समाचारं

जू शीन् पुनः स्वस्य व्यक्तिगतब्राण्डस्य साहित्यचोरीविषये प्रतिक्रियाम् अददात् यत् चोरीकृत्य सर्वेभ्यः धन्यवादः, कृपया साहित्यचोरीं निरन्तरं कुर्वन्तु, एतत् दर्शयति यत् अस्माकं सृजनशीलता दूरं गन्तुं शक्नोति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के टेबलटेनिस्-क्रीडकः जू शीन् स्वस्य व्यक्तिगत-ब्राण्ड्-चोरी-विषये प्रतिक्रियाम् अददात् अन्यत् लेखं प्रकाशितवती ।

जू शीन् लिखितवान् यत् - "सर्वेभ्यः साहित्यचोरीकृत्य धन्यवादः! अहं किञ्चित्कालपूर्वं समुद्री-चोरीविषये चर्चां कृतवान्, अद्य अपि एकं वचनं वक्तुम् इच्छामि। एकवर्षात् अधिकं कालात् स्थापितः ब्राण्ड् इति नाम्ना सर्वाणि ज़ुपरमैन्-उत्पादाः सह विपण्यां प्रविशन्ति innovative concepts to give consumers a different अनुभवः, विशेषतः विभिन्नैः स्वामिभिः प्रतिलिपिकृतस्य अनन्तरं, मम मनसि एतत् अनुभूयते यत् मया सम्यक् पदं गृहीतम् कृपया प्रतिलिपिं कुर्वन्तु, एतत् दर्शयति यत् अस्माकं सृजनशीलता दूरं गन्तुं शक्नोति।”.

अस्मिन् वर्षे अगस्तमासे जू शीन् इत्यनेन साहित्यचोरीघटनायाः प्रतिक्रिया दत्ता यत् "अधुना केचन मित्राणि ज्ञापितवन्तः यत् जूपरमैनस्य उत्पादानाम् चोरीकृत्य समुद्री-चोरी कृता अस्ति। संस्थापकत्वेन अहं केवलं वक्तुम् इच्छामि यत् अस्माकं व्यापारचिह्नानि पञ्जीकृतानि सन्ति। अनुकरणीयत्वस्य अर्थः अस्ति यत्... brand has broken the circle it has been recognized यदि भवान् बलवान् अस्ति तर्हि अन्येषां चोरीविषये चिन्ता न कर्तव्या इति

जू शीन् नामकः प्रसिद्धः टेबलटेनिस्-क्रीडकः टोक्यो-ओलम्पिक-क्रीडायां मिश्रित-युगल-टेबल-टेनिस्-क्रीडायां उपविजेता, २०१२ तमस्य वर्षस्य आईटीटीएफ-अन्तिम-क्रीडायां पुरुषाणां एकल-विजेता, २०१३ तमे वर्षे टेबल्-क्रीडायां पुरुषाणां एकल-विजेतृत्वम् इत्यादीनि अनेकानि पुरस्काराणि प्राप्तवान् टेनिसविश्वकपः, इञ्चिओन् एशियाईक्रीडायां पुरुषाणां एकलविजेतृत्वं च ।

xu xin इत्यस्य व्यक्तिगतः ब्राण्ड् xuperman इति

सार्वजनिकसूचनाः दर्शयन्ति यत् xuperman इति क्रीडाप्रवृत्तिब्राण्ड् अस्ति यस्य स्थापना xu xin इत्यनेन २०२३ तमे वर्षे कृता । रोचकं तत् अस्ति यत् "xuperman" वस्तुतः ittf भाष्यकारः adam bobrow इत्यनेन xu xin इत्यस्मै दत्तं उपनाम अस्ति यतोहि कोर्टस्य अत्यन्तं मनोरञ्जकशैल्याः कारणात् भाष्यकारः xu xin इत्यस्मै "xuperman" इति आह्वयति स्म

ब्राण्ड्-चिह्नं जू ज़िन् इत्यस्य प्रसिद्धस्य क्रीडादृश्यात् चयनितम् अस्ति - पृष्ठतः कन्दुकं मारयन् एषः क्लासिकः क्षणः २०२० तमस्य वर्षस्य जर्मन ओपनस्य पुरुषाणां एकल-अन्तिम-क्रीडायां अभवत्, यदा जू-झिन्-इत्यस्य प्रतिद्वन्द्वी सङ्गणकस्य सहचरः मेलोन् आसीत्

[स्रोतः: जिउपाई न्यूज दलानाम् व्यापकसामाजिकलेखाः, प्रतिभूतिसमयः]

प्रतिवेदन/प्रतिक्रिया