समाचारं

"हुनान् तरबूजः" बहामास्-मन्त्रिमण्डलस्य सत्रे स्थापितः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमीडिया संवाददाता झोउ गुहेंग
"'हुनान् तरबूजः' एतावत् स्वादिष्टः!" द बहामास्-देशस्य प्रधानमन्त्री वित्तमन्त्री च फिलिप् डेविस् इत्यस्य अध्यक्षतायां मन्त्रिमण्डलस्य सत्रे कृषिसमुद्रीसंसाधनमन्त्री जोमो कैम्पबेल् तरबूजस्य फसलं आयोजनस्थले आनयन् मन्त्रिमण्डलस्य सदस्यैः सह तस्य स्वादनं कृतवान्, यस्य बहु स्वागतं कृतम् प्रत्येकं।
(१७ सितम्बर् दिनाङ्के बहामासस्य प्रधानमन्त्री वित्तमन्त्री च फिलिप् डेविस् (वामभागे) कृषिसमुद्रीसंसाधनमन्त्री जोमो कैम्पबेल् च संयुक्तरूपेण कटिततरबूजं धारितवन्तौ। संवाददातुः चित्रम्)
बहामा-देशः अटलाण्टिक-महासागरस्य पश्चिमतटे स्थितः अस्ति, यत्र कुलभूमिक्षेत्रं (जलसहितं) २५९,००० वर्गकिलोमीटर्-परिमितम् अस्ति, अत्र समृद्धः पर्यटन-उद्योगः, विकसित-वित्तीय-उद्योगः च अस्ति कैरिबियनदेशस्य देशाः । परन्तु देशस्य कृषिउत्पादनक्षमता दुर्बलम् अस्ति, यत्र सकलराष्ट्रीयउत्पादस्य कृषिउत्पादनं केवलं प्रायः ०.४% भवति आयातितानां खाद्यानां वार्षिकराशिः १ अर्ब अमेरिकीडॉलरात् अधिकं भवति, यस्मिन् ताजाः फलानि शाकानि च प्रायः १०% भवन्ति अन्नस्य ।
२०२३ तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के हुनान-बहामा-देशयोः कृषिसहकार-परियोजना-कार्यन्वयन-सम्झौतेः हस्ताक्षर-समारोहः बहामा-राजधानी-नासाउ-नगरे आयोजितः, यत् द्वयोः स्थानयोः कृषिसहकार्यस्य नूतनयात्रायाः चिह्नम् अभवत् परियोजना हुनान लिशी कृषिसेवाकम्पनी लिमिटेड् द्वारा कार्यान्विता अस्ति।अयं बहामादेशे कृषिविकासस्य स्तरं सुधारयितुम् परीक्षणचयनस्य, तकनीकीप्रशिक्षणस्य प्रचारस्य इत्यादीनां माध्यमेन उत्तमफलशाकप्रकारानाम् प्रचारं करोति।
बहामा-देशस्य जनानां "शाक-टोकरी" समृद्धीकर्तुं जून-मासस्य २१ दिनाङ्के परियोजना-दलस्य विशेषज्ञाः इस्पात-ग्रीनहाउस-आधारे हुनान-नगरात् आनीतानि तरबूज-बीजानि रोपितवन्तः "स्थानीयप्रवालशिलाचूर्णमृदां दृष्ट्वा, यस्मिन् पतली मृदास्तराः, उच्चवालुका-बजरी-सामग्री, दुर्बलजल-उर्वरक-धारण-क्षमता च अस्ति, वयं गृहे निर्मितस्य ईएम-जीवाणुस्य बहूनां परिमाणेन जैव- जैविक उर्वरकं" इति परियोजनादलस्य नेता ताङ्ग रेङ्काई अवदत् ।
(हुनान लिशी कृषिसेवाकम्पनी लिमिटेडस्य बहामास कृषिसहकार्य परियोजना दलस्य नेता ताङ्ग रेंकाई तथा स्थानीय कृषिकर्मचारिणः फसल तरबूजं धारयन्ति। संवाददातुः फोटो)
उचितजलस्य उर्वरकस्य च प्रबन्धनस्य, कीटरोगनियन्त्रणस्य, बेलस्य छंटाई, शाखाकरणस्य च माध्यमेन १६ सितम्बर् दिनाङ्के प्रयोगे चयनितयोः तरबूजजातयोः बम्परफसलं प्राप्तम्, यत्र क्रमशः ५,३०० किलोग्रामप्रति म्यू, ४,३३० किलोग्रामस्य च उपजः प्राप्तः "तरबूजस्य पर्याप्तः रसः, उच्चशर्करायाः मात्रा, पतलीत्वक्, उत्तमः कुरकुरा च अस्ति, यत् अस्य विविधतायाः उत्तम-उत्पादनक्षमताम् अवाप्तवान् यत् एतस्मात् पूर्वं सर्वे बहामी-तरबूजाः आयाताः भवन्ति स्म, स्थूलत्वक्, मृदुस्वादयुक्ताः, मृदुस्वादयुक्ताः च। अपर्याप्तः रसः, तथा च दुर्बलताजगीः "अधुना जनाः मां प्रतिदिनं 'हुनान् तरबूजं' याचन्ते। वास्तवतः सर्वेषां आवश्यकतानां पूर्तये असम्भवम्।
कृषिपरती वर्षाऋतौ, यस्मिन् उष्णतापमानं, तीव्रकीटरोगाः च सन्ति, हुनाननगरस्य कृषिविशेषज्ञाः स्थानीयजनैः सह निकटतया कार्यं कृत्वा पाकिस्तानस्य बंजरभूमिषु मधुराणि रसयुक्तानि च तरबूजानि उत्पादितवन्तः, येन व्यापकं ध्यानं आकर्षितम् बहामास्-देशस्य कृषि-समुद्री-संसाधन-मन्त्रालयेन विशेषतया अस्य प्रयोजनाय विडियो-निर्माणं कृत्वा चित्राणि गृहीतानि, फेसबुक्-आदि-मञ्चेषु च "अविश्वसनीयम्" "अद्भुतम्" च स्थापितानि... नेटिजनाः एकस्य पश्चात् अन्यस्य पसन्दं कृतवन्तः, टिप्पणीं च कृतवन्तः
ताङ्ग रेंकाई इत्यनेन उक्तं यत् अग्रिमे चरणे तरबूजरोपणक्षेत्रस्य विस्तारः भविष्यति, तथा च बा इत्यस्य कृषिक्षेत्रेषु विविधताप्रवर्धनं रोपणप्रशिक्षणं च क्रियते येन बा इत्यस्य आयातितखाद्यस्य उपरि निर्भरतां न्यूनीकर्तुं साहाय्यं भवति तथा च अधिकानि हुनान् कृषिनवीनप्रौद्योगिकीनि नवीनप्रकाराः च कर्तुं शक्नुवन्ति स्थानीयजनानाम् लाभाय।
प्रतिवेदन/प्रतिक्रिया