समाचारं

मीडिया : न्यायालयेन स्प्राइट् इत्यस्य एकं शीशकं ४.२ युआन् मूल्येन नीलामम् अकरोत् यदि तत् कानूनानुसारं क्रियते तर्हि तत् आक्रोशजनकं नास्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार जू हन्क्सिओंग

२२ सितम्बर् दिनाङ्के संवाददाता अवलोकितवान् यत् डाफेङ्ग-मण्डलस्य, यान्चेङ्ग-नगरस्य, जियाङ्गसु-प्रान्तस्य नीलाम-मञ्चे नीलामस्य पूर्वावलोकनं कृतम्, नीलामस्य विषयः स्प्राइट-सोडा-इत्यस्य एकः बोतलः आसीत्, प्रारम्भिकमूल्यं ४.२ युआन् आसीत् yuan न्यायालयस्य नीलामम्। (22 सितम्बर् दिनाङ्के ziniu news इति प्रतिवेदनानुसारम्)

सोडा पेयस्य नीलामः ध्यानं आकर्षयति (जालपुटस्य स्क्रीनशॉट्)

स्प्राइट् सोडा इत्यस्य एकस्य शीशकस्य विपण्यमूल्यं केवलं ६ युआन्, आरम्भमूल्यं च ४.२ युआन् अस्ति । दैनिक उपभोक्तृ-उत्पादत्वेन सोडा-पेयानां क्रयणं सुलभं भवति, यतो हि एतादृशः न्यूनमूल्येन नीलाम-विषयः असामान्यः प्रतीयते, क्रेतृभ्यः आकर्षकः भविष्यति वा इति प्रश्नाः अपि उत्पद्यन्ते । यतः क्रेता बोलीं कर्तुं सफलः भवति चेदपि मालस्य उद्धरणस्य शुल्कं भवति, परिवहनव्ययः च स्प्राइट् सोडा-पुटस्य व्ययम् अपि अतिक्रमयिष्यति एतत् "टोफू-मांसस्य पेषणस्य मूल्यं wouldn" इव अस्ति t समीपस्थे सुपरमार्केट् मध्ये सोडा-पुटं क्रेतुं अधिकं सुविधाजनकं भवेत्? यावत् क्रेता समीपे निवसति, मार्गेण मालम् उद्धर्तुं न शक्नोति, संग्रहार्थं चित्राणि न गृह्णाति, तदर्थं च परिश्रमं कर्तुं इच्छति। अन्यथा आर्थिकदृष्ट्या न सार्थकम् । केचन नेटिजनाः एतादृशं नीलामम् अवास्तविकं न्यायिकसम्पदां अपव्ययम् इति मन्यन्ते ।

वस्तुतः लघुवस्तूनाम् एतादृशाः नीलामाः न असामान्याः । २०१७ तमस्य वर्षस्य जूनमासे हेनान्-प्रान्तस्य जियाओजुओ-नगरस्य जीएफाङ्ग-मण्डलस्य जनन्यायालयेन १.८ युआन्-मूल्येन प्रारम्भिकमूल्येन गमछा-पैक् नीलामितम्, अन्तिममूल्यं च २.८ युआन्-रूप्यकाणि आसीत् हेनान् प्रान्तस्य सैनमेन्सिया-नगरस्य लुशी-मण्डलस्य जनन्यायालयेन २०१७ तमस्य वर्षस्य डिसेम्बर्-मासे २.५ युआन्-मूल्येन पाङ्गदहाई-इत्यस्य एकं समूहं नीलामम् अकरोत्, परन्तु सर्वाणि बोलीदातृभिः विक्रीतम् अस्मिन् नीलाम्यां न्यायालयेन ३ युआन् लेनदेनमूल्येन २ बैण्ड-एड्-पेटिकाः, ५ युआन्-व्यवहारमूल्येन इसाटिस् रूट् इत्यस्य २ संकुलाः अपि नीलामिताः

यावत् विधिना प्रतिषेधः नास्ति तावत् कर्तुं शक्यते। हेनान् जेजिन् लॉ फर्मस्य निदेशकस्य फू जियान् इत्यस्य मते न्यायालयेन शीघ्रमेव निष्पादनप्रक्रियाणां समये सीलबद्धानां, निरुद्धानां, जमेन वा स्थापितानां सम्पत्तिनां नीलामविक्रयणं च कर्तव्यम्। यावत् यावत् वस्तूनाम् सम्पत्तिमूल्यं भवति, प्रचलनस्य शर्ताः च पूरयन्ति तावत् लघुवस्तूनि अपि न्यायिकनिलामस्य अधीनाः भवितुम् अर्हन्ति । अतः सोडापेयस्य नीलामीकरणे, कागजस्य तौल्यस्य नीलामये, बैण्ड-एड्सस्य नीलामये च कानूनी बाधकं नास्ति एतत् न्यायालयेन कानूनानुसारं कार्यान्वितं भवति, निन्दनीयं च।

न्यायिकनिलामस्य लघुवस्तूनि (जालपुटस्य स्क्रीनशॉट्)

नेटिजनाः मन्यन्ते यत् एतादृशाः नीलामवस्तूनि अतिसस्तानि सन्ति, "तिलपर्वतात् पर्वतं निर्मान्ति" इति । वस्तुतः एतत् न केवलं न्यायालयेन प्रवर्तनस्य कठिनतायाः प्रतिबिम्बं, अपितु न्यायालयस्य तस्य प्रवर्तनार्थं गम्भीरप्रयत्नानाम् अपि प्रकटीकरणम् अस्ति न्यायालयः पक्षेभ्यः हानिम् आदाय किमपि अवसरं न त्यक्ष्यति, "लघुकार्यस्य कृते किमपि न करिष्यति" इति, अन्तःकरणेन स्वदायित्वनिर्वहणस्य एषा भावना मान्यतां अर्हति

नीलामखण्डे सोडाः किमर्थं सन्ति ? केचन नेटिजनाः अवदन् यत् एतेन केवलं ज्ञायते यत् निष्पादनविषयस्य व्यक्तिस्य निष्पादनार्थं अत्यल्पं सम्पत्तिः उपलब्धा अस्ति । एतत् वस्तुतः एवम् अस्ति। समाचारानुसारं स्प्राइट् सोडा इत्यस्य शीशकस्य एकः स्वामी जैवप्रौद्योगिक्याः कम्पनीयाः कानूनी व्यक्तिः अस्ति तथा च जियांग्सूनगरस्य समुद्री खाद्यकम्पनी अस्ति, सः चेन् महोदयः, यः निष्पादनस्य अधीनः व्यक्तिः अस्ति, सः अनिच्छया अवदत् यत् कम्पनी सम्प्रति दिवालिया अस्ति न च अधिकं निष्पादनं सम्पत्तिः उपलभ्यते। अन्तिमविकल्परूपेण न्यायालयेन सोडापेयानां नीलामम् अकरोत् इति द्रष्टुं शक्यते ।

रिपोर्ट् दर्शयति यत् यान्चेङ्ग-नगरस्य दाफेङ्ग-मण्डलस्य जनन्यायालयस्य पूर्वनिलाम-अभिलेखेषु ४.०८ युआन्-मूल्येन जलस्य अवधिः समाप्तः गिलासः, ५ युआन्-मूल्येन एकः स्केलः, ७ युआन्-मूल्येन सिंकः इत्यादीनि वस्तूनि सफलतया नीलामीकृतानि न्यायालयः प्रत्येकं लघुराशिनिलामव्यवहारं न मुक्तवान् तथा च सम्बन्धितप्रकरणेषु हानिम् अनुभवितानां निष्पादक-आवेदकानां कृते हानिः भागं पुनः प्राप्तवान् एतेन न्यायालयेन निष्पादनार्थं आवेदनं कुर्वतां अधिकारस्य हितस्य च रक्षणार्थं कृताः प्रयासाः अपि दर्शिताः सन्ति ।

केचन नेटिजनाः प्रश्नं कृतवन्तः यत् एतादृशः नीलामः न्यायिकसम्पदां व्ययस्य योग्यः अस्ति वा इति। किं ज्ञातव्यं यत् ऑनलाइन न्यायिकनिलामेषु लघुवस्तूनाम् नीलामये सुविधा भवति । ऑनलाइन-निलामेषु नीलाम-सम्बद्धानां पक्षेभ्यः व्यापार-मञ्चाय प्रासंगिकशुल्कं दातुं आवश्यकता नास्ति, येन शून्य-आयोग-निलाम-प्रतिरूपं प्राप्यते, अस्य लाभः अपि अस्ति यत् नीलाम-दक्षतायां सुधारः भवति, यत् लघु-वस्तूनाम् नीलामस्य परिस्थितयः सृजति न्यायाधीशस्य मते नीलामगृहाणि, काराः इत्यादीनां वस्तूनाम् अपेक्षया एतादृशानां लघुवस्तूनाम् निरीक्षणस्य आवश्यकता नास्ति, येन बहु व्ययस्य रक्षणं कर्तुं शक्यते। न्यायिकप्रक्रियानुसारं नीलामः अपि क्रियते "निष्पादनविषयस्य व्यक्तितः जप्तवस्तूनाम् मूल्यं केवलं १ सेण्ट् वा १ डिमे वा भवति चेदपि नीलामात् प्राप्तं धनं दातव्यम्" इति निष्पादनार्थं आवेदनं कुर्वन्तं व्यक्तिं प्रति। यदि पश्चात् ज्ञायते यत् निष्पादनविषयस्य अन्ये सम्पत्तिः सन्ति येषां नीलामः कर्तुं शक्यते तर्हि सम्पत्तिः जप्तः नीलामः च भविष्यति ।

एतेन स्पष्टं भवति यत् लघुवस्तूनाम् न्यायिकनिलामाः अनावश्यकाः न सन्ति, अपितु निष्पादनार्थं आवेदनं कुर्वतां व्यक्तिनां अधिकारस्य हितस्य च रक्षणार्थं आवश्यकाः सन्ति, न तु आक्रोशजनकाः अवश्यं यदि बहवः लघुवस्तूनि सन्ति तर्हि संकुलनिलामम् अपि स्वीक्रियितुं शक्यते, येन न केवलं न्यायिकसंसाधनानाम् रक्षणं भवति अपितु नीलामस्य कार्यक्षमतायाः अपि उन्नतिः भवति एतादृशानां लघुवस्तूनाम् नीलामस्य विषये अधिकं अवगन्तुं शक्नुमः, न्यायालयैः प्रवर्तनकठिनतानां निराकरणाय कृताः प्रयत्नाः अपि पश्यामः ।