समाचारं

मत्स्यपालनं कुर्वन्तः विदेशीयाः पर्यटकाः ज्वार-भाटा-सपाटस्य उपरि फसन्ति स्म, हुबेई-प्रान्तस्य लाओहेकोउ-नगरे बहवः दलाः संयुक्तरूपेण तान् उद्धारितवन्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ पिंगिंग

संवाददाता डिंग जुनरुई लियू tongxin

२१ सितम्बर् दिनाङ्के मत्स्यपालनमित्रद्वयं मत्स्यपालनार्थं हुबेई-प्रान्तस्य लाओहेकोउ-नगरस्य क्षियान्रेण्डु-नगरस्य ज़ोङ्गजियाझाई-ग्रामस्य हान-नद्याः विभागे आगतवन्तौ, अप्रत्याशितरूपेण ज्वार-भाटा-सपाटस्य उपरि फसितौ स्थानीयपुलिसः नीलाकाशस्य उद्धारदलः च मत्स्यमित्राणां सुरक्षितपलायनार्थं २० निमेषान् व्यतीतवान् ।

२१ दिनाङ्के प्रायः २०:०० वादने लाओहेकोउ-पुलिसस्य कृते नागरिकानां कृते ११० इति कालः प्राप्तः यत् झोङ्गजियाझाई-ग्रामस्य हान-नद्याः खण्डस्य ज्वार-भाटा-सपाटेषु मत्स्य-उत्साहीद्वयं फसितम् आसीत् । यत्र फसन्ति स्म तस्य विशिष्टस्थानं पुष्टयन् पुलिसैः दूरभाषेण आह्वानकर्तृन् शान्तं कृतम्।

ज्ञायते यत् हेनान्-प्रान्तस्य डेङ्गझौ-नगरस्य मत्स्य-मित्रद्वयं अपराह्णे मत्स्यं ग्रहीतुं नदीतः ज्वार-भाटा-सपाटं प्रति गतवन्तौ यदा ते सायंकाले पुनरागन्तुं प्रवृत्तौ आस्ताम् तदा तेषां ज्ञातं यत् नदीजलं उन्नतम् अभवत्

लाओहेकोउ पुलिस तथा ब्लू स्काई रेस्क्यू टीम रेस्क्यू स्थल (फोटो संवाददाता द्वारा प्रदत्तम्)

पुलिसैः नीलाकाशस्य उद्धारदलेन च नदीतीरे उपकरणानि आनयितानि ते दृष्टवन्तः यत् जलस्य प्रवाहः द्रुतगतिः अस्ति, घटनास्थले जलस्य स्थितिः अपि जटिला अस्ति। फसिताः जनाः तीरात् दूरं भवन्ति, येन उद्धारः कठिनः भवति । अन्वेषणानन्तरं उपरिजलस्य स्थितिः तुल्यकालिकरूपेण सौम्यः आसीत्, सर्वेषां सर्वसम्मत्या उद्धारार्थं उपरितः ज्वार-भाटा-सपाटं प्रति रबर-नौकं नेतुम् अनिर्णयितम्

२१:१० वादने रबरनौका शनैः शनैः उपरितः समुद्रतटं प्रति प्रस्थिता .

"अहं पुनः जले डुबकी मारितुं प्रयतितुं इच्छामि स्म, परन्तु जले कतिपयानि पदानि कृत्वा एव अहं ज्ञातवान् यत् प्रवाहः अतीव द्रुतगतिः अस्ति, अहं च यदृच्छया पतितः। अहं तावत् भीतः अभवम् यत् अहं त्वरितरूपेण पुनः आगतः! धन्यवादः एतावत्!" इति एकः मत्स्यजीविः अवदत् मित्रं उत्साहेन पुलिसं प्रति अवदत्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया