समाचारं

मुख्यालयस्य संवाददातुः सम्पर्कः丨इजरायलस्य अत्यन्तं दबावः प्रतिकूलप्रभावं जनयितुं पूर्णपरिमाणेन संघर्षं च प्रेरयितुं शक्नोति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अन्तिमेषु दिनेषु लेबनानदेशे इजरायल्-हिजबुल-सङ्घस्य सशस्त्रसङ्घर्षः तीव्रः जातः, पक्षद्वयेन क्रमशः परस्परं बृहत्-प्रमाणेन आक्रमणं कृतम् अधिकविवरणार्थं कृपया जेरुसलेमनगरे अस्माकं संवाददातारं सम्पर्कयन्तु।
इजरायलस्य बृहत्तमस्य वायुप्रहारस्य उद्देश्यं हिज्बुल-सङ्घस्य युद्धक्षमतां दुर्बलं कर्तुं वर्तते
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.२४ दिनाङ्के प्रातःकाले उत्तरे इजरायल्-देशस्य अनेकेषु क्षेत्रेषु पुनः वायुरक्षासायरन्-प्रहारः कृतः, लेबनान-देशात् इजरायल्-देशं प्रति प्रायः ६५ रॉकेट्-प्रहारः कृतः तेषु उत्तरे इजरायल्-नगरस्य अफुला-नगरं लेबनान-इजरायल-अस्थायी-सीमातः प्रायः ७० किलोमीटर्-दूरे अस्ति अनेके यूरोपीयविमानसंस्थाः अपि इजरायल्-देशं प्रति विमानयानानां रद्दीकरणस्य पुनः घोषणां कृतवन्तः । इजरायलस्य उत्तरप्रदेशः उच्चसतर्कः अस्ति, यत्र जनसमागमाः, तत्सम्बद्धाः शैक्षिककार्यक्रियाकलापाः च कठोरप्रतिबन्धानां अधीनाः सन्ति
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.स्थानीयमाध्यमानां अनुसारम् अस्य वायुप्रहारस्य नाम इजरायल्-देशेन "उत्तरबाणः" इति अभवत् ।२००६ तमे वर्षे लेबनान-इजरायल-सङ्घर्षस्य समाप्तेः अनन्तरं इजरायल-सेनायाः लेबनान-देशे अयं बृहत्तमः वायु-आक्रमणः अस्ति ।प्रासंगिकतथ्यानुसारं २३ दिनाङ्के प्रातः २४ दिनाङ्कपर्यन्तं इजरायलसैन्येन ६०० तः अधिकानि युद्धविमानानि प्रेषितानि, कुलम् १४०० तः अधिकानि क्षेपणानि प्रक्षेपितानि, लेबनानदेशे १६०० तः अधिकानि लेबनानदेशस्य हिजबुल-लक्ष्याणि च प्रहारितानि इजरायलसेना दावान् करोति यत् मुख्यतया लेबनानदेशस्य हिजबुल-सङ्घस्य प्रयुक्तानि शस्त्राणि लक्ष्यं करोति ये इजरायल्-देशाय धमकीम् अयच्छन्ति, यत्र मध्यम-दीर्घदूरपर्यन्तं क्रूज-क्षेपणानि, भारी-रॉकेट्, सशस्त्र-ड्रोन्-यानानि, तत्सम्बद्धानि प्रक्षेपण-सुविधानि च सन्ति
इजरायलस्य अत्यन्तं दबावः प्रतिकूलप्रभावं कृत्वा पूर्णपरिमाणस्य संघर्षं प्रेरयितुं शक्नोति
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.इजरायलस्य रक्षामन्त्री गलान्टे २३ दिनाङ्के अवदत् यत् गतदिनेषु इजरायलसैन्येन हिज्बुल-सङ्घस्य दशसहस्राणि क्षेपणास्त्राणि नष्टानि। इजरायलस्य जनरल् स्टाफ्-प्रमुखः हलेवी अपि अवदत् यत् इजरायल-सेनायाः लक्ष्यं सैन्य-अन्तर्गत-संरचना अस्ति, यस्य निर्माणं लेबनान-हिजबुल-सङ्घः विगत-२० वर्षेभ्यः निरन्तरं कुर्वन् अस्ति तदनन्तरं इजरायलसेना हिज्बुल-सङ्घस्य उपरि आक्रमणं करिष्यति । इजरायलस्य प्रधानमन्त्री नेतन्याहुः अपि 23, 2017 दिनाङ्के उक्तवान् ।इजरायल्-देशः धमकीनां आगमनं न प्रतीक्षते, अपितु पूर्वमेव तान् पूर्वानुमानं करिष्यति, पूर्वं प्रहारं च करिष्यति । इजरायलसैन्यस्य वर्तमानकार्याणि विनाशं कर्तुं उद्दिश्यन्ते इति नेतन्याहू वदतिलिहिज्बुल-सङ्घस्य क्षेपणास्त्रैः द्वयोः पक्षयोः शक्तिसन्तुलनं उत्तर-इजरायल-देशस्य सुरक्षा-स्थितौ च परिवर्तनं भविष्यति ।
मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.वर्तमान समये इजरायलस्य रणनीतिः अद्यापि सारांशतः वक्तुं शक्यते यत् निरन्तरं स्वस्य प्रोफाइलं वर्धयति, तस्य स्थितिं बोधयति, पदे पदे अग्रे गच्छति, अधिकतमं दबावं प्रयोजयति च। अस्मिन् विषये इजरायल-माध्यम-विश्लेषणस्य मतं यत् अस्य वायु-आक्रमणस्य अनन्तरं यद्यपि लेबनान-हिजबुल-सङ्घस्य प्रमुखः आघातः अभवत् तथापि तेल अवीव-मध्य-इजरायल-देशयोः उपरि आक्रमणं कर्तुं शक्नुवन्तः दीर्घदूर-सटीक-निर्देशित-क्षेपणानां अधिकांशं अद्यापि तस्य समीपे अस्ति, अद्यापि च एकलक्ष-अधिकं क्षेपणास्त्रं धारयति रॉकेटाः क्षेपणास्त्राः च। विश्लेषकाः वदन्ति यत् यदि इजरायलदेशः तथाकथितं अधिकतमं दबावं निरन्तरं करोति तर्हितदा द्वयोः पक्षयोः मध्ये विग्रहः नूतनं महत्त्वपूर्णं बिन्दुं प्राप्तुं शक्नोति, येन व्यापकः अपि च प्रादेशिकः संघर्षः प्रवर्तते ।,तथाइजरायल् अपि महत् मूल्यं दास्यति।
प्रतिवेदन/प्रतिक्रिया