समाचारं

ज़िया-शाङ्ग-वंशस्य "पाठवाहक": शाङ्ग-वंशस्य प्रमुखा पुरातत्त्वीय-आविष्कारः, अत्र आश्चर्यं नास्ति यत् झोउ-जनाः याओ, शुन्, यू, ज़िया च विषये जानन्ति स्म

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्राचीन-इतिहासस्य विषये वदन् एकदा सिमा कियान् अवदत् यत्, "विद्वांसः अद्यापि पञ्च सम्राट् इति वदन्ति" परन्तु तस्य अन्वेषणं कर्तुं बहुकालपूर्वम् अन्ते किञ्चित् कष्टप्रदं शोधं कृत्वा अहं निश्चिन्तः अभवम् यत् पञ्च सम्राट् मिथ्या सिद्धान्तः नासीत् . अतिदीर्घकालत्वात् स्मृतिः त्यक्तुं कठिनं भवेत्, अथवा स्मृतयः तथ्यतः सर्वथा भिन्नाः सन्ति, परन्तु दस्तावेजेषु काश्चन समीचीनाः प्राचीनस्मृतयः प्रादुर्भूताः

संस्कारपुस्तके लिखितम् अस्ति यत् "दाहस्य पूर्वं ते वनस्पतिवृक्षाणां, पक्षिपशुमांसस्य च भोजनं खादन्ति स्म, तेषां रक्तं पिबन्ति स्म, तेषां पंखं धारयन्ति स्म। तेषां पंखं चर्म च धारयितुं सनः क्षौमः च नासीत् "रुथ केशाः रक्तं च पिबन्तु" इति मुहावरणस्य उत्पत्तिः अस्ति । परन्तु झोउ वंशः अस्य जीवनपद्धतेः विदां कृतवान् अस्ति, अतः भवन्तः कथं ज्ञास्यन्ति यत् गुरुमाओ रक्तं पिबति स्म?

परिवर्तनस्य पुस्तके लिखितम् अस्ति यत् "प्राचीनकाले जनाः शासनार्थं ग्रन्थिं बद्धवन्तः" इति । शाङ्गवंशस्य अन्ते झोउवंशस्य आरम्भे च चीनदेशेन लेखनस्य उपयोगः पूर्वमेव कृतः आसीत् यत् झोउयी-वंशस्य लेखकः "प्राचीनजनाः शासनार्थं पाशान् ग्रन्थिं कुर्वन्ति स्म" इति ।

तदतिरिक्तं स्लेश-एण्ड्-बर्न् कृषिः, अग्निनिर्माणार्थं काष्ठानि खननम् इत्यादयः सन्ति, ये सर्वे परवर्तीजनानाम् प्राचीनसमाजस्य वर्णनानि सन्ति ।

समस्या अस्ति यत् एते वर्णनानि अतीव समीचीनानि सन्ति, तथा च ते प्राचीनकालस्य वस्तुनिष्ठः इतिहासः एव सन्ति, परन्तु अभिलेखकाः अस्मात् सामाजिकदृश्यात् चिरकालात् दूरं सन्ति, अतः ते कथं एतावत् समीचीनतया ज्ञास्यन्ति? मम विश्वासः अस्ति यत् सर्वे "मौखिक-इतिहासस्य" विषये चिन्तयिष्यन्ति, परन्तु शाङ्ग-वंशस्य पुरातत्त्वम् अन्यत् उत्तरं ददाति अतः झोउ-वंशः याओ, शुन्, यू च, क्षिया-वंशस्य च विषये जानाति स्म इति कोऽपि आश्चर्यं नास्ति ।