समाचारं

प्रसिद्धानां प्राचार्यानाम् एकः समूहः सिन्हुआ प्राथमिकविद्यालयस्य विद्यालयसञ्चालनस्य लक्षणस्य प्रशंसाम् अकरोत् यत् सः “वृत्तात् बहिः” अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu net (hubei daily net) news (रिपोर्टर लिन शान, संवाददाता वांग शेङ्ग) 19 सितम्बरस्य अपराह्णे हांगशानमण्डलस्य प्रसिद्धप्रधानाध्यापकानाम् एकः प्रतिनिधिमण्डलः वुहान आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य सिन्हुआ प्राथमिकविद्यालयस्य भ्रमणार्थं आदानप्रदानार्थं च गतः शिक्षकस्तरस्य निर्माणं लक्षणविकासस्य अन्वेषणं च केन्द्रीकृतौ पक्षौ कक्षासुधारप्रथैः सह गहनसञ्चारं चर्चां च कृतवती।
सिन्हुआ प्राथमिकविद्यालयस्य प्रभारी सम्बन्धितव्यक्तिना सह होङ्गशानमण्डलस्य प्रसिद्धप्रधानाध्यापकप्रतिनिधिमण्डलेन परिसरस्य परिदृश्यं, समारोहकक्षं, शिक्षणभवनानि, पठनस्थानानि, संगीतसीढयः, कलागलियाराः अन्यविशेषक्षेत्राणि च गत्वा डिजिटलबुद्धेः व्यक्तिगतरूपेण अनुभवः कृतः विद्यालयस्य शिक्षकाणां छात्राणां च कक्षायाः। यत्र यत्र गच्छन्ति स्म तत्र तत्र प्रधानाध्यापकाः सावधानीपूर्वकं अवलोकयन्ति स्म, छायाचित्रं अभिलेखं च गृह्णन्ति स्म, सक्रियरूपेण संवादं कुर्वन्ति स्म, पृच्छन्ति स्म च । सिन्हुआ प्राथमिकविद्यालयस्य छात्रकेन्द्रितं शैक्षिकदर्शनं आगन्तुकप्रधानाध्यापकानाम् उपरि गभीरं प्रभावं त्यक्तवान् ।
तदनन्तरं चर्चायां आदानप्रदानं च सिन्हुआ प्राथमिकविद्यालयस्य प्रभारी प्रासंगिकव्यक्तिः विद्यालयस्य मूलभूतस्थितेः, शिक्षकस्तरस्य निर्माणस्य, विशेषताविकासस्य अन्वेषणस्य, कक्षासुधारस्य अभ्यासस्य च अन्यपक्षेषु विस्तरेण उक्तवान्, तथा च विद्यालयस्य बहुमूल्यं अनुभवं नूतनप्रयासेषु नूतनेषु उपायेषु च साझां कृतवान् . त्रिकोणसरोवरशिक्षागठबन्धनस्य सुसंगतसंस्कृतेः आरभ्य विद्यालयस्य अन्तः एकीकृतप्रबन्धनपर्यन्तं, कोरविद्यालयचालनदर्शनात् विशिष्टजीवननैतिकशिक्षापाठ्यक्रमपर्यन्तं, शिक्षकस्य "त्रिस्तरीयस्तरस्य" विकासमार्गात् आरभ्य शिक्षकस्य व्यावसायिकगुणवत्तासुधाररणनीतिपर्यन्तं, the report content includes both theory and theory ऊर्ध्वता व्यावहारिकगहनता च सिन्हुआ प्राथमिकविद्यालयस्य सक्रिय अन्वेषणं शैक्षिकनवाचारस्य च उल्लेखनीयपरिणामान् पूर्णतया प्रदर्शयति।
“जीवनशिक्षायाः दर्शनयुक्तानां जनानां समूहेन जीवनशक्तिपूर्णं परिसरं निर्मितम्!” तदतिरिक्तं विद्यालयात् परं सेवानां विषये प्रतिक्रियारूपेण पाठ्यक्रमविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अपि पाठ्यक्रमस्य कार्यान्वयनम् यथा समयः, सामग्रीः, कार्मिकः, विद्यालयस्य विद्यालयात् परं सेवानां मूल्याङ्कनं च विस्तरेण परिचयितवान्
सिन्हुआ प्राथमिकविद्यालयस्य प्रभारी व्यक्तिः अवदत् यत् एषा यात्रा न केवलं द्वयोः मण्डलयोः मध्ये परस्परशिक्षणस्य सेतुः निर्मितवती, अपितु शिक्षाक्षेत्रे द्वयोः पक्षयोः गहनसहकार्यस्य ठोसमूलं स्थापितवती। विद्यालयः जीवनस्य सर्वेषां वर्गानां सहकारिणां स्वागतं निरन्तरं करिष्यति यत् ते मुक्तचित्तेन भ्रमणं कर्तुं आदानप्रदानं च कुर्वन्ति, सक्रियरूपेण सहकार्यमञ्चस्य निर्माणं करिष्यति, विद्यालयशिक्षायाः आधुनिकीकरणं उच्चगुणवत्तायुक्तविकासं च निरन्तरं प्रवर्तयिष्यति, अधिकउत्कृष्टानां संवर्धनार्थं च संयुक्तरूपेण योगदानं करिष्यति प्रतिभाः ।
प्रतिवेदन/प्रतिक्रिया