समाचारं

सायंकालस्य घोषणाः丨23 सितम्बरदिनाङ्के एताः घोषणाः रोचकाः सन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रमुखाः उत्पादघटनानि]
गुओताई जुनान् : अस्य पुनर्गठनस्य अद्यापि आवश्यकाः आन्तरिकनिर्णयप्रक्रियाः गन्तुं आवश्यकाः सन्ति तथा च स्टॉकस्य निलम्बनं निरन्तरं भविष्यति।
गुओताई जुनान् इत्यनेन घोषितं यत् कम्पनी शेयर-अदला-बदलीद्वारा हैटोङ्ग-प्रतिभूति-संस्थायाः अवशोषणाय, विलीनीकरणाय च प्रमुख-सम्पत्त्याः पुनर्गठनस्य योजनां कुर्वती अस्ति । कम्पनी २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के व्यापारात् निलम्बिता भविष्यति, निलम्बनं च २५ व्यापारदिनात् अधिकं न स्थास्यति इति अपेक्षा अस्ति । पुनर्गठनयोजनायाः कार्यान्वयनात् पूर्वं व्यवहारदस्तावेजेषु अधिकहस्ताक्षरं, प्रासंगिकनियामकसंस्थाभिः अनुमोदनं च आवश्यकं भवति, अनिश्चितता च अस्ति व्यापारनिलम्बनकालस्य कालखण्डे कम्पनी पुनर्गठनकार्यं सक्रियरूपेण प्रवर्धयिष्यति, नियमानाम् अनुसारं सूचनाप्रकटीकरणदायित्वं निर्वहति, प्रासंगिकविषयाणां निर्धारणानन्तरं व्यापारस्य पुनः आरम्भार्थं आवेदनं करिष्यति च।
हैटोङ्ग सिक्योरिटीज : व्यापारं निलम्बनं निरन्तरं कुर्वन्तु तथा च गुओटाई जुनान् इत्यस्य शेयरस्वैपं कम्पनीनां विलयं च प्रवर्तयन्तु
हैटोङ्ग सिक्योरिटीज इत्यनेन घोषितं यत् कम्पनी तथा गुओताई जुनान् इत्यस्य योजना अस्ति यत् कम्पनीयाः सर्वेभ्यः ए-शेयर एक्सचेंज-शेयरधारकेभ्यः ए-शेयरं, कम्पनीयाः सर्वेभ्यः एच्-शेयर-एक्सचेंज-शेयरधारकेभ्यः एच्-शेयरं च निर्गत्य ए इशू-इत्येतत् कृत्वा हैटोङ्ग् सिक्योरिटीजस्य अधिग्रहणं विलयं च कर्तुं योजनां कुर्वतः सन्ति शेयर्स् मिलाननिधिं संग्रहयन्तु। कम्पनीयाः स्टॉक्स् व्यापारात् निलम्बिताः निरन्तरं भविष्यन्ति, विविधकार्यं सक्रियरूपेण प्रवर्धयिष्यन्ति, पुनर्गठनस्य प्रगतेः आधारेण सूचनाप्रकटीकरणदायित्वं च निर्वहन्ति।
शुआङ्गचेङ्ग औषधालयः : प्रमुखसंपत्तिपुनर्गठनप्रकरणं अन्ततः सफलतया कार्यान्वितुं शक्यते वा इति विषये अनिश्चितता अस्ति
शुआङ्गचेङ्ग फार्मास्युटिकल् इत्यनेन असामान्य-स्टॉक-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता, तथा च कम्पनी प्रमुखस्य सम्पत्ति-पुनर्गठन-प्रकरणस्य योजनां कुर्वती अस्ति । कम्पनी शेयर्स् निर्गत्य नकदं च दत्त्वा ओला-शेयरस्य १००% भागं क्रेतुं योजनां करोति, तथा च समर्थननिधिसङ्ग्रहार्थं ३५ विशिष्टनिवेशकानां कृते भागं निर्गन्तुं योजनां करोति अस्याः घोषणायाः प्रकटीकरणदिनाङ्कपर्यन्तं अस्य व्यवहारस्य लेखापरीक्षामूल्याङ्कनकार्यं न सम्पन्नम्, अस्य व्यवहारस्य विशिष्टव्यवहारमूल्यं च अद्यापि न निर्धारितम् एतत् पुनर्गठनं अद्यापि आवश्यकानि आन्तरिकनिर्णयप्रक्रियाभिः गन्तुम् आवश्यकम् अस्ति तथा च औपचारिकरूपेण कार्यान्वयनात् पूर्वं सक्षमनियामकप्रधिकारिभिः अनुमोदनं करणीयम् अस्ति यत् अन्ततः सफलतया कार्यान्वितुं शक्यते वा इति विषये अनिश्चितता वर्तते।
हाईली कम्पनी लिमिटेडः : अस्य होल्डिंग् सहायकसंस्थायाः लिथोग्राफी मशीन शीतलनप्रणालीव्यापारः तुल्यकालिकरूपेण लघुः अस्ति ।
हाईली कम्पनी लिमिटेड् इत्यनेन असामान्य-स्टॉक-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता अस्ति तथा प्रमुखघटकउत्पादाः मुख्याः अनुप्रयोगक्षेत्राणि गृहेषु वातानुकूलकाः, वाहनम् इत्यादयः सन्ति । कम्पनीयाः होल्डिंग् सहायककम्पनी हैली स्पेशल कोल्ड् औद्योगिकसाधनशीतलनप्रणालीनां अनुसन्धानं, विकासं, उत्पादनं च समर्पितं उद्यमः अस्ति अस्य राजस्वं मुख्यतया उच्चतापमानस्य वातानुकूलनस्य धातुविज्ञानस्य उद्योगस्य अन्यक्षेत्रेभ्यः च भवति उच्चविशेषशीतलता लिथोग्राफीयन्त्राणां कृते शीतलनप्रणालीं विक्रयति अयं व्यापारः लघुः अस्ति, तथा च विगतत्रिषु वर्षेषु हाईली इत्यस्य वार्षिकसञ्चालनआयस्य वार्षिकविक्रयस्य अनुपातः ०.००३% तः न्यूनः अस्ति
बाओबियन इलेक्ट्रिकः - अल्पकालीनरूपेण कम्पनीयाः स्टॉकस्य महती वृद्धिः स्टॉकमूल्यानां अटकलानां जोखिमं जनयितुं शक्नोति
बाओबियन इलेक्ट्रिक् इत्यनेन गम्भीरः असामान्यः स्टॉक् व्यापारस्य उतार-चढावः, जोखिमचेतावनी च घोषणा कृता, कम्पनीयाः शेयरमूल्ये सितम्बरमासात् १७५.४५% वृद्धिः अभवत्, तथा च कारोबारस्य दरः १२६.७४% यावत् अभवत् २३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः स्टॉकः -१५६.९८ मूल्य-उपार्जन-अनुपातेन, ४२.५९ मूल्य-पुस्तक-अनुपातेन च बन्दः अभवत्, यत् उद्योगस्य मूल्य-पुस्तक-अनुपातात् बहु अधिकम् अस्ति २.१७ । कम्पनीयाः स्टॉके अल्पकालीनरूपेण महती वृद्धिः अभवत्, कारोबारस्य दरस्य महती उतार-चढावः अभवत्, मूल्य-पुस्तक-अनुपातः अपि अधिकः अभवत्, येन स्टॉक-मूल्यानां अनुमानस्य जोखिमः भवितुम् अर्हति निवेशकान् निवेशजोखिमेषु ध्यानं दत्त्वा तर्कसंगतरूपेण निवेशं कर्तुं कृपया अनुरोधः क्रियते।
*एसटी सांस्कृतिक निवेशः : वास्तविकं नियन्त्रकं बीजिंगराज्यस्वामित्वयुक्तं सम्पत्तिपर्यवेक्षणप्रशासनआयोगे परिवर्तितं भविष्यति
*एसटी कल्चरल इन्वेस्टमेण्ट् इत्यनेन घोषितं यत् कम्पनीयाः मूलवास्तविकनियंत्रकः बीजिंगराज्यस्वामित्वयुक्तं सांस्कृतिकसंपत्तिप्रबन्धनकेन्द्रं ("बीजिंगसांस्कृतिकसंपत्तिकेन्द्रम्" इति उच्यते), बीजिंगसांस्कृतिकनिवेशविकाससमूहकम्पनी लिमिटेड् इत्यस्मिन् स्वस्य शतप्रतिशतम् भागं स्थानान्तरयिष्यति। बीजिंगराज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगाय अस्य इक्विटीपरिवर्तनस्य अनन्तरं कम्पनीयाः नियन्त्रणभागधारकः अपरिवर्तितः एव तिष्ठति, तथा च कम्पनीयाः वास्तविकनियंत्रकः बीजिंगसांस्कृतिकसंपत्तिकेन्द्रात् बीजिंगराज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगे परिवर्तितः भविष्यति
datang telecom : भविष्ये बृहत् अल्पकालीनवृद्धेः अनन्तरं कम्पनीयाः स्टॉकस्य पतनस्य जोखिमः भवितुम् अर्हति
डाटाङ्ग टेलिकॉम इत्यनेन स्टॉक् ट्रेडिंग् जोखिम चेतावनी घोषणा जारीकृता, घोषणायाः तिथौ यावत् कम्पनीयाः वर्तमानं उत्पादनं परिचालनं च सामान्यम् अस्ति, तथा च बाह्यवातावरणे कोऽपि प्रमुखः परिवर्तनः न अभवत् विपण्यवातावरणे वा उद्योगनीतिषु वा प्रमुखं समायोजनं न भवति, उत्पादनव्ययस्य विक्रयस्य च महत्त्वपूर्णं उतार-चढावः नास्ति, आन्तरिकं उत्पादनं परिचालनक्रमं च सामान्यम् अस्ति कम्पनीयाः स्टॉकः 13, 18, 19, 20, 23 सितम्बर् दिनाङ्केषु क्रमशः पञ्चव्यापारदिनानि दैनिकसीमामूल्येन बन्दः अभवत्।अल्पकालीनरूपेण तस्य महती वृद्धिः अभवत् भविष्य।
हाइतेरा - नूतनविपण्यविस्तारस्य प्रगतेः अनिश्चितता अस्ति
hytera इत्यनेन परिवर्तनस्य घोषणापत्रं जारीकृतम् अस्ति यत् विश्वस्य विशेषसञ्चारसाधनानाम् समाधानानाञ्च प्रमुखः प्रदाता अस्ति १२० तः अधिकाः देशाः प्रदेशाः च । अन्तिमेषु वर्षेषु मध्यपूर्व, दक्षिण एशिया, लैटिन अमेरिका, आफ्रिका इत्यादिषु उदयमानविपण्यदेशेषु, तथैव “एकमेखला, एकः मार्गः” इति क्षेत्रे अपि कम्पनी स्वव्यापारविन्यासं सुदृढं कुर्वती अस्ति वर्षस्य प्रथमार्धे मध्यपूर्वे व्यापारस्य अवसरानां सम्मुखीभूय कम्पनी क्षेत्रे स्वस्य विपण्यविन्यासं अधिकं वर्धितवती, मध्यपूर्वे व्यापारविस्तारं प्रवर्धयितुं विदेशेषु ब्राण्ड्-प्रचारं च कृतवती कम्पनी निवेशकान् अपि स्मारयति यत् नूतनविपण्यविस्तारस्य प्रगतेः अनिश्चितता अस्ति, कम्पनीयाः कार्यप्रदर्शने प्रभावः द्रष्टव्यः अस्ति।
नान्टियन सूचना : कम्पनी विशिष्टलक्ष्येभ्यः ए शेयर्स् निर्गन्तुं योजनां कुर्वती अस्ति
नान्टियन इन्फॉर्मेशन इत्यनेन परिवर्तनस्य घोषणा जारीकृता कम्पनीयाः हाले उत्पादनस्य परिचालनस्य च स्थितिः सामान्या अस्ति, तथा च आन्तरिकबाह्यसञ्चालनवातावरणे कोऽपि प्रमुखः परिवर्तनः न अभवत् सम्प्रति, कम्पनी विशिष्टवस्तूनाम्, तथा च कुलम् ए शेयर्स् निर्गन्तुं योजनां कुर्वती अस्ति संकलितुं योजनाकृतानां धनराशिनां राशिः rmb 650 मिलियनतः अधिका न भविष्यति, यस्मिन् युन्नान प्रान्त औद्योगिकनिवेशधारकसमूहकम्पनी लिमिटेडः 200 मिलियन युआनस्य सदस्यतां ग्रहीतुं योजनां करोति प्रासंगिकयोजना अद्यापि अन्तिमरूपेण न निर्धारिता, तथा च अद्यापि अनिश्चितता अस्ति एतत् प्रकरणम्।
zhuolang technology : कम्पनीयाः नेटवर्कसुरक्षा नास्ति तथा च huawei folding screen-सम्बद्धं आयं नास्ति
zhuolang technology इत्यनेन परिवर्तनस्य घोषणा कृता यत् "साइबरसुरक्षा" तथा "huawei folding screen" इत्येतयोः अवधारणायोः अद्यतने मार्केट् इत्यस्मात् अधिकं ध्यानं प्राप्तम् अस्ति। कम्पनीद्वारा सत्यापनस्य आत्मपरीक्षणस्य च अनन्तरं कम्पनीयाः नेटवर्कसुरक्षायाः हुवावे-फोल्डिंग्-स्क्रीनस्य च सम्बन्धी कोऽपि आयः नास्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः सूचनाप्रणाली एकीकरणस्य राजस्वस्य परिचालनराजस्वस्य ८३.०३% भागः, अन्तर्जालदत्तांशकेन्द्रनिर्माणस्य होस्टिंग्-आयस्य च परिचालनराजस्वस्य १२.०१% भागः, सॉफ्टवेयरविकासस्य मेघसेवायाश्च राजस्वस्य परिचालनराजस्वस्य ०.१८% भागः अभवत् .अन्यव्यापाराणां परिचालन-आयस्य ४.७८% भागः आसीत् ।
गुआंगडोङ्ग रोङ्गताई : कम्पनी अद्यापि प्रतिबन्धित अमूर्तसम्पत्तयः, निवेशस्य अचलसंपत्तिः, निर्माणाधीना परियोजनाः च सन्ति यस्य कुलपुस्तकशेषः प्रायः १७९ मिलियन युआन् अस्ति।
गुआंगडोङ्ग रोङ्गताई इत्यनेन जोखिमचेतावनीघोषणा जारीकृता यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्कपर्यन्तं कम्पनी अद्यापि प्रतिबन्धितानि अमूर्तसम्पत्तयः, निवेशस्य अचलसंपत्तिः, निर्माणस्य प्रगतिशीलपुस्तकशेषं च कुलम् प्रायः १७९ मिलियनयुआन् अस्ति कम्पनीयाः वर्तमानसञ्चालनस्थितयः सामान्याः सन्ति, तस्याः मुख्यव्यापारे कोऽपि प्रमुखः परिवर्तनः न अभवत् ।
[प्रदर्शनं पश्यन्तु] ।
गार्डन बायो : प्रथमत्रित्रिमासिकेषु शुद्धलाभस्य वर्षे वर्षे ५५.७७%-७५.९२% वृद्धिः भविष्यति
गार्डन् बायो इत्यनेन प्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, यत्र प्रथमत्रित्रिमासे शुद्धलाभस्य भविष्यवाणी कृता यत् २३२ मिलियन युआन् तः २६२ मिलियन युआन् यावत्, वर्षे वर्षे ५५.७७% तः ७५.९२% यावत् वृद्धिः अभवत् रिपोर्टिंग् अवधिमध्ये विटामिन-खण्डस्य परिचालन-आयः सकललाभः च वर्षे वर्षे वर्धितः, शुद्धलाभस्य उपरि अपुनरावर्तनीय-लाभानां हानिश्च प्रभावः प्रायः 40 मिलियन-युआन्-रूप्यकाणां भवितुं शक्नोति, मुख्यतया सहायककम्पन्योः स्थानान्तरणं तथा सम्बन्धितसम्पत्त्याः निष्कासनआयस्य मान्यता।
【पुनर्क्रयणं कुरुत】
चिहोङ्ग जस्ता तथा जर्मनियम : १४५ मिलियन आरएमबी तः २९ कोटि आरएमबी यावत् कम्पनी-शेयराणां पुनः क्रयणस्य योजना अस्ति
चिहोङ्ग जिंक तथा जर्मनियम इत्यनेन घोषितं यत् कम्पनी १४५ मिलियन युआन् तः २९ कोटि युआन् यावत् सर्वान् शेयर्स् पुनः क्रयणं कर्तुं, सर्वाणि शेयर्स् रद्दं कर्तुं, कम्पनीयाः पञ्जीकृतपूञ्जीम् अपि न्यूनीकर्तुं योजनां कृतवती अस्ति
मैवेई शेयर्स् : अध्यक्षः शेयर्स् पुनः क्रयणार्थं ५ कोटितः १० कोटिपर्यन्तं युआन् प्रस्तावितवान्
मैवेई शेयर्स् इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकानाम् एकः अध्यक्षः च झोउ जियान् इत्यनेन प्रस्तावितं यत् कम्पनीयाः मूल्यस्य, भागधारकाणां अधिकारस्य च रक्षणार्थं शेयर् पुनः क्रयणार्थं स्वस्य ५ कोटितः १० कोटिपर्यन्तं युआन् यावत् धनस्य उपयोगं करोतु इति कम्पनीयाः निदेशकमण्डलेन पुनर्क्रयणयोजनायाः विचारः अनुमोदनं च कर्तुं पूर्वं ३० व्यापारदिनेषु कम्पनीयाः भागानां औसतव्यापारमूल्येन १५०% अधिका न भवेत्
मेइहुआ बायोटेक् : ३० कोटि तः ५० कोटि आरएमबी यावत् शेयर् पुनः क्रयणस्य योजना अस्ति
मेइहुआ बायोटेक् इत्यनेन घोषितं यत् कम्पनी ३० कोटितः ५० कोटिपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रेतुं योजनां करोति, यस्य उपयोगः पंजीकृतपूञ्ज्याः रद्दीकरणाय न्यूनीकरणाय च भविष्यति। शेयर्-पुनर्क्रयणस्य मूल्यं १२ युआन्/शेयर-अधिकं न भवेत् ।
औद्योगिक fii: कम्पनीयाः पञ्जीकृतपूञ्जी न्यूनीकर्तुं रद्दीकरणार्थं २० कोटितः ३० कोटिपर्यन्तं युआन् यावत् भागं पुनः क्रेतुं योजना अस्ति
fii industrial इत्यनेन घोषितं यत् कम्पनी 200 मिलियनतः 300 मिलियन युआन् यावत् शेयर्स् पुनः क्रयणं कर्तुं योजनां करोति, यस्य उपयोगः रद्दीकरणाय भविष्यति यत् कम्पनीयाः पञ्जीकृतपूञ्जीम् न्यूनीकर्तुं पुनर्क्रयणमूल्यं प्रतिशेयरं 40.33 युआन् अधिकं न भविष्यति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया