समाचारं

ग्राम्यक्षेत्रेषु वृद्धानां युवानां विवाहः कठिनः इति बहुषु स्थानेषु ज्ञातम् अस्ति : तस्य किं किं निहितार्थाः सन्ति? सर्वत्र कानि युक्तयः सन्ति ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना देशे बहवः स्थानानि वृद्धग्रामीणयुवानां विवाहस्य प्रेमस्य च कठिनतां प्रतिबिम्बितानां सुझावानां प्रस्तावानां च प्रतिक्रियां दत्तवन्तः।

"ग्रामीणक्षेत्रेषु वृद्धानां पुरुषयुवानां मध्ये विवाहस्य कठिनता अधिकाधिकं प्रमुखा सामाजिकसमस्या अभवत्। सर्वेक्षणानाम् अनुसारं अस्माकं प्रान्तस्य विशालग्रामीणक्षेत्रेषु न्यूनातिन्यूनं कतिचन वा तावन्तः वा सन्ति इति सामान्यघटना अभवत् यथा प्रत्येकस्मिन् ग्रामे दर्जनशः वृद्धाः पुरुषयुवकाः जीवनसाथीं प्राप्तुं असमर्थाः भवन्ति , इति प्रस्तावस्य प्रतिक्रियारूपेण युन्नान्-प्रान्तस्य कुजिङ्ग्-नगरस्य फुयुआन्-मण्डलस्य नागरिककार्याणां ब्यूरो-संस्थायाः कथनम् अस्ति ।

फुयुआन् काउण्टी सिविल अफेयर्स ब्यूरो इत्यनेन विश्लेषितं यत् जनसंख्यायां लैङ्गिक-अनुपातस्य असन्तुलनं समस्यायाः मूलकारणम् अस्ति । प्रासंगिकविभागानाम् आँकडानुसारं १९८० तः २०१० पर्यन्तं मम देशे महिलानां अपेक्षया प्रायः ३६ मिलियनं पुरुषाः अधिकाः आसन्, यस्य अर्थः अस्ति यत् १९८० तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणानां १०%-१५% पुरुषाणां विवाहे कष्टं भविष्यति

नगर-ग्रामीण-अन्तरम् अस्याः समस्यायाः प्रत्यक्षं कारणम् अस्ति । ग्रामीणयुवकाः अद्यापि सामान्यतया न्यूनावस्थायाः स्तरस्य, न्यूनशैक्षिकस्तरस्य, न्यूनस्य उत्पादनस्य जीवनकौशलस्य च कारणेन पीडिताः सन्ति तदतिरिक्तं ग्रामीणनगरीयक्षेत्रेषु अद्यापि उत्पादनस्य जीवनस्य च स्थितिः आर्थिकविकासस्य च अन्तरं वर्तते क्षेत्रेषु विशेषतः दूरस्थेषु दारिद्र्यग्रस्तेषु क्षेत्रेषु पश्चात्तापस्थानानि विशेषतया प्रमुखानि सन्ति ।

उच्चमूल्येन सगाई-उपहाराः समस्यां वर्धयति अन्यत् महत्त्वपूर्णं कारकम् अस्ति । दुर्मूल्यैः प्रभावितः विवाहात् पूर्वं पुरुषस्य गुणवत्तायाः न्यायार्थं वधूमूल्यस्य परिमाणं प्रायः एकमात्रं मानदण्डं जातम् अस्ति स्त्रियाः परिवारः प्रायः लक्षशः वा लक्षशः वा उपहाराः याचते, येन साधारणाः ग्रामीणाः परिवाराः दृश्यन्ते विवाहं कर्तुं अग्रे।

प्रासंगिक उत्तरेषु फुयुआन् काउण्टी नागरिककार्याणां ब्यूरोद्वारा कृताः एते उपायाः ध्यानस्य योग्याः सन्ति। यथा, स्थानीयसर्वकारेण उक्तं यत् विवाहाचारसुधारस्य प्रचारं करिष्यति, विवाहः न करणीयः अपितु केवलं विवाहप्रमाणपत्रं प्राप्तुं वकालतम् करिष्यति, दहेजस्य उन्मूलनस्य वकालतम् करिष्यति, बालकान् पुत्रीन् च वृद्धानां पोषणस्य उत्तरदायित्वं साझां कर्तुं प्रोत्साहयिष्यति, तथा च बालकान् क्रमशः स्वपितुः मातुः च उपनाम ग्रहीतुं प्रोत्साहयितुं जनसंख्यायाः गुणवत्तां च सुधारयितुम् , नगरीयग्रामीणशैक्षिकसंसाधनानाम् सन्तुलनं कर्तुं, ग्रामीणजनसंख्यां समानशैक्षिकसंसाधनानाम् आनन्दं प्राप्तुं अनुमतिं दातुं, ग्रामीणश्रमबलस्य सांस्कृतिकगुणवत्तायां सुधारं कर्तुं; , तथा सामाजिकजीवने व्यक्तिनां प्रतिस्पर्धां वर्धयितुं, श्रमसंसाधनं धारयितुं, ग्रामीणश्रमबलं च स्वगृहनगरे कार्यं कर्तुं स्थातुं अनुमतिं ददाति, विशेषतः महिलाश्रमबलस्य बहिर्वाहं न्यूनीकर्तुं विवाहस्य अवसरान् वर्धयितुं च कतिपयेषु क्षेत्रेषु ग्रामीणयुवकाः।