समाचारं

प्राचार्यः अभिभावकान् चेतवति स्म यत् "यः कोऽपि विद्यालयस्य विषये दुष्टं वदति सः समूहेषु आक्रमणं करिष्यति" इति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू किन

२१ सितम्बर् दिनाङ्के यदा गुआङ्गडोङ्ग-प्रान्तस्य पुनिङ्ग-नगरे दक्षिण-चीन-सामान्य-विश्वविद्यालयेन सह सम्बद्धस्य पुनिङ्ग-विद्यालयस्य प्राचार्यः अभिभावक-शिक्षक-समागमं कृतवान् तदा सः सार्वजनिकरूपेण अभिभावकान् चेतवति स्म यत् "यः कोऽपि विद्यालयस्य विषये दुष्टं वक्तुं साहसं करोति सः समूहेषु आक्रमणं करिष्यति" इति " " . २३ दिनाङ्के प्रातःकाले पुनिङ्गनगरशिक्षाब्यूरो-कर्मचारिणः जिमु न्यूज (रिपोर्ट् ईमेल: [email protected]) इति संवाददातारं प्रति प्रतिक्रियाम् अददात् यत् अन्वेषणानन्तरं स्थितिः सत्या अस्ति, तेन च प्रधानाध्यापकं समीक्षां कृत्वा क्षमायाचनां कर्तुं आह मातापितरौ।

मातापितृभ्यः प्रधानाध्यापकस्य चेतावनीयाः ppt पृष्ठम्

फोटोषु दर्शयति यत् पीपीटी पृष्ठे अभिभावकानां समागमस्य विषयः अस्ति "गृहं विद्यालयं च मिलित्वा कार्यं कुर्वन्ति, एकत्र निर्माणं कुर्वन्ति, साझां च कुर्वन्ति" इति। हस्ताक्षरस्य तिथिः २१ सितम्बरः अस्ति; कदापि गैरजिम्मेदारं टिप्पणं कर्तुं न अनुमन्यताम्।" "

अभिभावक सभा पीपीटी पृष्ठ

जिमु न्यूज रिपोर्टर इत्यनेन उल्लेखितम् यत् दक्षिणचीनसामान्यविश्वविद्यालयेन सह सम्बद्धः पुनिङ्गविद्यालयः प्रान्तीयप्रथमस्तरीयविद्यालयमानकानां अनुरूपं निर्मितः सार्वजनिकः द्वादशवर्षीयः विद्यालयः अस्ति तथा च गैलेक्सीसमूहः, पुनिङ्गनगरीयजनसर्वकारः, दक्षिणचीनसामान्यविश्वविद्यालयः च संयुक्तरूपेण निर्मितः अस्ति। “पूर्णाधुनिकशिक्षायुक्तानां शिक्षकाणां छात्राणां च अद्भुतजीवनस्य आधारं स्थापयितुं” इति विद्यालयस्य दर्शनम् । याङ्ग चुलोङ्गः अस्य विद्यालयस्य प्राचार्यः अस्ति ।

२३ सितम्बर् दिनाङ्के प्रातःकाले जिमु न्यूज इत्यस्य संवाददातारः दक्षिणचीनसामान्यविश्वविद्यालयेन सम्बद्धं पुनिङ्ग् विद्यालयं बहुवारं फ़ोनं कृतवन्तः, परन्तु कोऽपि उत्तरं न दत्तवान्।

पुनिङ्गनगरशिक्षाब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् प्रासंगिकाः कर्मचारिणः अन्वेषणार्थं विद्यालयं गतवन्तः, प्रासंगिककर्मचारिणः समीक्षां कृत्वा अभिभावकेभ्यः क्षमायाचनां कर्तुं कथिताः।

दक्षिणचीनसामान्यविश्वविद्यालयशिक्षासमूहस्य कर्मचारिणः अवदन् यत् ते अस्य विषयस्य गहनतया अवलोकनं कुर्वन्ति, अन्ततः पुनिङ्गनगरशिक्षाब्यूरो इत्यस्य निर्णयस्य अधीनाः भविष्यन्ति।