समाचारं

२०२४ एशिया-प्रशान्त-रैली-चैम्पियनशिप्-लॉन्गयु-इत्यस्य समाप्तिः लिन् डेवेइ/ले केपेङ्ग्-इत्यनेन चॅम्पियनशिप-विजयेन भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, लॉन्गयू, सितम्बर २३ दिनाङ्के २०२४ एशिया-प्रशांत रैली चॅम्पियनशिप "लॉन्ग्यो कप" चीन (लॉन्ग्यो) रैली तथा लॉन्गयू चीन रैली चॅम्पियनशिप २२ दिनाङ्के समाप्तवती। लिन् डेवेइ/ले केपेङ्ग् इत्यस्य संयोजनेन उत्कृष्टप्रदर्शनेन क्षेत्रस्य नेतृत्वं कृतम्, एशिया-प्रशांत-राष्ट्रीय-चैम्पियनशिप्स्-क्रीडायां सफलतया विजयः प्राप्तः, तथा च कन्फेडरेशन्स्-कप-दल-चैम्पियनशिप्-विजेतुं दलस्य साहाय्यं कृतम्

२००३ तमे वर्षे प्रथमा राष्ट्रियकाररैली आयोजिता ततः परं लॉन्गयुः १७ राष्ट्रियदौडाः १४ एशिया-प्रशांतदौडाः च सफलतया आयोजितवान्, देशे सर्वाधिकसभायाः आतिथ्यं कृतवान् नगरं जातम्, अतः "चीनीकाररैलीनगरम्" इति प्रतिष्ठां प्राप्तवान् "" इति ।

लॉन्गयू रैली "डेविल् ट्रैक" इत्यस्य अप्रत्याशितवृष्टिवायुस्य च कृते प्रसिद्धा अस्ति । तेषु सनमेन्युआन्-मञ्चः, हेङ्गशान्-मञ्चः च लॉन्गयु-रैली-क्रीडायाः क्लासिक-मञ्चाः सन्ति, ये आव्हानैः परिपूर्णाः सन्ति सानमेन्युआन्-मञ्चे शुद्धः ग्रेवल-मार्गः, हेङ्गशान-मञ्चस्य प्रायः आर्धेषु ग्रेवल-मार्गः च आयोजनस्य कठिनतायाः दुगुणं भवति तथा टायरस्य कृते अतीव हानिकारकाः भवन्ति रणनीत्याः चयनं विशेषतया महत्त्वपूर्णम् अस्ति।

चित्रे कर्मस्थं वाहनम् अस्ति। चित्रम् : आयोजन आयोजकेन प्रदत्तम्

प्रतियोगितायाः कालखण्डे लिन् डेवेइ/ले केपेङ्ग् इत्यस्य संयोजनेन एशिया-प्रशांत-राष्ट्रीय-चैम्पियनशिपयोः विजयः प्राप्तः, तेषां सुपर-शक्तिः, स्थिर-मानसिकता च दर्शिता दौडस्य अनन्तरं लिन् डेवेइ इत्यनेन उक्तं यत् अस्मिन् चरणे अग्रतां स्थापयितुं सुलभं नास्ति । " " .

क्लबस्पर्धायां ब्लॉकबस्टर कन्फेडरेशन्स् कपस्य चॅम्पियनशिपं लिन् डेवेइ/ले केपेङ्ग् इत्यस्य team pegasus इति दलेन प्राप्तम् । सुपर चतुःचक्रचालकसमूहस्य क्लबकपविजेता झेजिआङ्ग वुचिउ रैलीदलम् अस्ति, सुपर द्विचक्रचालकसमूहस्य क्लबकपविजेता च मेरिसन रैलीदलम् अस्ति

२००३ तमे वर्षात् लॉन्गयू रैली इत्यस्मिन् भागं गृहीतवन्तः दिग्गजाः प्रशंसितुं आयोजकसमित्या चेन् डे'आन्, ज़ी चुंक्सू, लियू जिंग्, फाङ्ग जुन्वेई इत्येतयोः सम्मानार्थं "२००३-२०२४ लॉन्गयु रैली ऑल द वे पुरस्कार" इति अपि विशेषतया स्थापितं , हू युन्फेई, वाङ्ग क्षियाङ्ग, मेई जियानबाङ्ग, जू जुन, लियू शेङ्ग इत्यादीनां चालकानां तथा च डे'आन् मोटरस्पोर्ट्स् टीम तथा सिचुआन् ज़िंग् फेइटेङ्ग निलम्बनदल इत्यादीनां दलानाम् मानदपुरस्काराः प्रदत्ताः।

आयोजनस्य कालखण्डे आयोजकसमित्या विविधाः क्रियाकलापाः अपि आयोजिताः, यथा रेसिंग-विषयक-मुक्त-वायु-चलच्चित्राणि, लॉन्गयू-२१-वर्षीय-रेसिंग-स्वप्न-विषयक-प्रदर्शनी, बैण्ड्-प्रदर्शनानि, चालक-समागमाः च इत्यादयः, येन नूतनं मनोरञ्जनं प्राप्तम् प्रतियोगिनः, प्रेक्षकाः, दौड-उत्साहिनां च अनुभवन्ति। (उपरि)

[सम्पादकः झाङ्ग ज़ीयी] ।
प्रतिवेदन/प्रतिक्रिया