समाचारं

मातापितरौ आक्रोशितवन्तः यत् तेषां बालकाः प्रायः भोजनालये भोजनस्य अभावात् तत्क्षणिकनूडल्स् खादन्ति, संस्कृतिक्रीडाब्यूरो च प्रतिक्रियाम् अददात्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्गडुनगरस्य याङ्गमामध्यविद्यालये एकस्य छात्रस्य मातापिता अद्यैव अन्तर्जालद्वारा शिकायत यत् तस्य बालकः विद्यालये मासे केवलं कतिपयानि भोजनानि भोजनालये खादति, शेषं समयं तत्क्षणिकनूडल्स् खादति। अवकाशदिनात् गृहं प्रत्यागत्य बालकाः स्वमातापितरौ निजं वदन्ति यत् भोजनालये भोजनं स्वादिष्टं नास्ति न केवलं मेनू एकलम्, अपितु प्रायः भोजनस्य अभावः अभावः वा भवति। अन्यः छात्रः इति दावान् कुर्वन् नेटिजनः आक्रोशितवान् यत् याङ्गमा-मध्यविद्यालये एकवर्षात् अधिकं कालानन्तरं प्रातःभोजनं प्रतिदिनं सम्यक् समानं भवति, न तु ताजाः, सेवा-वृत्तिः च दुष्टा आसीत्

उपर्युक्तशिकायतानां प्रतिक्रियारूपेण २० सितम्बरदिनाङ्के चेङ्गडुपूर्वनवमण्डलस्य संस्कृतिपर्यटनक्रीडाब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य १९ दिनाङ्के मध्याह्ने सम्बन्धितविभागैः विद्यालयस्य निरीक्षणं कृतम्। स्थले अन्वेषणस्य सत्यापनस्य च अनुसारं सीमितहार्डवेयरस्थितेः कारणात् याङ्गमा वरिष्ठ उच्चविद्यालयस्य भोजनालयः एकां स्तब्धभोजनव्यवस्थां कार्यान्वयति, प्रत्येकं अर्धसत्रं भोजनक्रमं परिवर्तयति यत् सर्वेषां श्रेणीनां छात्राः न्यायपूर्वकं खादन्ति इति सुनिश्चितं भवति, तथा च कोऽपि ग्रेडः न भवति इति सुनिश्चितं भवति सर्वदा अन्तिमं खादति। यतः केचन छात्राः पङ्क्तिं कर्तुम् इच्छन्ति स्म, तस्मात् ते भोजनालये भोजनं त्यक्त्वा रोटिकादिभोजनं प्रति प्रवृत्ताः ।

उत्तरे उक्तं यत् भोजनालये भोजनस्य स्वादेन बहुसंख्यकाः शिक्षकाः छात्राः च सन्तुष्टाः सन्ति, भोजनालयः च विभिन्नछात्राणां रसस्य आवश्यकतां पूरयितुं शक्नोति इति। संस्कृति-पर्यटन-क्रीडा-ब्यूरो विद्यालयेभ्यः प्रतिसप्ताहं व्यञ्जनानां पुनरावृत्तिं न कर्तुं, भोजन-सेवा-विधिषु अधिकं अनुकूलनार्थं च विद्यालयस्य wechat-आधिकारिक-खाते, भोजनालये च व्यञ्जनानि प्रकाशयितुं आवश्यकं भवति, येन छात्राः सामान्यतया खादितुं शक्नुवन्ति, भोजनस्य गुणवत्तां च सुधारयितुम् अर्हन्ति इति सुनिश्चितं भवति |.

उत्तरे उक्तं यत् विद्यालये अधिकांशः शिक्षकाः मध्याह्ने भोजनालये भोजनं कुर्वन्ति, तुल्यकालिकरूपेण अल्पाः जनाः प्रातः सायं च भोजनालये भोजनं कुर्वन्ति तथापि केचन शिक्षकाः विद्यालयात् बहिः भोजनं कर्तुं वा गृहं गत्वा भोजनं कर्तुं वा चयनं कुर्वन्ति, यत् स्वस्य अधिकारः अस्ति, तस्य भोजनालयस्य भोजनस्य गुणवत्तायाः सह किमपि सम्बन्धः नास्ति । कक्षायाः शिक्षकः कक्षासमूहे मातापितृभिः उत्थापितानां प्रश्नानां प्रतिक्रियां दत्त्वा मातापितरः अधिकप्रभावितेण संवादं कर्तुं समस्यानां समाधानं कर्तुं च सहायतां कर्तुं निजीसन्देशान् प्रेषयितुं सुझावम् अयच्छत्। संस्कृतिपर्यटनक्रीडाब्यूरो विद्यालयेभ्यः खाद्यसुरक्षायाः महत्त्वं दातुं, खाद्यगुणवत्तां सुरक्षां च सख्यं नियन्त्रयितुं, सामग्रीनां प्रत्येकस्य समूहस्य गुणवत्तायाः सख्यं निरीक्षणं कर्तुं, अभिभावकानां लोकतान्त्रिकपरिवेक्षणं च स्वीकुर्वन्तु इति अपेक्षा अस्ति।

भोजनालयसेवावृत्तेः विषये उत्तरे उक्तं यत् भोजनसमये विद्यालयस्य भोजनालयः कोलाहलपूर्णः भवति, भोजनस्य खिडकी च काचविभाजनेन सुसज्जितः भवति भोजनालयस्य कर्मचारिणः संचारदक्षतां वर्धयितुं अति उच्चैः वदन्ति, येन छात्रेषु दुर्बोधता भवति।