान-देशयोः द्विपक्षीयव्यापारस्य परिमाणं ९११.७ अरब अमेरिकी-डॉलर् यावत् भविष्यति चीनदेशः १५ वर्षाणि यावत् आसियान-सङ्घस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, आसियान-देशः च चतुर्वर्षेभ्यः क्रमशः चीनस्य बृहत्तमः व्यापारिकः भागीदारः अभवत्
"अस्मिन् वर्षे अन्ते आसियान-चीन-मुक्तव्यापारक्षेत्र-3.0-वार्तालापस्य कार्यान्वयनस्य निश्छलतया प्रतीक्षां करोमि, यत् द्विपक्षीयव्यापारस्य निवेशस्य च सुविधां प्रदास्यति, आसियान-चीनयोः उच्चगुणवत्तायुक्तं आर्थिकविकासं च अधिकं प्रवर्धयिष्यति उक्तवान्‌।
चीन-आसियान-देशयोः सहकारीविकासः न केवलं व्यापारे निवेशे च प्रतिबिम्बितः अस्ति, अपितु संस्कृति-पर्यटनक्षेत्रे अपि प्रतिबिम्बितः अस्ति । अस्मिन् क्रमे “एकमेखला, एकः मार्गः” इति उपक्रमेण क्षेत्रीयसंपर्कस्य प्रवर्धनार्थं व्यापारस्य, निवेशस्य, पर्यटनस्य च सुविधां प्रदातुं महत्त्वपूर्णं योगदानं कृतम् अस्ति
गुइचो इत्यनेन उक्तं यत् लाओस्-चीन-रेलमार्गः २०२१ तमे वर्षे आधिकारिकतया यातायातस्य कृते उद्घाटितः भविष्यति, यत् लाओस्-देशस्य कृते व्यापारे निवेशे च, परिवहनस्य सुविधायां, पर्यटनप्रवर्धनस्य, निकटकर्मचारिणां आदानप्रदानस्य च महत्त्वपूर्णं लाभं भविष्यति। विश्वासः अस्ति यत् कुशलसहकारतन्त्राणां माध्यमेन आसियान-चीन-देशयोः तथा लाओस्-चीनयोः सहकार्यं निरन्तरं फलं दास्यति, तथा च संपर्कस्य त्वरितता, उन्नयनं च भविष्यति, येन क्षेत्रे अधिका समृद्धिः विकासः च प्रवर्तते |. (उपरि)
प्रतिवेदन/प्रतिक्रिया