समाचारं

ओलम्पिकविजेता डेङ्ग यावेन् इत्यनेन लाइव्-कॉलः कृतः यतः राष्ट्रिय-बीएमएक्स-चैम्पियनशिप्-क्रीडायां झिन्जिन्-नगरे "फास्ट् एण्ड् फ्यूरियस्" इति मञ्चनं कृतम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के चेङ्गडु-नगरस्य सिन्जिन्-मण्डलस्य सिचुआन्-प्रान्तीयजलक्रीडाप्रबन्धनकेन्द्रे २०२४ तमे वर्षे राष्ट्रिय-बीएमएक्स-फ्रीस्टाइल्-चैम्पियनशिप्, २०२४ तमे वर्षे च राष्ट्रिययुवा-बीएमएक्स-फ्रीस्टाइल्-चैम्पियनशिप्-क्रीडायाः समाप्तिः अभवत् ओलम्पिकविजेता डेङ्ग यावेन् प्रतियोगिनां जयजयकारं कर्तुं दृश्यं प्राप्तवान् ।
इदं आयोजनं द्वौ दिवसौ यावत् चलितवान्, चतुर्षु स्पर्धा-एककेषु विभक्तः आसीत् : युवासमूहः, अभिजातसमूहः, युवकयुवतीनां वयस्कसमूहः च । अस्मिन् कार्यक्रमे गुआङ्गडोङ्ग, हेबेई, अनहुई इत्यादिक्षेत्रेभ्यः ११ दलाः व्यक्तिगतप्रतिभागिनः च आकर्षिताः, यत्र कुलम् ७१ क्रीडकाः प्रतियोगितायां भागं गृहीतवन्तः यथा यथा रेफरी-सीटी ध्वन्यते स्म, तथैव प्रतियोगिनः धनुष-तारात् बाणवत् उच्चमञ्चात् अधः पातयन्ति स्म to the audience अद्भुतं दृश्यभोजनं यत् आश्चर्यजनकम् अस्ति।
सहभागिनः क्रीडकाः अवदन् यत् चीनदेशे उच्चतमस्तरयुक्तेषु फ्रीस्टाइलबीएमएक्स-कार्यक्रमेषु अन्यतमः अस्ति, प्रतियोगितास्थलं च ओलम्पिकविजेता डेङ्ग यावेन्-इत्यस्य प्रशिक्षणस्य आधारः अस्ति .
अस्मिन् वर्षे जुलैमासस्य ३१ दिनाङ्के डेङ्ग यावेन् इत्यनेन ९२.६ अंकानाम् उत्तमेन स्कोरेन पेरिस् ओलम्पिकस्वर्णपदकं प्राप्तम्, चीनदेशस्य कृते फ्रीस्टाइल् बीएमएक्स इत्यस्य इतिहासे प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तम्! यथा एषा स्पर्धा झिन्जिन्-नगरे प्रचलति, तथैव डेङ्ग यावेन् अवदत् यत्, "अहम् आशासे यत् सर्वे वीरतया स्वस्वप्नानां लक्ष्याणां च अनुसरणं कर्तुं शक्नुवन्ति। अहम् अपि आशासे यत् अधिकाधिकाः मित्राणि चेङ्गडु-नगरम् आगमिष्यन्ति स्पर्धां द्रष्टुं, यात्रां कर्तुं, सुखी चेङ्गडु-नगरं अनुभवितुं, तथा च चेङ्गडु-नगरस्य कृते विश्व-कार्यक्रमं निर्मायताम्।" प्रसिद्धानि नगराणि साहाय्यं कुर्वन्ति” इति ।
इयं चॅम्पियनशिपः न केवलं चीनीय-फ्रीस्टाइल-बीएमएक्स-क्रीडायाः स्तरं प्रदर्शयितुं सर्वोत्तमः मञ्चः अस्ति, अपितु परियोजनायाः कृते आरक्षितप्रतिभानां आविष्काराय, संवर्धनाय च महत्त्वपूर्णः मञ्चः अस्ति "अस्माकं आशास्ति यत् अस्याः स्पर्धायाः माध्यमेन वयं अधिकं 'डेङ्ग यावेन्' इति आविष्कारं कर्तुं शक्नुमः तथा च सिचुआन्-नगरे अपि च देशे अपि मुक्तशैली-बीएमएक्स-स्तरं नूतनस्तरं प्रति धकेलितुं शक्नुमः इति सिचुआन्-साइकिल-सङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
पश्चिमचाइना कम्युनिटी न्यूजस्य संवाददाता ली युएलिन्, गाओ जुन्फान् च प्रदत्तम्
प्रतिवेदन/प्रतिक्रिया