समाचारं

एयर चाइना इत्यस्य c919 विमानस्य शङ्का अस्ति यत् "समस्यानिवारणाय पुनः स्लाइड् कृत्वा ततः एयरबस् इत्यत्र परिवर्तनं करोति: एषा सामान्यघटना अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के नेटिजनाः एकं भिडियो स्थापितवन्तः यत् एयर चाइना-विमानं ca1507 मूलतः c919 विमानेन चालयितुं निश्चितम् आसीत्, परन्तु समस्यायाः निवारणाय पुनः टैक्सीयानं कृत्वा एयरबस् a320 इति विमानं प्रति स्थानान्तरितम्

अस्मिन् विषये एकः वरिष्ठः कप्तानः व्याख्यातवान् यत् एकं विशालं घरेलुविमानं इति नाम्ना c919 इत्यस्य प्रौद्योगिकी अतीव परिपक्वा अस्ति, तथा च यदि दोषः भवति तर्हि पृष्ठतः स्खलनं कृत्वा तस्य स्थाने अन्यं विमानं स्थापयितुं सामान्यम् अस्ति।

अवरोहण विडियो विमोचन

c919 a320 इति स्थानान्तरणं करोति, विमानघोषणायां अभियंताः समस्यानिवारणं कुर्वन्ति इति उक्तम्

२२ सेप्टेम्बर् दिनाङ्के एकः नेटिजनः लाइव्-वीडियो स्थापितवान् यत्र केबिने यात्रिकाः स्वसामानं वहन्तः विमानात् अवतरन्ति इति दृश्यते । विमानस्य घोषणायाम् उक्तम् आसीत् यत् "अस्माकं अभियंताः दोषस्य निवारणं कुर्वन्ति। यदि भवान् विमानं रद्दं कर्तुं प्रवृत्तः अस्ति तर्हि कृपया अस्माकं स्थलकर्मचारिभिः सह सम्पर्कं कुर्वन्तु।"

विडियो स्क्रीनशॉट

एकः नेटिजनः अवदत् यत् बीजिंग-राजधानी-अन्तर्राष्ट्रीय-विमानस्थानके एयर-चाइना-सी९१९-विमानं ca1507-इत्येतत् समस्यायाः निवारणाय पुनः स्लाइड्-करणस्य आवश्यकता अस्ति "यतोहि तस्य स्थाने एयरबस्-ए३२०-विमानेन स्थापितं" इति

संवाददाता अवलोकितवान् यत् केचन नेटिजनाः अवदन् यत् - "अहं पश्यामि यत् 'फेई चाङ्गझुन्' (उड्डयनयात्रासेवाएप्) अद्य एयरबस् ए३२० इत्यस्य उपयोगं करोति, तत् च अस्थायी परिवर्तनम् आसीत्।