समाचारं

डर्बी-क्रीडायाः षड्-क्रीडा-हारस्य क्रमं समाप्तं कृत्वा प्रतिद्वन्द्वी-क्लबस्य कृते ऋतुस्य प्रथमा पराजयं दत्त्वा एसी-मिलान् तस्याः रात्रौ गर्वम् अनुभवति स्म ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये अस्य सत्रस्य सेरी ए-क्रीडायाः प्रथमः दौरः सैन् सिरो-नगरे आयोजितः । एतेन विजयेन मिलान-देशः "डर्बी"-क्रीडायां षड्-क्रीडा-हारस्य लज्जाजनकं क्रमं समाप्तुं शक्नोति स्म, तस्य नगरस्य प्रतिद्वन्द्वीभ्यः ऋतुस्य प्रथमा पराजयं च दत्तवान्

अस्य "डर्बी" इत्यस्मात् पूर्वं, द्वयोः अपि दलयोः लीग-चैम्पियन्स्-लीग्-क्रीडायां क्रमशः द्वौ सममूल्यौ नासीत्; .प्रशिक्षकः फोन्सेका अनेकेषां प्रशंसकानां प्रश्नः।

पुलिसिच् सीधां वाहनं कृत्वा अद्भुतं गोलं कृतवान् ।

"डर्बी"-क्रीडाङ्गणे मिलान-दलः पूर्वं राज्यं प्रविष्टवान् । २७ तमे मिनिट् मध्ये इण्टर मिलान-क्लबः प्रतिक्रियाम् अददात्, लौटारो च डिमार्को इत्यस्य सहायतां कृत्वा स्कोरं बद्धवान् ।

लौटारो डिमार्को इत्यस्य सहायतां कृत्वा स्कोरस्य बराबरीम् अकरोत् ।

तदनन्तरं द्वौ दलौ अतीव निकटतया क्रीडितवन्तौ । नियमितसमयस्य अन्तिमे क्षणे रेइण्डर्स् अग्रभागे मुक्तकिकं गृहीतवान्, ततः केन्द्ररक्षकः गब्बिया शिरःप्रहारेन गोलं कृतवान् ।

गाबिया शिरःप्रहारेन "विजेता" इति स्कोरं कृतवान् ।

क्रीडायाः अनन्तरं मिलान-प्रशंसकाः वर्षद्वयात् एतस्य विजयस्य प्रतीक्षां कुर्वन्ति स्म - २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ४ दिनाङ्के मिलान-क्लबः २०२२-२०२३ तमस्य वर्षस्य सत्रे सेरी-ए-क्रीडायाः पञ्चम-परिक्रमे स्वगृहे इण्टर-मिलान्-क्लबं ३-२ इति स्कोरेन पराजितवान् द्वयोः दलयोः मध्ये ६ क्रीडाः, इन्टर मिलान-क्लबः सर्वेषु क्रीडासु विजयं प्राप्तवान्, अस्मिन् काले मिलान-क्लबः केवलं २ गोलानि एव कृतवान् । उल्लेखनीयं यत् कुलम् ७५,३६६ प्रशंसकाः मेआज्जा-क्रीडाङ्गणे क्रीडां द्रष्टुं प्रवहन्ति स्म, तथा च कुल-बॉक्स-ऑफिस-राजस्वं ७.६२ मिलियन-यूरो-पर्यन्तं प्राप्तम्, येन सेरी-ए-टिकट-आयस्य अभिलेखः स्थापितः

एतादृशं प्रमुखं विजयं जित्वा पूर्वं "बहुदबावस्य अधीनः" आसीत् फोन्सेका गर्वम् अनुभवति स्म, "अहं बहु प्रसन्नः अस्मि। एषः 'डर्बी' अस्ति। मिलान-दलः पूर्वषट् डर्बी-क्रीडासु पराजितः अस्ति। फोन्सेका अवदत्, दलं सम्पूर्णे क्रीडायाः मध्ये इन्टरमिलान् इत्यस्य उपरि दबावं स्थापयति स्म "ईमानदारीपूर्वकं वक्तुं शक्यते यत् अस्माभिः अधिकं विजयः प्राप्तव्यः आसीत्, एकं वा द्वौ वा गोलौ अधिकौ करणीयः आसीत्। क्रीडा सर्वदा अस्माकं नियन्त्रणे एव आसीत्।

इण्टर मिलान-क्रीडायां सर्वेषां मतं यत् "डर्बी"-क्रीडायां एतत् दलं उच्चस्तरीयं प्रदर्शनं कर्तुं असफलम् अभवत् । दिग्गजः डेमियनः अवदत् यत् - "वास्तवतः वयं अपेक्षितवन्तः यत् अस्माकं प्रतिद्वन्द्विनः अतीव सक्रियरूपेण क्रीडन्ति, परन्तु वयं निरन्तरं स्तरं दर्शयितुं असफलाः अभवम। वयं दुर्गते एव आरब्धाः, कन्दुकं हारितवन्तः, तदनन्तरं समग्रः अपराधः अतीव उत्तमः नासीत्। वयं हारितवन्तः। 'डर्बी' निश्चितरूपेण सुखी न भविष्यति, परन्तु अस्माकं अग्रे द्रष्टव्यम्।" प्रशिक्षकः इन्जाघी अपि पत्रकारसम्मेलने स्पष्टतया अवदत् यत् अस्मिन् क्रीडने इन्टरमिलान् "सामान्यदलं नास्ति।" यदा पृष्टं यत् अग्रे कथं समायोजनं कर्तव्यम् इति , सः अवदत्: "कठिनं कार्यं कुर्वन्तु द्विगुणं च ध्यानं कुर्वन्तु। वयं श्वः प्रशिक्षणं आरभेमः ततः उडिनेसे विरुद्धं अग्रिमक्रीडायां ध्यानं दास्यामः।"

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झाओ जिओसोङ्ग

प्रतिवेदन/प्रतिक्रिया