समाचारं

जियाङ्गसु प्रान्ते अवकाशः १५ मिनिट् यावत् विस्तारितः अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के ज़िन्वुमण्डले ३९ अनिवार्यशिक्षाविद्यालयाः १० मिनिट् तः १५ मिनिट् यावत् कक्षाविरामस्य विस्तारं पूर्णतया कार्यान्वितुं आरब्धवन्तः, अनिवार्यशिक्षाविद्यालयानाम् कक्षाविरामस्य विस्तारं कृत्वा जियांग्सुनगरस्य प्रथमं काउण्टी अथवा नगरं जातम्

अनिवार्यशिक्षाविद्यालयेषु अवकाशक्रियाकलापाः लघु अवकाशेषु विभक्ताः सन्ति तथा च झिन्वुमण्डलेन अस्मिन् समये लघुविरामस्य विस्तारः कृतः। सिन्वु-मण्डलस्य प्राथमिकविद्यालयेषु कनिष्ठ-उच्चविद्यालयेषु च प्रतिदिनं क्रमशः त्रीणि लघु-अवकाशानि चत्वारि लघु-अवकाशानि च भवन्ति तेषां सुरक्षां सुनिश्चित्य। परन्तु समयं निपीडयितुं सुलभं नास्ति यत् प्राथमिकविद्यालयस्य छात्राः ६ घण्टाभ्यः अधिकं विद्यालयं न गच्छेयुः तथा च मध्यविद्यालयस्य छात्राः प्रतिदिनं ८ घण्टाभ्यः अधिकं विद्यालयं न गच्छेयुः। अस्य कारणात् चीनदेशे केचन क्षेत्राणि येषु अवकाशस्य विस्तारस्य प्रयोगः कृतः अस्ति, तेषु प्रायः १५ निमेषस्य लघु अवकाशस्य व्यवस्थां कार्यान्वितुं बृहत् अवकाशानां दीर्घतां न्यूनीकरोति

"तेषां विपरीतम्, वयं बृहत् विरामस्य दीर्घतां धारयितुं विरामस्य गुणवत्तां अधिकतमं कर्तुं च निश्चयं कृतवन्तः।" बृहत् लघु च विरामः भिन्नः भवति रक्षणस्य आवश्यकता अस्ति। बृहत् अवकाशः छात्रान् भवनात् बहिः गन्तुं क्रीडाङ्गणं प्रति च अधिकं व्यायामं प्राप्तुं प्रोत्साहयति लघु अवकाशः "कक्षातः बहिः गमनम्, शरीरं मनः च आरामं ददाति, भावनां च शान्तयति" इति विषये केन्द्रितः भवति तथा च समीपस्थेषु गलियारेषु मध्यमविनोदं कर्तुं उपयुक्तः भवति , मञ्चाः, कोणाः इत्यादयः क्रियाकलापाः क्रियाकलापाः च सामग्रीरूपेण अधिकं समृद्धाः भवन्ति ।

अतः समयं निपीडयितुं क्षिन्वुमण्डलेन छात्राणां मध्याह्नभोजनसमये ५ तः १० मिनिट् यावत् किञ्चित् विलम्बः कृतः तथा च विद्यालये छात्राणां कुलकालस्य सख्यं पालनं कृत्वा तत् मध्याह्नभोजनं सुनिश्चितं कर्तुं आधारेण विद्यालयस्य समाप्तेः ५ निमेषपर्यन्तं विलम्बः कृतः विरामाः मूलतः अप्रभाविताः आसन्। मध्याह्नभोजनं स्थगितम् अस्ति, छात्राः कक्षाविरामसमये ऊर्जां पुनः पूरयितुं समुचितभोजनस्य उपयोगं कर्तुं शक्नुवन्ति।

रज्जु-स्किपिंग्, गाजर-स्क्वाट्स्, शटल-कक्-किकिंग्... १९ सितम्बर्-दिनाङ्के सिन्वु-मण्डलस्य चुन्याङ्ग-प्रयोगशालायां घण्टायाः ध्वनितस्य अनन्तरं बालकाः व्यायामे आरामं कर्तुं क्रमेण कक्षायाः बहिः गतवन्तः, परिसरः च पूरितः आसीत् हास्यं हास्यं च । "अवकाशस्य विस्तारः सरलः प्रतीयते, परन्तु अस्माभिः केवलं समयात् अधिकं विचारः कर्तव्यः अस्ति।" शिक्षकं कक्षां प्रति प्रत्यागन्तुं भवति -निमेषविरामः: अन्त्यघण्टा, सज्जताघण्टा, कक्षाघण्टा च छात्राः विरामसमये "आरामं" कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् ते कक्षायाः पूर्वं "शांतं" कुर्वन्ति, येन विरामस्य कक्षायाः च मध्ये उत्तमं संक्रमणं भवति .

"मात्रं ५ निमेषस्य विस्तारः वस्तुतः शिक्षायाः अभिमुखीकरणे परिवर्तनम् अस्ति।" छात्राणां शारीरिक-मानसिक-विकासस्य नियमाः। कक्षा अवकाशः च कदापि विपरीतौ न भवति। अवकाशप्रबन्धने उत्तमं कार्यं कृत्वा छात्राणां शिक्षणलयस्य समायोजनं कर्तुं साहाय्यं भविष्यति तथा च अवकाशस्य क्रियाकलापानाम् उपयोगेन तेषां शारीरिकसुष्ठुता वर्धते "विस्तारितविरामस्य सदुपयोगः कथं करणीयः इति विद्यालयप्रबन्धनस्य बुद्धिमत्स्य अपि परीक्षणं भविष्यति। समृद्धस्य व्यवस्थापनं आवश्यकम् अस्ति।" अवकाशस्य प्रवर्धनार्थं समुचितविश्रामक्रियाकलापाः।" अवधिस्य “मात्रा” “गुणवत्ता” च द्वौ अपि उन्नतौ भवतः।”

मूल शीर्षक : १.प्रान्ते प्रथमः अवकाशं १५ निमेषपर्यन्तं विस्तारयति, अतिरिक्तं ५ निमेषं यावत् शरीरं मनः च आरामं कर्तुं साहाय्यं करोति

(स्रोतः सीसीटीवी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया