समाचारं

इजरायलस्य सैन्यकार्यक्रमस्य केन्द्रबिन्दुः "सङ्घर्षं निरन्तरं कर्तुं" उत्तरदिशि गच्छति विशेषज्ञाः : "हमासस्य उन्मूलनस्य" लक्ष्यं प्राप्तुं कठिनं भवितुम् अर्हति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के रात्रौ पुष्टिं कृतवान् यत् तस्मिन् दिने लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठः सैन्यसेनापतिः इब्राहिम अगुइलः मृतः इति। तस्मिन् एव अपराह्णे बेरूत-नगरस्य दक्षिण-उपनगरे विस्फोटाः श्रूयन्ते स्म । इजरायल-रक्षासेना बेरुत-नगरे "लक्षित-आक्रमणं" कृतवान् इति वक्तव्यं प्रकाशितवान् । तस्मिन् समये केचन इजरायल-माध्यमाः इजरायल-आक्रमणस्य लक्ष्यं लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठः अधिकारी इति दावान् कृतवन्तः ।

इजरायल-रक्षासेना २० दिनाङ्के सायंकाले घोषितवती यत् तस्मिन् दिने युद्धविमानैः सह बेरूत-देशे "लक्षित-प्रहारः" करिष्यति, यत्र लेबनान-हिजबुल-सङ्घस्य अभिजात-सेनायाः रडवान-सेनायाः वरिष्ठ-सेनापतिः अकिल्, अन्ये च कतिपये सेनापतिः च... बलम् । इजरायलसेनाप्रवक्ता हगारी एकं वक्तव्यं प्रकाशितवान् यत्, "अकिल् इत्यादयः रडवानसेनापतयः उत्तरे इजरायल्-देशे हिज्बुल-सङ्घस्य आक्रमणस्य योजनाकाराः सन्ति" इति ।

अष्टमस्य ताइहे सभ्यतामञ्चस्य अन्तर्राष्ट्रीयसम्बन्ध उपमञ्चे पेकिङ्ग् विश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रस्य निदेशकः वु बिङ्गबिङ्ग् द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत्, “प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य... प्रायः एकवर्षं यावत् चलितवान्, तथा च स्पष्टं यत् इजरायलपक्षः "हमासस्य उन्मूलनं" इति निर्धारितं परिचालनलक्ष्यं न प्राप्तम् नेतन्याहू-सर्वकारस्य दृष्ट्या यदि "युद्धं" निरन्तरं कर्तुम् इच्छति तर्हि तस्य विस्तारस्य आवश्यकता वर्तते उत्तरे सैन्यकार्यक्रमस्य लक्ष्यं 'युद्धलक्ष्यम्' लेबनानदेशेन सह नूतनं सम्मुखीकरणं वा संघर्षमपि निर्मातुं भवति।"

"युद्धलक्ष्याणि" विस्तारयन्तु।

१७ सितम्बर् दिनाङ्के सुरक्षामन्त्रिमण्डलेन "युद्धलक्ष्याणि" अद्यतनं कृत्वा "उत्तरदिशि निष्कासितानां निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं अनुमतिः" इति सामग्रीं योजितम् । तदनन्तरं लेबनानदेशे १७, १८ दिनाङ्केषु अनेकस्थानेषु संचारसाधनविस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन १९ दिनाङ्के उक्तं यत् एतेषु विस्फोटेषु ३७ जनाः मृताः, २,९३१ जनाः च घातिताः। विगतदिनेषु इजरायल-रक्षा-सेनाः लेबनान-इजरायल-सशस्त्रसेना च लेबनान-इजरायल-अस्थायी-सीमायाः परितः क्षेत्रेषु तुल्यकालिकरूपेण भयंकरं अग्नि-आदान-प्रदानं कुर्वन्ति

रायटर्-पत्रिकायाः ​​अनुसारं गुरुवासरे (१९ तमे) रात्रौ इजरायल-सेना दक्षिण-लेबनान-देशे द्वन्द्वस्य प्रारम्भात् परं गतवर्षे सर्वाधिकं हिंसक-वायु-आक्रमणानि कृतवती १९ तमे दिनाङ्के इजरायल-रक्षा-सेनायाः युद्ध-प्रतिवेदने उक्तं यत् तस्य दिवसस्य अपराह्णात् आरभ्य इजरायल-सेनायाः प्रायः १०० रॉकेट-प्रक्षेपण-स्थलेषु, लेबनान-हिजबुल-सशस्त्रसेनायाः अन्येषु आधारभूत-संरचनेषु च वायु-आक्रमणं कृतम्, यत्र प्रायः १,००० प्रक्षेपण-यन्त्राणि अपि सन्ति इजरायलसेना तस्मिन् दिने दक्षिणलेबनानदेशे हिज्बुल-सङ्घस्य सशस्त्रशस्त्रभण्डारणस्थानानि अन्यलक्ष्याणि च आक्रमितवती । लेबनानदेशस्य हिजबुलसशस्त्रसेना अपि १९ दिनाङ्के विलम्बेन रात्रौ एकं व्यापकं युद्धप्रतिवेदनं प्रकाशितवन्तः यत् ते तस्मिन् दिने उत्तरे इजरायल्-देशस्य अनेकस्थानेषु इजरायल-सैन्य-मुख्यालयेषु अन्येषु लक्ष्येषु च १७ आक्रमणानि कृतवन्तः, येन इजरायल-सैन्यकर्मचारिणां क्षतिः अभवत्

लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः १९ तमे दिनाङ्के अपराह्णे भाषणं कृतवान् यत् इजरायल्-देशः "सर्व-लाल-रेखाः अतिक्रान्तवान्" यत् युद्धस्य घोषणायाः सदृशम् अस्ति, अतः "तीव्र-परिसमापनं, न्याय्य-दण्डः च" भविष्यति नस्रुल्लाहः अवदत् यत् हिजबुल-सङ्घस्य महत् आघातः अभवत्, परन्तु यावत् इजरायल् गाजा-पट्ट्यां स्वस्य "आक्रामकताम्" न स्थगयति तावत् युद्धं न त्यक्ष्यति।

नस्रल्लाहस्य भाषणात् (१८ तमे) एकदिनपूर्वमेव इजरायलसेना इजरायल-लेबनान-देशयोः सीमाक्षेत्रेषु तनावानां निवारणाय उत्तर-इजरायल-देशे रक्षासेनायाः ९८-विभागः नियोजितः इति वार्ता प्रकाशितवती तस्मिन् एव दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन घोषितं यत् "युद्धस्य नूतनः चरणः आरभ्यते" इजरायलसैन्यस्य सैन्यकेन्द्रं उत्तरसीमायां गच्छति इति

वु बिङ्गबिङ्ग् इत्यस्य मतेन "इजरायलस्य युद्धस्य व्याप्तेः विस्तारः घरेलु-अन्तर्राष्ट्रीय-वातावरणे स्वस्य सैन्य-कार्यक्रमस्य निरन्तरतायै प्रबलः समर्थनम् अस्ति इजरायलस्य समर्थनं आन्तरिकरूपेण नेतन्याहू इत्यनेन अन्तर्राष्ट्रीयसमुदायस्य कृते व्याख्यातुं आवश्यकं यत् विगतवर्षे हमासः स्वस्य सैन्यकार्यक्रमेषु किं "परिणामाः" प्राप्तवन्तः reasons" for expanding the form of war - अर्थात् इजरायल उत्तरप्रदेशः संकटग्रस्तः अस्ति ।

यस्मिन् काले इजरायल्-हमास-योः मध्ये युद्धविराम-वार्तालापः गतिरोधं प्राप्तवान् अस्ति, तस्मिन् काले लेबनान-देशे संचार-उपकरणानाम् विस्फोटेन पुनः अन्तर्राष्ट्रीय-चिन्ताः उत्पन्नाः यत् लेबनान-इजरायल-योः स्थितिः पूर्ण-परिमाणेन द्वन्द्वरूपेण विकसिता भविष्यति वा इति। अस्मिन् वर्षे जूनमासस्य आरम्भे एव इजरायलसैन्येन लेबनानदेशे सैन्यकार्यक्रमस्य आरम्भस्य योजनायाः अनुमोदनं कृतम् । अतः केचन विश्लेषकाः मन्यन्ते यत् यदि लेबनानदेशस्य संचारसाधनविस्फोटः खलु इजरायलस्य कारणेन अभवत् तर्हि तस्य अर्थः अस्ति यत् इजरायल् लेबनानदेशे हिजबुल-सङ्घस्य युद्धाय सुसज्जः अस्ति। आस्ट्रेलिया-राष्ट्रीयविश्वविद्यालये मध्यपूर्वस्य मध्य एशियायाः च अध्ययनस्य एमेरिटस् प्राध्यापकः अमीन सैकलः विश्लेषितवान् यत् पेजर-विस्फोटः "इजरायलस्य हिजबुल-विरुद्धस्य पूर्ण-परिमाणस्य आक्रमणस्य पूर्वाभ्यासः भवितुम् अर्हति" इति

परन्तु वु बिङ्गबिङ्ग् इत्यस्य मतं यत् "इजरायलेन लेबनान-देशेन सह द्वन्द्वं इजरायल-हिज्बुल-सङ्घयोः मध्ये द्वन्द्वः इति सर्वदा परिभाषितम् । इजरायल्-देशः स्वस्य सैन्य-कार्यक्रमस्य अनियंत्रित-व्याप्ति-पर्यन्तं विस्तारं कर्तुम् न इच्छति

स्थानीय लेबनानमाध्यमानां उद्धृत्य सीसीटीवीद्वारा विश्लेषणस्य अनुसारं संचारसाधनविस्फोटेन लेबनानदेशस्य हिजबुलस्य कर्मचारिणां संगठनात्मकव्यवस्थायाः च महती हानिः अभवत्, अपि च इजरायलविरुद्धं लेबनानीहिजबुलपक्षस्य प्रतिकारः करणीयः अस्ति। परन्तु पक्षद्वयस्य सैन्यबलस्य विशालस्य अन्तरस्य कारणात् लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि इजरायल्-विरुद्धं स्वस्य कमाण्ड-व्यवस्थायां हानिम् अनुभवन् अपि इजरायल-विरुद्धं किञ्चित् निवारणं स्थापयितुं आशास्ति, न तु तया सह पूर्ण-स्तरीय-सङ्घर्षे उद्भवितुं

सैन्यशक्तिः विकीर्णा भवति चेत् "युद्धलक्ष्याणि" कठिनतया प्राप्तुं शक्यन्ते

रायटर्-पत्रिकायाः ​​अनुसारं १९ तमे स्थानीयसमये यदा गलान्टे इजरायल-सैन्य-अधिकारिभिः सह देशस्य उत्तर-मोर्चे सैन्य-कार्यक्रमानाम् आकलनाय सभां कृतवान् तदा सः अवदत् यत्, “एषः द्वन्द्वस्य नूतनः चरणः अस्ति, यत्र प्रमुखाः अवसराः सन्ति किन्तु महत् जोखिमम् अपि अस्ति . लेबनानदेशे हिजबुलः इजरायलसेनायाः दबावं अनुभवन् अस्माकं सैन्यकार्यक्रमाः निरन्तरं भविष्यन्ति।" गलान्टे इत्यनेन उक्तं यत् यथा यथा समयः गच्छति तथा तथा लेबनानदेशस्य हिजबुलः वर्धमानं मूल्यं दास्यति। सः अपि अवदत् यत् इजरायल्-देशः निरोधितानां पुनरागमनाय, "हमास-सङ्घस्य उन्मूलनार्थं" च स्वप्रयत्नाः निरन्तरं करिष्यति ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् सामान्यतया बहिः जगत् मन्यते यत् हिजबुल-सङ्घस्य संचार-उपकरणानाम् विरुद्धं इजरायलस्य कार्याणि अल्पकालीन-रणनीतिक-सफलतां प्राप्तवन्तः, "शत्रुः अराजकतायां डुबकी मारितवान्, सहस्राणि योद्धवः च हारितवन्तः" इति एतत् अभियानं, हिजबुल-हमास-नेतृणां च हाले कृतानि हत्यानि च सहितं आक्रमणानां श्रृङ्खलायाम् इजरायलस्य सैन्यगुप्तचरसेवानां "भयानकप्रतिष्ठा" पुनः स्थापिता अस्ति परन्तु तस्मिन् एव काले इजरायले उष्णविमर्शितः प्रश्नः अस्ति यत् एतेन इजरायलस्य "विजयं" प्राप्तुं साहाय्यं भविष्यति वा इति।

इजरायलस्य "जेरुसलम-पोस्ट्"-पत्रिकायाः ​​स्रोतानां उद्धृत्य उक्तं यत् यथा यथा इजरायल-सैन्यं हिज्बुल-विरुद्धं युद्धं कर्तुं उत्तरदिशि स्वस्य ध्यानं स्थानान्तरयति तथा तथा गाजा-पट्टिकायां तस्य क्रियाकलापाः हमास-सेनापतयः अन्येषां च कर्मचारिणां उपरि लक्षित-आक्रमणेषु, तेषां आधारभूत-संरचनानां विनाशं च सीमिताः सन्ति प्रतिवेदने उक्तं यत् "इजरायलसैन्यं प्रत्ययप्रदं उत्तरं दातुं न शक्नोति यत् एतानि कार्याणि कथं हमास-सङ्घटनं अवशिष्टान् निरुद्धान् इजरायल-कर्मचारिणः मुक्तुं बाध्यं करिष्यन्ति" इति

अस्मिन् विषये वु बिङ्गबिङ्ग् इत्यस्य अपि एतादृशी मतम् अस्ति । तस्य विश्लेषणेन ज्ञातं यत् अद्यतनकाले इजरायलस्य सैन्यक्रियाः देशस्य सैन्यशक्तेः विकीर्णनम् एव । "यदि गाजा-पश्चिमतटे च एकस्मिन् समये सैन्यबलाः निर्वाहिताः भवन्ति, लेबनान-देशस्य विरुद्धं सैन्य-आक्रमणानि अपि क्रियन्ते, तर्हि एतादृशी स्थितिः इजरायल्-देशस्य कृते स्वस्य स्थापितान् 'युद्धलक्ष्यान्' प्राप्तुं अधिकं कठिनं कर्तुं शक्नोति।

स्थानीयसमये १८ सितम्बर् दिनाङ्के प्यालेस्टिनी-इजरायल-विषये चर्चां कर्तुं १० तमे आपत्कालीन-विशेषसत्रे संयुक्तराष्ट्रसङ्घस्य महासभायाः बहुमतेन ऐतिहासिकः संकल्पः स्वीकृतः यत् इजरायल्-देशः १२ मासानां अन्तः प्यालेस्टिनी-क्षेत्रेषु अवैध-कब्जं समाप्तुं प्रवृत्तः संकल्पस्य मतदानस्य परिणामः १२४ पक्षे, १४ विपक्षे, ४३ मतदानात् परे च अभवत् । अमेरिकादेशः अन्ये च देशाः तस्य विरुद्धं मतदानं कृतवन्तः, चीनदेशः तु तस्य पक्षे मतदानं कृतवान् ।

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्ग् इत्यनेन उक्तं यत् कब्जायाः समाप्तिः विकल्पः नास्ति अपितु इजरायलस्य कानूनी दायित्वम् अस्ति। कब्जा इजरायल्-देशं सुरक्षितं न करिष्यति; चीनदेशः इजरायल्-देशं आग्रहं करोति यत् सः अन्तर्राष्ट्रीयसमुदायस्य प्रबल-आह्वानं श्रुत्वा प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जं तत्क्षणमेव समाप्तं करोतु |.

अस्मिन् विषये वु बिङ्गबिङ्ग् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसहमतिः संकल्पद्वारा पूर्णतया व्यक्ता अस्ति, परन्तु सम्प्रति सर्वाधिकं आव्हानं इजरायलसर्वकारः एव अस्ति। "नेतन्याहू-सर्वकारस्य प्राथमिकचिन्ता स्वस्य सर्वकारस्य अस्तित्वं, इजरायलस्य राष्ट्रियहितं च यत् अवगच्छति। अतः इजरायल्-देशे अस्य संकल्पस्य प्रभावः प्रत्यक्षः स्पष्टश्च न भवेत्।