समाचारं

अमेरिका चीनीयवाहनानां दमनं "वर्धनं" करिष्यति विशेषज्ञाः : वैश्विकवाहनउद्योगशृङ्खलायाः सुरक्षां स्थिरतां च अधिकं क्षीणं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमेन उक्तं यत् अमेरिका चीनीयवाहनानां दमनं "वर्धनं" करिष्यति विशेषज्ञाः : वैश्विकवाहनउद्योगशृङ्खलायाः सुरक्षां स्थिरतां च अधिकं क्षीणं करिष्यति

रायटर् इत्यनेन २२ तमे दिनाङ्के अस्मिन् विषये परिचितयोः जनानां उद्धृत्य उक्तं यत् "राष्ट्रीयसुरक्षा" इति विचाराणां कारणात् अमेरिकी वाणिज्यविभागः अस्मिन् सप्ताहे सोमवासरे अमेरिकीमार्गेषु सम्बद्धानां कारानाम्, स्वयमेव चालितानां च कारानाम् चीनीयभाषायाः उपयोगे प्रतिबन्धं कर्तुं प्रस्तावं दास्यति इति अपेक्षा अस्ति प्रौद्योगिकी।सॉफ्टवेयर तथा हार्डवेयर। समाचारानुसारं चीनीयकारस्य, सॉफ्टवेयरस्य, भागानां च विषये अमेरिकादेशस्य निरन्तरप्रतिबन्धानां "प्रमुखं वर्धनं" एतत् कदमम् अस्ति । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एतत् एव अमेरिका-देशः चीनीय-विद्युत्-वाहनानां सर्वेषु पक्षेषु दमनार्थं "राष्ट्रीय-सुरक्षा"-अवधारणायाः दुरुपयोगं निरन्तरं कुर्वन् उच्च-प्रौद्योगिकी-क्षेत्रे अधिकं "वियुग्मनं विच्छेदनं च" प्रवर्धयति

रायटर् इत्यनेन उक्तं यत् बाइडेन् प्रशासनेन "अमेरिकनचालकानाम् आधारभूतसंरचनानां च विषये आँकडानां संग्रहणं कुर्वन्तः चीनीयकम्पनयः, तथैव अन्तर्जाल-सञ्चार-प्रणालीभिः सह सम्बद्धानां वाहनानां सम्भाव्य-विदेशीय-हेरफेरस्य" विषये गम्भीराः चिन्ताः प्रकटिताः सन्ति उपर्युक्ताः नूतनाः अमेरिकीविनियमाः अस्मिन् वर्षे फेब्रुवरीमासे आरब्धाः, यदा बाइडेन् इत्यनेन अन्वेषणस्य आदेशः दत्तः यत् चीनीयकारस्य आयातः अन्तर्जालप्रौद्योगिक्याः दृष्ट्या "राष्ट्रीयसुरक्षाजोखिमं" जनयति वा, अमेरिकीमार्गेषु चालयन्तः सर्वेषां वाहनानां चीनीयभाषायाः उपयोगः निषिद्धः भवेत् वा इति प्रौद्योगिकी सॉफ्टवेयर अथवा हार्डवेयर। अमेरिकी-वाणिज्यसचिवः रैमोण्डो मे-मासे दावान् अकरोत् यत् अमेरिकी-सम्बद्धेषु कार-मध्ये चीनीय-सॉफ्टवेयर् अथवा हार्डवेयर्-मध्ये "महत्त्वपूर्णाः जोखिमाः" सन्ति ।

ब्लूमबर्ग् इत्यनेन २२ तमे दिनाङ्के ज्ञापितं यत् नूतनविनियमैः ३० दिवसीयं सार्वजनिकटिप्पणीकालः स्थापितः भविष्यति, यस्य लक्ष्यं २०२५ तमस्य वर्षस्य जनवरीमासे अन्तिमनियमानां निर्माणं भविष्यति । अमेरिकी वाणिज्यविभागेन नूतनाः प्रतिबन्धाः कार्यान्विताः भविष्यन्ति। प्रतिवेदनानुसारं एतेषु नियमेषु "संरक्षणवादी ओवरटोन" अपि अस्ति यतोहि अधिकांशेषु नूतनेषु कारमध्ये इन्टरनेट् आफ् थिङ्ग्स् इति विशेषता अस्ति । नूतननियमानुसारं चीनीयवाहननिर्मातृभिः निर्मितानाम् नूतनानां कारानाम् अमेरिकादेशे विक्रयणं प्रतिषिद्धं भवितुम् अर्हति । ब्लूमबर्ग् इत्यस्य मतं यत् नूतनाः अमेरिकी-विनियमाः चीनीय-आपूर्तिकर्तारः अमेरिका-देशे बृहत्तरं पदस्थानं स्थापयितुं न शक्नुवन्ति, तस्मात् अमेरिकी-वाहन-उद्योगाय स्वकीयां सम्बद्ध-कार-आपूर्ति-शृङ्खलां स्थापयितुं समयः प्राप्यते