समाचारं

"रक्ततमः दिवसः"! अन्तर्राष्ट्रीयसमुदायः सर्वतोमुखयुद्धस्य प्रकोपस्य आशङ्काम् अनुभवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २४ सिन्हुआ न्यूज एजेन्सी इत्यस्य विदेशीय संवाददातृणां व्यापकाः समाचाराः : लेबनानदेशे २३ दिनाङ्के इजरायलस्य निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः, लेबनान-इजरायल-सङ्घर्षस्य तीव्रतायां "रक्ततमः दिवसः" अभवत् अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति यत् लेबनान-देशः इजरायल्-देशः च सर्वाङ्गयुद्धे स्खलितः अस्ति, येन मध्यपूर्वस्य स्थितिः अधिका अशांततां जनयति।

एषः एव धूमः २३ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य श्याम्-नगरे इजरायल्-देशस्य विमान-आक्रमणस्य अनन्तरं वर्धमानः अस्ति ।सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)

आईडीएफ-प्रवक्ता हगारी २३ दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना विगत-२४ घण्टेषु "लेबनान-देशे हिजबुल-लक्ष्याणां" विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती, यत्र १३००-तमेभ्यः अधिकेभ्यः "हिजबुल-लक्ष्येषु" आघातं कृतवती

लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् दक्षिणलेबनानदेशस्य नगरेषु ग्रामेषु च, पूर्वीलेबनानस्य बेका-बाल्बेक्-नगरेषु च वायुप्रहाराः केन्द्रीकृताः सन्ति येषु ३५ बालकाः ५८ महिलाः च सन्ति

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन तेल अवीवनगरे रक्षामन्त्रालये इजरायलस्य वायुसेनायाः परिचालनकेन्द्रे २३ दिनाङ्के उक्तं यत् लेबनानदेशे हिजबुल-सङ्घस्य आक्रमणात् इजरायल-जनानाम् रक्षणार्थं इजरायल्-देशेन बलेन प्रतिक्रियां दातुं सुरक्षासन्तुलनं च परिवर्तयितुं च... उत्तरमोर्चे शक्तिसन्तुलनम् । सः अवदत् यत् इजरायल् धमकीनां प्रतीक्षां न करिष्यति, अपितु पूर्वं प्रहारं करिष्यति इजरायलस्य सेना इजरायलस्य नगराणि जनान् च लक्ष्यं कृत्वा सहस्राणि क्षेपणास्त्राणि रॉकेट् च नाशयति। सः २३ दिनाङ्के विलम्बेन एकं वीडियो-वक्तव्यं प्रकाशितवान् यत् लेबनान-देशस्य जनान् तत्क्षणमेव खतरनाकक्षेत्राणि निष्कासयितुं प्रार्थितवान् ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन २३ दिनाङ्के स्वप्रवक्तुः माध्यमेन वक्तव्यं प्रकाशितं यत् इजरायल-लेबनान-देशयोः सीमायां "नीलरेखा" इत्यस्य समीपे तनावस्य वर्धनेन सः अतीव आहतः अभवत्, यया बहुसंख्याकाः जनाः मृताः अभवन् तथा "नीलरेखा" इत्यस्य उभयतः नागरिकानां सुरक्षायाः विषये गम्भीरचिन्ता प्रकटितवान् तथा च येषां कार्याणां कारणेन क्षतिः अभवत् तेषां घोरः निन्दां कृतवान् । वक्तव्ये एतदपि उक्तं यत् गुटेरेस् इत्यनेन तत्क्षणमेव स्थितिं न्यूनीकर्तुं कूटनीतिकसमाधानं प्राप्तुं च सर्वप्रयत्नाः करणीयाः इति तात्कालिकं आवश्यकता पुनः उक्तं, पुनः सर्वेभ्यः पक्षेभ्यः नागरिकानां नागरिकानां च आधारभूतसंरचनानां रक्षणाय आह्वानं कृतम्।

विदेशकार्याणां सुरक्षानीतिविषये यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन २३ दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं पूर्वं उक्तं यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वर्धमानः संघर्षः मध्यपूर्वं पूर्णरूपेण युद्धे डुबतुम् अर्हति इति। सः वर्तमानविकासान् "सर्वयुद्धस्य प्रारम्भस्य समीपे" इति वर्णितवान् । "अधुना वयं अधिकानि सैन्यप्रहाराः, अधिकानि क्षतिं, अधिकानि क्षतिं च पश्यामः" इति बोरेल् सभायां उपस्थितानां विश्वनेतृणां कृते आग्रहं कृतवान् यत् ते द्वन्द्वस्य निरन्तरं विकासं निवारयितुं यथाशक्ति प्रयतन्ते।

इराणस्य राष्ट्रपतिः मसूद पेजेश्चियान् न्यूयॉर्कनगरे २३ तमे दिनाङ्के मीडियासमूहेभ्यः अवदत् यत्, "वयं शान्तिं इच्छामः, युद्धं न इच्छामः" इति। सः मन्यते यत् इजरायल् सर्वव्यापीं युद्धं प्रेरयितुं प्रयतते। सः सर्वतोमुखयुद्धस्य प्रारम्भेन अपरिवर्तनीयपरिणामाः भविष्यन्ति, मध्यपूर्वे विग्रहाः संवादद्वारा निराकरणीयाः इति च बोधयति स्म

कतारस्य विदेशमन्त्रालयेन २३ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्र इजरायलस्य लेबनानदेशे आक्रमणस्य निन्दां “सशक्ततमरूपेण” कृता इजरायल-लेबनान-सङ्घर्षस्य निरन्तरं वर्धनस्य मुख्यकारणं इजरायल्-देशस्य कार्याणि किमपि प्रकारेण न निरुद्धानि इति वक्तव्ये इजरायल्-देशः अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं निरन्तरं कुर्वन् प्रतिबन्धान् च परिहरति, येन संकटः अधिकः जातः, क्षेत्रं च अगाधस्य कगारम् ।

तुर्कीदेशस्य विदेशमन्त्रालयेन २३ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य लेबनानदेशे अद्यतनं आक्रमणं “क्षेत्रं अराजकतायां कर्षयितुं प्रयत्नः” अस्ति तथा च अन्तर्राष्ट्रीयसमुदायेन “विलम्बं विना आवश्यकाः उपायाः करणीयाः” इति

अमेरिकी रक्षाविभागस्य प्रवक्ता पैट्रिक रायडरः २३ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् मध्यपूर्वस्य अधिकाधिकं तनावपूर्णं स्थितिं दृष्ट्वा अमेरिकादेशः पूर्वमेव क्षेत्रे स्थितानां सैनिकानाम् सुदृढीकरणाय अल्पसंख्याकानां सैन्यकर्मचारिणः प्रेषयिष्यति। सः अवदत् यत् "अल्पसंख्याकाः सैनिकाः एव सन्ति" इति अधिकविवरणं प्रकाशयितुं न शक्नोति । अमेरिकीमाध्यमानां समाचारानुसारं सम्प्रति मध्यपूर्वे प्रायः ४०,००० अमेरिकीसैनिकाः नियोजिताः सन्ति ।

प्रतिवेदन/प्रतिक्रिया