समाचारं

३०० अरब सुपर दीर्घकालीन विशेषकोषबन्धनानि निर्गताः, "द्वौ नवीनौ" नीतयः परिणामं दर्शयितुं आरब्धाः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मार्चमासे राज्यपरिषद् “उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणं, व्यापारं च प्रवर्तयितुं कार्ययोजना” जारीकृतवती । जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च संयुक्तरूपेण "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनस्य प्रायः ३०० अरब-युआन्-रूप्यकाणां समन्वयः, व्यवस्था च "द्वयोः नवीनयोः" परियोजनायोः समर्थनं वर्धयितुं विशेषसरकारीबन्धननिधिः।
२३ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन "द्वयोः नवीनयोः" नीतयोः समग्रप्रगतेः प्रभावशीलतायाः च परिचयार्थं विशेषं पत्रकारसम्मेलनं कृतम् राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन उक्तं यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन "द्वयोः नवीनयोः" कार्ययोः क्रमेण महत्त्वपूर्णं परिणामः प्राप्तः। समर्थनविवरणं पूर्णतया प्रकाशितम्, सर्वकारीयबन्धननिधिः पूर्णतया मुक्तः, समर्थननीतयः च पूर्णतया प्रारब्धाः । एतेन निवेशवृद्धिः प्रभावीरूपेण उत्तेजितः, उपभोगक्षमता मुक्तः, औद्योगिकविकासः प्रवर्धितः, जनानां आजीविकायाः ​​कल्याणं च सुदृढं कृतम्, हरितपरिवर्तनस्य समर्थनं च कृतम्
झाओ चेन्क्सिन् इत्यनेन बोधितं यत् "द्वौ नवीनौ" कार्यं आपूर्ति-माङ्गयोः द्वयोः अन्तयोः संयोजनं करोति, उद्यमानाम् जनानां च लाभाय भवति, वर्तमानस्य दीर्घकालीनस्य च कृते लाभप्रदं भवति, उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च महत्त्वपूर्णः उपायः अस्ति “द्वौ नवीनौ” कार्यं हरितीकरणस्य डिजिटलीकरणस्य च जैविकसंयोजनम् अस्ति, यत् एतासां क्षमतां वास्तविकवृद्धौ परिणतुं साहाय्यं करोति । राष्ट्रीयविकाससुधारआयोगः सम्बन्धितपक्षैः सह कार्यं करिष्यति यत् "द्वयोः नवीनयोः" अन्येषां नीतीनां तथा च अतिदीर्घकालीनविशेषसरकारीबन्धकानां निधिनाम् अतिरिक्तसमर्थनस्य अधिकं उपयोगं करिष्यति, येन नीतिलाभांशानां लाभः क उपभोक्तृणां व्यावसायिकसंस्थानां च व्यापकपरिधिः, तथा च, तत्सहितं, एतत् निरन्तरं स्वस्थं च आर्थिकविकासं प्रवर्तयितुं च उत्पादनस्य जीवनशैल्याः च परिवर्तनं त्वरितरूपेण प्रदास्यति येन सशक्ततरं गतिः प्रदास्यति।
“द्वौ नवीनौ” कार्यस्य महत्त्वपूर्णं परिणामं प्राप्तम् अस्ति
२५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं सुदृढं कर्तुं उपभोक्तृवस्तूनाम् व्यापार-प्रवेशं च सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनस्य प्रायः ३०० अरब युआन्-रूप्यकाणां समन्वयं कृत्वा व्यवस्थापनं च कृतवन्तः विशेषसरकारीबन्धननिधिषु, समर्थनस्य व्याप्तेः महत्त्वपूर्णविस्तारः, संगठनात्मकपद्धतीनां अनुकूलनं च।
झाओ चेन्क्सिन् इत्यनेन परिचयः कृतः यत् राष्ट्रियस्तरस्य "द्वयोः नवीनयोः" समर्थनं सुदृढं कर्तुं अनेकानाम् उपायानां विमोचनानन्तरं उपकरणानां परियोजनाघोषणासूचनानाम् अद्यतनीकरणं, तथैव औद्योगिकसाधनं, ऊर्जा-उपयोग-उपकरणं, पर्यावरण-अन्तर्निर्मित-संरचना, परिचालन-जहाजाः, संचालन-ट्रकाः च , नवीन ऊर्जाबसः, कृषिः यन्त्राणि, पुरातनानि लिफ्टाः च समाविष्टानि अष्टक्षेत्रेषु उपकरणनवीकरणस्य विस्तृतकार्यन्वयननियमाः, तथा च चतुर्षु क्षेत्रेषु उपभोक्तृवस्तूनाम् व्यापारस्य विस्तृतकार्यन्वयननियमाः, यत्र वाहनम्, गृहसाधनं, विद्युत्साइकिलं, गृहसज्जा च सन्ति , पाकशाला, स्नानगृहं च एते समर्थनपरिहाराः सर्वे निर्गताः कार्यान्विताः च सन्ति।
स्थानीयस्तरस्य ३१ प्रान्ताः, स्वायत्तक्षेत्राणि, प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थाः नगरपालिकाः, पृथक् राज्यनियोजनाधीनानि ५ नगराणि तथा च झिन्जियांग-उत्पादननिर्माणकोर् सर्वैः "द्वयोः नवीनयोः" नीतयोः समर्थनं सुदृढं कर्तुं कार्यान्वयनयोजनानि जारीकृतानि, तथा च... समानसमये विविधस्थानीयसमर्थककार्यन्वयनविवरणं जारीकृतवान्, 140 तः अधिकाः प्रतिकृतयः . वक्तुं शक्यते यत् "द्वयोः नूतनयोः" नीतयोः समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषकोषबन्धनानां उपयोगाय नीतिव्यवस्था सम्पन्ना, अस्मिन् वर्षे भविष्ये अपि कार्यस्य ठोसमूलं स्थापयति।
राष्ट्रीयऋणनिधिः पूर्णतया मुक्तः अस्ति। उपकरणनवीकरणस्य दृष्ट्या राष्ट्रियविकाससुधारआयोगेन प्रासंगिकविभागैः सह मिलित्वा समर्थनपद्धतीनां अनुकूलनं कृत्वा "स्थानीयसमीक्षाराष्ट्रीयसमीक्षा" इति सिद्धान्तानुसारं अनुमोदनप्रक्रिया सरलीकृता, तथा च ४,६०० तः अधिकानां पात्रसाधननवीकरणपरियोजनानां परीक्षणं कृतम् .उपकरणनवीकरणस्य क्षेत्रे 150 अरब युआन राष्ट्रीयऋणनिधिः कृता अस्ति सर्वाणि परियोजनानि प्रासंगिकविनियमानाम् प्रक्रियाणां च अनुसारं 2 बैचेषु व्यवस्थापिताः भविष्यन्ति। उपभोक्तृवस्तूनाम् व्यापारस्य विषये राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन सह मिलित्वा निवासीजनसंख्या, क्षेत्रीयजीडीपी, वाहनानां गृहस्य च स्वामित्वम् इत्यादीनां कारकानाम् आधारेण वित्तीयसमर्थनस्य परिमाणं यथोचितरूपेण निर्धारितम् अस्ति प्रत्येकं क्षेत्रे उपकरणानि उपभोक्तृवस्तूनाम् व्यापारक्षेत्रे अगस्तमासस्य आरम्भे सर्वकारस्य १५० अरब युआननिधिः मुक्तः अस्ति।
राष्ट्रीयविकाससुधारआयोगेन प्रकाशितेन नवीनतमेन आँकडानां समुच्चयेन ज्ञायते यत् “द्वौ नवीनौ” कार्येण क्रमेण महत्त्वपूर्णं परिणामं प्राप्तम्। निवेशविस्तारस्य दृष्ट्या उपकरणाद्यतननीतिः निरन्तरं उन्नतिं कुर्वती अस्ति, यत् प्रभावीरूपेण उत्पादनं, ऊर्जा-उपभोगः, लिफ्ट-इत्यादीनां विविध-उपकरणानाम् अद्यतनीकरणाय व्यावसायिक-संस्थानां उत्साहं संयोजयति प्रथमाष्टमासेषु उपकरणानां साधनानां च क्रयणे निवेशः १६.८% वर्धितः, एषा वृद्धिदरः सर्वेषां स्थिरसम्पत्तिनिवेशानां (कृषकान् विहाय) अपेक्षया १३.४ प्रतिशताङ्काधिका आसीत्, सर्वेषां निवेशानां वृद्धौ तस्य योगदानं च प्राप्तम् ६४.२%, पूर्वसप्तमासानां अपेक्षया ३.५ प्रतिशताङ्कानां वृद्धिः, यत् सूचयति यत् वर्धितायाः नीतेः कार्यान्वयनानन्तरं अगस्तमासे वर्धनप्रभावः अधिकः स्पष्टः आसीत्
उपभोगस्य प्रवर्धनस्य दृष्ट्या विभिन्नेषु स्थानेषु पुरातननीतयः कार्यान्विताः सन्ति, येन प्रमुखानां उपभोक्तृवस्तूनाम् विक्रये महती वृद्धिः अभवत् यथा, चीनवाहनविक्रेतासङ्घस्य आँकडानि दर्शयन्ति यत् अगस्तमासे यात्रीकारानाम् राष्ट्रियखुदराविक्रयः १.९०५ मिलियनं यूनिट् आसीत्, तेषु मासे मासे महती वृद्धिः १०.८%, सर्वाधिकं दृष्टिगोचरं खुदराविक्रयः अस्ति नवीन ऊर्जावाहनानां विक्रयः १.०२७ मिलियन यूनिट् आसीत्, मासे मासे १७% महत्त्वपूर्णः वृद्धिः अभवत् । अन्यस्य उदाहरणस्य कृते राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् गृहोपकरणानाम्, श्रव्यदृश्यसाधनानाञ्च खुदराविक्रयः पतनेन वर्धमानं यावत् अभवत्, अगस्तमासे विक्रयः वर्षे वर्षे ३.४% वर्धितः अस्ति
मञ्चे, भण्डारेषु च स्थितिं दृष्ट्वा अद्यतनकाले २६ अगस्ततः २१ सितम्बर् पर्यन्तं गृहसामग्रीणां विक्रयः तीव्रगत्या वर्धितः अस्ति jd.com इत्यस्य वृद्धिः क्रमशः 128.8%, 86.3%, 130.6% च वर्षे वर्षे %, 240.5%, 52.2%, एतेषां पञ्चप्रकारस्य विद्युत् उपकरणानां वृद्धिः न्यूनातिन्यूनं 52.2% वर्धिता, वृद्धिः अस्ति अतीव स्पष्टम्;
तदतिरिक्तं "द्वौ नवीनौ" नीतयः औद्योगिकविकासस्य अपि प्रभावीरूपेण प्रवर्तनं कृतवन्तः । "द्वौ नवीनौ" कार्यं माङ्गक्षमतां निरन्तरं उत्तेजयति, तथा च प्रासंगिकनीतीनां प्रभावाः आपूर्तिक्षेत्रे प्रसारिताः सन्ति, येन उपकरणनिर्माणे, वाहननिर्माणे, गृहोपकरणे इत्यादिषु उद्योगेषु उत्पादनस्य तीव्रवृद्धिः प्रवर्धते। परिवहनं संचारं च इत्यादीनां उपकरणनवीकरणस्य प्रमुखक्षेत्राणां उदाहरणरूपेण गृहीत्वा अगस्तमासे जहाजानां तथा तत्सम्बद्धानां उपकरणानां, नगरीयरेलपारगमनसाधनानाम्, संचारसाधनानाञ्च निर्माणोद्योगानाम् अतिरिक्तमूल्यं क्रमशः २३%, १७.१%, १०.३% च वर्धितम् वर्षे वर्षे गृहेषु धूपपात्रं, स्मार्टटीवी, गृहेषु शीतलकानाम् अन्येषां उत्पादानाम् अपि उत्पादनेन तीव्रवृद्धिः अभवत् ।
वित्तपोषणस्य गारण्टी निरन्तरं वर्धते
राजकोषीयकोषस्य गारण्टी तथा पर्यवेक्षणं "द्वौ नवीनौ" कार्यस्य प्रचारार्थं प्रमुखकडिः सन्ति तथा च "द्वौ नवीनौ" कार्यस्य क्रमबद्धप्रगतेः कृते महत्त्वपूर्णौ स्तः।
वित्तमन्त्रालयस्य आर्थिकनिर्माणविभागस्य उपनिदेशकः झाओ चाङ्गशेङ्गः पत्रकारसम्मेलने अवदत् यत् १५० अरब युआन् सुपर-दीर्घकालीनविशेषसरकारीबन्धननिधिः प्रत्यक्षतया स्थानीयसरकारेभ्यः बैचरूपेण व्यवस्थापितः भविष्यति। राष्ट्रीयविकाससुधारआयोगेन नेतृत्वं कृत्वा प्रत्येकस्मिन् क्षेत्रे निवासीजनसंख्या, सकलराष्ट्रीयउत्पादः, वाहनस्य, गृहसाधनस्वामित्वं च इत्यादीनां कारकानाम् आधारेण प्रत्येकस्य क्षेत्रस्य वित्तपोषणपरिमाणं निर्धारितम् at a rate of 60%, and required all provinces to बजटनिधिं विभक्तं कृत्वा यथाशीघ्रं समानस्तरस्य अथवा निम्नस्तरीयवित्तीयविभागेषु प्रासंगिकविभागेषु वितरितव्यं येन प्रभावीरूपेण सुनिश्चितं भवति यत् 1990 तमे वर्षे विभिन्नस्थानेषु प्रासंगिकं कार्यं आरभ्यते समये एव । तस्मिन् एव काले वित्तमन्त्रालयः स्थानीयकार्यस्य प्रगतिम् निकटतया निरीक्षते, वास्तविकसमये निधिप्रयोगस्य प्रगतिम् गृह्णाति, स्थानीयकार्यस्य वास्तविकप्रगतेः आधारेण अवशिष्टं ६० अरब युआन् धनं शीघ्रमेव विमोचयति, येन प्रभावीरूपेण माङ्गं सुनिश्चितं भवति मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये उपभोक्तृवस्तूनाम् कृते व्यापार-अनुदान-निधिभ्यः।
झाओ चांगशेङ्गः उल्लेखितवान् यत् "द्वौ नवीनौ" कार्यस्य समर्थनं वर्धयितुं बृहत् पूंजीनिवेशः भवति तथा च अनेकक्षेत्राणि सम्मिलिताः सन्ति, तथा च निधिसुरक्षां सुनिश्चित्य निधिपरिवेक्षणं निरन्तरं सुदृढं कर्तुं आवश्यकम् अस्ति। अस्मिन् विषये वित्तमन्त्रालयेन राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः सह सहकार्यं कृत्वा नीतिकार्यन्वयनस्य प्रगतिः निकटतया निरीक्षितुं नियमितपरियोजनातन्त्रं स्थापयति तथा च स्थानीयपरियोजनानां निधिप्रबन्धनस्य च मुख्यदायित्वस्य समेकनं कृतम् अस्ति , तया धनस्य उपयोगाय "नकारात्मकसूची" स्पष्टीकृता अस्ति तथा च अपेक्षाकृतं यत् बजटस्य सन्तुलनं, सरकारीऋणानां परिशोधनं वा निगमलेखानां बकायाः ​​समाशोधनस्य, "त्रयः गारण्टी" व्ययस्य इत्यादीनां दृष्ट्या, प्रासंगिकधनस्य उपयोगः न करणीयः। तथा धनस्य निचोडं दुरुपयोगं च निवारयितुं ऑनलाइन-निरीक्षणस्य, अफलाइन-सत्यापनस्य अन्यविशिष्ट-उपायानां च माध्यमेन, येन "वास्तविकधन" नीतिः कार्यान्वितुं शक्यते , प्रारम्भिकपरिणामाः।
उपकरणनवीकरणे उद्यमानाम् वित्तपोषणस्य आवश्यकताः मुख्यतया बैंकऋणेन पूर्यन्ते, चीनस्य जनबैङ्कः पुनः ऋणदाननीतिसाधनद्वारा समर्थनं प्रदाति अस्मिन् वर्षे एप्रिलमासे चीनस्य जनबैङ्कः राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च सह मिलित्वा वैज्ञानिकप्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनः ऋणं निर्मितवान्, यस्य स्केलः ५०० अरब युआन्, व्याजदरेण १.७५ च अभवत् % । तेषु, स्टार्टअप-वृद्धि-चरणयोः प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां कृते "प्रथम-ऋणानां" समर्थनार्थं १०० अरब-युआन्-कोटा-व्यवस्था कृता भविष्यति प्रमुखक्षेत्रेषु अद्यतनं प्रौद्योगिकीपरिवर्तनं च परियोजनानि, तथा च लघुमध्यम-उद्यमैः घोषितानां प्रासंगिकपरियोजनानां समर्थनाय प्राथमिकता दीयते इति बोधः भविष्यति।
चीनस्य जनबैङ्कस्य ऋणबाजारविभागस्य निदेशकः पेङ्ग् लाइफङ्गः पत्रकारसम्मेलने परिचयं दत्तवान् यत् नीतेः कार्यान्वयनात् आरभ्य कुलम् १३,००० वैकल्पिकपरियोजनानां ३ बैचः चीनस्य जनबैङ्कस्य कृते धकेलिताः सन्ति तथा अन्यविभागैः विशेषकार्यतन्त्राणि स्थापयितुं संसाधनप्रतिश्रुतिं च सुदृढं कर्तुं बैंकसंस्थानां मार्गदर्शनं कृतम् अस्ति तथा च बाजारोन्मुखसिद्धान्तानुसारं परियोजनावित्तपोषणार्थं ऋणसमर्थनं वर्धयितुं। प्रासंगिककार्यं सकारात्मकं प्रगतिम् अकरोत् एकवर्षीयः एलपीआर-व्याजदरः (3.35%) 25 आधारबिन्दुभिः न्यूनः, यत् प्रमुखक्षेत्रेषु प्रौद्योगिकीरूपान्तरणस्य उपकरणानां अद्यतनपरियोजनानां च कार्यान्वयनस्य दृढतया समर्थनं करोति। आँकडानुसारं ७०% निधिः लघुमध्यम-उद्यमानां समर्थनं करोति ।
पेङ्ग लाइफङ्ग इत्यनेन उक्तं यत् अग्रिमे चरणे चीनस्य जनबैङ्कः बैंकसंस्थानां स्थानीयसरकारानाञ्च मार्गदर्शनं पर्यवेक्षणं च अधिकं वर्धयिष्यति, तथा च ऋणपरियोजनानां कृते भूमिस्य, योजनायाः, पर्यावरणसंरक्षणस्य, सुरक्षायाः अन्यप्रमाणपत्रस्य च प्रसंस्करणं शीघ्रं करिष्यति, तथा च अधिकानि निजी उद्यमाः, लघुमध्यम-आकारस्य उद्यमाः आनयन्ति, कृषि-संस्थाः सम्मिलिताः परियोजनाः वैकल्पिकसूचौ समाविष्टाः भविष्यन्ति, वित्तपोषण-प्रतिश्रुतिं वर्धयितुं जोखिम-क्षतिपूर्ति-समर्थनं च इत्यादीनि उपायानि, प्रौद्योगिकी-नवाचारस्य प्रौद्योगिकी-परिवर्तनस्य च कृते पुनः-ऋणस्य सदुपयोगः, तथा च प्रमुखक्षेत्रेषु प्रौद्योगिकीपरिवर्तनस्य उपकरणानां अद्यतनीकरणस्य परियोजनानां सशक्ततया समर्थनं "पञ्चवित्तीयलेख" "बृहत् लेख" नीतिव्यवस्थायां सुधारः, अनन्यवित्तीयउत्पादानाम् समृद्धीकरणं ये लघुमध्यम-आकारस्य अधिकांशस्य उद्यमानाम् आवश्यकतां पूरयन्ति, तीव्रतायां च निरन्तरं सुधारं कुर्वन्ति , लघुमध्यम-उद्यमानां कृते वित्तीयसमर्थनस्य कवरेजं अनुकूलनीयता च।
चीन-विज्ञान-प्रौद्योगिकी-विकास-रणनीति-अकादमी-संस्थायाः शोधकः डिङ्ग-मिंग्लेई इत्यनेन उक्तं यत् उपकरण-नवीकरण-ऋणानां कृते राजकोषीय-व्याज-छूट-नीतेः उद्देश्यं बृहत्-परिमाणेन उपकरण-नवीकरणस्य, व्यापारस्य च प्रचारं कृत्वा परिचालन-संस्थानां "वास्तविक-धनस्य" समर्थनं प्राप्तुं अनुमतिः अस्ति उपभोक्तृवस्तूनाम् परिनियोजनम् एषा नूतना गुणवत्ता अस्ति या प्रौद्योगिकी-नवाचारस्य सशक्तिकरणं त्वरयति तथा च उच्चगुणवत्ता-विकासं प्रवर्धयति। वित्तनीतेः, वित्तीयनीतिः, औद्योगिकनीतिः च समन्वितप्रयत्नानाम् माध्यमेन वयं उद्यमसाधननवीकरणस्य वित्तपोषणव्ययस्य न्यूनीकरणं कर्तुं शक्नुमः, औद्योगिक उन्नयनं प्रौद्योगिकीप्रगतिं च प्रवर्तयितुं शक्नुमः, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं शक्नुमः, नीतिप्रोत्साहनस्य मार्गदर्शनस्य च प्रभावं प्रभावीरूपेण प्रवर्धयितुं शक्नुमः च।
डिंग मिंगलेई इत्यनेन उक्तं यत् वित्त-विकास-सुधार-उद्योग-प्रबन्धन-वित्तीय-प्रबन्धन-विभागयोः मध्ये एकं कुशलं सूचना-साझेदारी-तन्त्रं स्थापनीयं यत् प्रत्येकं विभागः व्याज-छूट-निधि-प्रयोगस्य सूचनां समये एव प्राप्नोति, प्रसारयति च। सर्वेषु स्तरेषु वित्तीयविभागैः व्याजछूटनिधिविनियोगं त्वरितं कर्तव्यं, धनं समये एव प्राप्यते इति सुनिश्चितं कर्तव्यं, उद्यमसाधनअद्यतनपरियोजनानां सुचारुविकासाय च समर्थनं कर्तव्यम्। सः सुझावम् अयच्छत् यत् नीतिकार्यन्वयनस्य प्रभावशीलतायाः नियमितरूपेण मूल्याङ्कनं करणीयम्, उद्यमानाम् वित्तीयसंस्थानां च प्रतिक्रियाः एकत्रिताः भवेयुः, नीतिपरिपाटनानां समायोजनं अनुकूलनं च समये करणीयम्, नीतिप्रयोज्यतायां प्रभावशीलतायां च सुधारः करणीयः इति। ब्याजछूटनिधिनां उपयोगस्य नियमितरूपेण समीक्षां कर्तुं सख्तं पर्यवेक्षणं मूल्याङ्कनं च तन्त्रं स्थापयन्तु येन सुनिश्चितं भवति यत् धनस्य उपयोगः मुक्तः, पारदर्शी, कुशलः च भवति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया