समाचारं

रूसदेशः तृतीयवारं १८०,००० यावत् सैनिकानाम् विस्तारं करोति, युरोपदेशः च "स्थिरतायां" अस्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे जुलैमासस्य २८ दिनाङ्के स्थानीयसमये रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे रूसी-नौसेना-दिवसस्य उत्सवस्य कृते समुद्रीयसैन्य-परेडः आयोजितः । चित्र/दृश्य चीन

यथा यथा रूसस्य स्वक्षेत्रे प्रतिआक्रमणं आरभ्यते तथा तथा अस्य संघर्षस्य आरम्भात् तृतीयवारं रूसदेशः स्वसैन्यस्य विस्तारं करोति ।

रूसीमाध्यमानां समाचारानुसारं राष्ट्रपतिः पुटिन् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृतवान्, येन रूसीसशस्त्रसेनायाः सैन्यकर्मचारिणां संख्या १८०,००० इत्येव वर्धयित्वा १५ लक्षं यावत् अभवत्

१७ सेप्टेम्बर् दिनाङ्के स्थानीयसमये अमेरिकीमाध्यमेषु रूसीयुक्रेनसैनिकयोः मध्ये मृतानां संख्या प्रायः १० लक्षं यावत् अभवत् इति ज्ञापितम् । प्रतिवेदने इदमपि दर्शितं यत् रूसदेशेन युक्रेनदेशेन वा मृतानां विशिष्टा संख्या न प्रकाशिता अतः सटीकसङ्ख्यायाः अनुमानं कर्तुं कठिनम्।

रूस-युक्रेन-देशयोः मध्ये सार्धद्वयवर्षं यावत् द्वन्द्वः अभवत्, येन न केवलं युद्धरतपक्षेभ्यः महती हानिः अभवत्, अपितु यूरोपीयदेशानां अर्थव्यवस्थायां सुरक्षासंरचनायाः च प्रभावः अभवत् यथा, यूरोपीयसङ्घस्य देशाः युक्रेनदेशाय विशालमात्रायां सैन्यसहायतां निरन्तरं प्रयच्छन्ति, अनेकेषु क्षेत्रेषु "युक्रेन प्रथमं" इत्यादीनां रणनीतयः अपि स्वीकुर्वन्ति

साक्षात्कारं कृतवन्तः बहवः विशेषज्ञाः मन्यन्ते यत् रूस-युक्रेनयोः मध्ये द्वन्द्वः द्वितीयविश्वयुद्धात् परं यूरोपीयसुरक्षासंरचने गहनतया परिवर्तनं करिष्यति तथा च रूस-युक्रेन-यूरोपीयदेशयोः राष्ट्रियरक्षा-कूटनीतिक-रणनीतिक-दिशासु परिवर्तनं करिष्यति अपि च, शान्तिवार्तायां पक्षद्वयस्य महतीं मतभेदात् अल्पकालीनरूपेण संकटस्य समाधानं न दृश्यते ।

“द्वितीयविश्वयुद्धस्य अनन्तरं यूरोपस्य सुरक्षासंरचनायाः तीव्रपरिवर्तनं जातम् war” between russia and ukraine, यूरोपीयसुरक्षावास्तुकला सम्प्रति “संकटग्रस्ता अस्ति।”

रूसदेशः १,८०,००० अधिकं सैनिकानाम् विस्तारं करोति

तदनुसारम्क्रेमलिन्वेबसाइट् इत्यस्य अनुसारं रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन १६ सितम्बर् दिनाङ्के "रूसीसङ्घस्य सशस्त्रसेनानां कर्मचारीनिर्धारणविषये" इति आदेशे हस्ताक्षरं कृतम्, यस्मिन् २०२४ तमस्य वर्षस्य डिसेम्बर् मासस्य प्रथमदिनात् आरभ्य रूसीसशस्त्रसेनायाः सैन्यकर्मचारिणां संख्या भविष्यति इति अपेक्षा अस्ति १८०,००० तः १५०,००० यावत् वर्धितः ।

राष्ट्रपतिस्य फरमानेन रूससर्वकारेण संघीयबजटात् आदेशस्य कार्यान्वयनार्थं आवश्यकं बजटविनियोगं रूसस्य रक्षामन्त्रालयाय अपि आवंटयितुं अपेक्षितम् अस्ति। अयं राष्ट्रपतिपदस्य फरमानः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् आरभ्य प्रभावी भविष्यति ।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूसीसेना स्वस्य सशस्त्रसेनायाः सैनिकानाम् संख्यां तृतीयवारं वर्धितवती अस्ति पूर्वं पुटिन् २०२२ तमस्य वर्षस्य अगस्त-मासेषु २०२३ तमस्य वर्षस्य डिसेम्बर-मासेषु च राष्ट्रपति-फरमानेषु हस्ताक्षरं कृतवान्, येन रूसी-सशस्त्रसेनायाः सैनिकानाम् संख्या १३७,०००, १७०,००० च वर्धिता, येन कुलम् क्रमशः १.१५ मिलियनं, १३.२ मिलियनं च अभवत्

रूसस्य सैन्यस्य परिमाणस्य विस्तारस्य प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १७ सितम्बर् दिनाङ्के अवदत् यत् एतत् रूसस्य पश्चिमसीमायां “अत्यन्तं वैरिणः स्थितिः” तस्य पूर्वसीमायां च “अस्थिरतायाः” कारणम् अस्ति, यस्य कृते रूसः “ तदनुरूपं उपायं कर्तुं आवश्यकम् अस्ति।”

यथा यथा युक्रेन-सेना सीमां लङ्घयति रूस-देशं प्रति गच्छति तथा तथा रूसी-सेना "बहु-मोर्चा-कार्यक्रमस्य" समस्यायाः सम्मुखीभवति । एकतः पूर्वीय-युक्रेन-देशस्य डोनेट्स्क-प्रान्तस्य आक्रमणं अग्रे सारयितुं, अपरतः पश्चिम-रूस-देशस्य कुर्स्क-प्रान्ते युक्रेन-सेनायाः अवरोधः करणीयः अतः केचन विद्वांसः मन्यन्ते यत् एषः सैन्यविस्तारः संघर्षस्य दीर्घतायाः सामना कर्तुं, सैनिकानाम् अपर्याप्तं आपूर्तिं निवारयितुं च इति मन्यते

अधुना यावत् रूसदेशः, युक्रेनदेशः वा नवीनतमं मृतानां संख्यां न प्रकाशितवान् । सार्वजनिकसूचनाः दर्शयन्ति यत् युक्रेनदेशेन २०२४ तमस्य वर्षस्य फरवरीमासे देशे ३१,००० सैनिकाः हारिताः इति प्रकटितम् । रूसदेशेन २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे आधिकारिकरूपेण मृतानां संख्या घोषिता यत् तस्य सैनिकानाम् संख्या ६,००० समीपे अस्ति इति ।

यतः रूस-युक्रेन-सङ्घर्षः "गतिशील-अवरोध-स्थितौ" अभवत्, तस्मात् युक्रेन-देशे यदा कदा वायु-प्रहार-सैनिकाः अथवा लघु-भूमि-सैनिकाः सीमापार-आक्रमणानि कुर्वन्ति २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के युक्रेन-देशेन प्रातःकाले सीमापारं आक्रमणं कृतम्, ततः बृहत्-प्रमाणेन भू-सैनिकाः रूस-मुख्यभूमिं भित्त्वा प्रविष्टाः । तदनन्तरं स्वभाषणे पुटिन् तत् "अन्यः बृहत्-प्रमाणस्य उत्तेजनम्" इति उक्तवान् ।

अधुना यावत् रूसदेशेन सीमायां स्थितेषु "त्रयेषु राज्येषु" - कुर्स्क् ओब्लास्ट्, बेल्गोरोड् ओब्लास्ट्, ब्रायनस्क् ओब्लास्ट् च - आतङ्कवादविरोधी परिचालनव्यवस्था कार्यान्विता अस्ति, रूसीसेना च अस्मिन् क्षेत्रे प्रतिहत्याम् आरब्धवती अस्ति

बृहत्-प्रमाणेन भू-आक्रमणानां अतिरिक्तं युक्रेन-सेनायाः सीमापार-प्रहारस्य नित्यं ड्रोन्-इत्येतत् अपि साधनं जातम् ।

२०२४ तमे वर्षे सितम्बर्-मासस्य ७ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राजधानी कीव्-नगरे रूसी-वायु-प्रहारस्य समये युक्रेन-देशस्य वायु-रक्षा-सेनाभिः ड्रोन्-इत्येतत् अवरुद्धम् । चित्र/दृश्य चीन

रूसस्य रक्षामन्त्रालयस्य १८ सितम्बर् दिनाङ्के वार्तानुसारं रूसीवायुरक्षासेनाभिः रात्रौ एव अनेकाः युक्रेनदेशस्य ड्रोन्-विमानाः नष्टाः, ५४ यावत्

रूसस्य स्वास्थ्यमन्त्रालयस्य अनुसारं १७ सितम्बर् दिनाङ्के रूसस्य ट्वेर्-क्षेत्रे युक्रेन-सेनायाः बृहत्-प्रमाणेन ड्रोन्-आक्रमणेन अग्निना १३ जनाः घातिताः। सामाजिकमञ्चेषु व्यापकरूपेण प्रसारितस्य भिडियोमध्ये क्षेत्रे विशालः अग्निगोलः रात्रौ आकाशं प्रति त्वरितवान् इति दृश्यते स्म, अनेकेषां विशालविस्फोटानां अनन्तरं धूमः आकाशस्य विशालं क्षेत्रं आच्छादितवान्।

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की सायंकाले विडियोसम्बोधने आक्रमणस्य परिणामस्य प्रशंसाम् अकरोत् परन्तु लक्ष्यस्य विशेषरूपेण उल्लेखं न कृतवान्। "गतरात्रौ रूसीभूमौ अतीव महत्त्वपूर्णानि परिणामानि प्राप्तानि, एतादृशेन कार्येण शत्रुः दुर्बलः अभवत्... एतत् उत्साहवर्धकं" इति सः अवदत्।

पुटिन् बहुवारं चेतावनीम् अयच्छत्नाटोरूसदेशेन सह प्रत्यक्षसङ्घर्षस्य खतरा परमाणुप्रहारसाधनं न बहिष्कृतं करोति। नाटोदेशेभ्यः शस्त्राणि भाडेकाः च बहुधा युद्धस्य अग्रपङ्क्तौ दृश्यन्ते, नाटोदेशानां रूसस्य च प्रत्यक्षसङ्घर्षस्य जोखिमः वर्धमानः अस्ति

"युद्धस्य वर्धनस्य कारणात् अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं रूस-युक्रेन-देशयोः क्षतिः गतवर्षस्य तुलने महती वर्धिता।" are deployed in the donetsk region of ukraine, while ukraine युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये अनेकाः क्षेत्राणि कब्जितवती अस्ति, रूस-देशः च अल्पे काले युक्रेन-सेनायाः पूर्णतया निष्कासनं कर्तुं न शक्नोति अपि च, यदि युक्रेनदेशं प्रति नाटोदेशैः सहाय्यमानानाम् शस्त्राणां प्रतिबन्धाः हृताः भवन्ति तर्हि युद्धं अधिकं वर्धयितुं शक्नोति ।

"युद्धम् अन्ते स्थगितम् भविष्यति। तथापि यदि पक्षद्वयं सर्वेषां पक्षानाम् हितं न विचारयितुं आग्रहं करोति, सम्झौतां कर्तुं नकारयति च तर्हि शान्तिवार्ता दूरं भविष्यति" इति वु दहुई अवदत्।

अमेरिकी-यूरोपीय-वित्तीयसहायता + सैन्यसहायता

२०२४ तमे वर्षे अगस्तमासस्य ६ दिनाङ्के यूरोपीयसङ्घः युक्रेनदेशस्य वित्तीयस्थिरतायाः समर्थनार्थं युक्रेनदेशाय प्रथमं ४.२ अर्ब यूरो-रूप्यकाणां भुक्तिं अनुमोदितवान् । इदं निधिः यूरोपीयसङ्घस्य साहाय्यस्य, युक्रेनदेशाय कुलम् ५० अरब यूरोरूप्यकाणां च भागः इति कथ्यते । पूर्वदिने युक्रेनदेशेन अमेरिकादेशात् ३.९ अब्ज अमेरिकीडॉलर्-रूप्यकाणां साहाय्यं प्राप्तम् इति उक्तम् ।

रूस-युक्रेन-सङ्घर्षस्य आरम्भात् वर्षद्वयाधिकं गतम्, अमेरिका-यूरोपीय-देशेभ्यः च युक्रेन-देशं प्रति सहायतानिधिनां निरन्तरं प्रवाहः प्रवहति युक्रेनदेशः "प्राथमिकता" जातः इति दृश्यते, यत्र बहुक्षेत्रेषु युक्रेनदेशाय संसाधनानाम् आवंटनं कृतम् अस्ति ।

यथा, रूस-युक्रेन-सङ्घर्षात् परं यूरोपीयसङ्घः युक्रेन-देशस्य कृषि-उत्पादानाम् उपरि शुल्कं स्थगितवान्, येन सदस्य-देशानां कृषि-उत्पादानाम् मूल्य-लाभः स्पष्टः अभवत् तदतिरिक्तं यूरोपीयजलवायुसंकटस्य सन्दर्भे प्रारब्धस्य "ग्रीन एग्रीकल्चर न्यू डील्" इत्यस्य संकुलेन सदस्यदेशानां कृषिलाभमार्जिनं अधिकं निपीडितम् अस्ति

युक्रेनदेशस्य प्राधान्येन केषाञ्चन यूरोपीयदेशानां राष्ट्रहितस्य हानिः भवति । यथा, २०२४ तमे वर्षे फेब्रुवरी-मासस्य प्रथमे दिने २०२४ तमे वर्षे प्रथमे यूरोपीयसङ्घस्य शिखरसम्मेलने बेल्जियमदेशस्य सहस्राणि कृषकप्रदर्शकाः आयोजनस्थलस्य बहिः एकत्रिताः अभवन्, ते अण्डानि, बीयरं, पटाखां च क्षिप्य यूरोपीयसङ्घस्य सदस्यराज्येषु च कृषिनीतीनां आरोपं कृतवन्तः येन कृषकाणां हितस्य हानिः भवति बेल्जियम-देशस्य पुलिस-अनुसारं तस्मिन् दिने ब्रसेल्स्-नगरे प्रायः १३०० ट्रैक्टर्-यानानि आगतानि, येन बहुविध-जामः जातः ।

१४ सितम्बर् दिनाङ्के अमेरिकीप्रसिद्धेन माध्यमेन प्रकाशितः "यूरोपः कष्टप्रदः विकल्पः: युद्धं वा कल्याणं वा" इति शीर्षकेण लेखः ध्यानं आकर्षितवान् ।

लेखे उक्तं यत् शीतयुद्धस्य समाप्तेः अनन्तरं यूरोपीयदेशाः स्वसैन्यबजटं भृशं न्यूनीकृत्य रक्षितं धनं जनानां आजीविकायाः ​​परियोजनासु निवेशितवन्तः, यस्य स्वागतं जनसामान्यं कृतवान् परन्तु युक्रेनदेशे युद्धेन उत्पन्नाः तनावाः केचन यूरोपीयदेशाः समाजकल्याणस्य स्वस्य रक्षानिवेशस्य च सन्तुलनं विवादयन्ति

अस्मिन् वर्षे पूर्वं जर्मनीदेशस्य वित्तमन्त्री क्रिश्चियन लिण्ड्नर् २०२५ तमस्य वर्षस्य बजटवार्तालापस्य समये अवदत् यत् सामाजिकव्ययस्य स्थगितीकरणेन रक्षाबजटस्य कृते धनं मुक्तं कर्तुं आशास्ति। सत्तासङ्घस्य अन्यैः पक्षैः एषः प्रस्तावः अङ्गीकृतः । यथा जर्मनीदेशस्य अर्थमन्त्री रोबर्ट् हबेक् अवदत् यत् "यतो हि सैन्यस्य कृते अस्माकं अधिकधनस्य आवश्यकता वर्तते, अतः वयं कल्याणकारीराज्यव्यवस्थां विच्छेदयिष्यामः। अहं मन्ये एषः विचारः घातकः अस्ति।

ज़ोटन सेनेस् हङ्गरीदेशस्य बुडापेस्ट्-नगरस्य राष्ट्रिय-लोकसेवा-विश्वविद्यालये मानद-प्रोफेसरः, हङ्गेरी-सशस्त्रसेनायाः पूर्व-महासेनाप्रमुखः, सेवानिवृत्तः जनरल् च अस्ति सः मन्यते यत् रूस-युक्रेन-सङ्घर्षेण बहुविधाः संकटाः आगताः, येन यूरोपः विश्वं च प्रभाविताः अभवन् । अस्य संघर्षस्य कारणेन यूरोपीयसङ्घः युक्रेनदेशस्य समर्थनं प्राथमिकतायां आधारितं कृतवान् । सम्प्रति यूरोपीयसङ्घः युक्रेनदेशस्य साहाय्यार्थं विद्यमानसाधनानाम् उपयोगं करोति, तस्मै आर्थिकगोलाबारूदसमर्थनं प्रदाति ।

सः अवदत् यत् यद्यपि शीतयुद्धकाले यूरोपीयसङ्घः स्वस्य औद्योगिकमूलं रक्षितवान् तथापि एतत् अद्यापि पर्याप्तं नास्ति। प्रासंगिकराष्ट्रीयरक्षारणनीत्यानुसारं यूरोपस्य ५% तः २०% यावत् मुख्यशस्त्राणि अपर्याप्ताः सन्ति । परन्तु रक्षाविषयाणि प्रत्येकस्य देशस्य सार्वभौमविषयाणि सन्ति अतः यूरोपीयसङ्घस्य विधानस्य व्याप्तेः अन्तः न भवन्ति । यूरोपीयसङ्घः विगतकेषु वर्षेषु, अग्रिमकार्यकालस्य च अनेकविधविधानखण्डान् अनुमोदितवान् इति कथ्यतेयूरोपीय आयोगरक्षासमित्याः निर्माणं भविष्यति।

"रूस-युक्रेन-सङ्घर्षेण यूरोपीयसङ्घस्य सामरिकनिर्माणप्रक्रिया नष्टा इति वक्तुं शक्यते। युद्धस्य कारणात् यूरोपीयसङ्घस्य रक्षा-कूटनीतिकरणनीतिषु प्रचण्डः परिवर्तनः अभवत्।

यूरोपदेशः "डडलॉक्" मध्ये अस्ति।

"नाटो-सङ्घस्य पूर्वदिशि विस्तारः क्षेत्रीयसुरक्षायाः विषये कर्करोगः अस्ति। पूर्वं रूसस्य भाग्यशाली मानसिकता आसीत्। अधुना एतत् आविष्कृतम् यत् एषः रोगः घातकः अस्ति, रूसीराष्ट्रीयविश्वविद्यालयस्य शोधकर्त्ता सर्गेई कारागानोव् इत्यस्य कर्करोगस्य निष्कासनस्य आवश्यकता वर्तते एकः उपमा उच्चतर-अर्थशास्त्रस्य अन्तर्राष्ट्रीय-अर्थशास्त्रस्य विदेश-कार्याणां च विद्यालयस्य डीनः । "रूसः युक्रेन-समस्यायाः समाधानार्थं 'चिकित्सा'-रणनीत्याः आग्रहं करोति। नाटो-सङ्घस्य पूर्वदिशि विस्तारस्य रोगस्य चिकित्सां कृत्वा एव विश्वं पुनः क्रमं प्राप्तुं शक्नोति।"

"अहं पुनः बोधयामि यत् युक्रेनदेशः समस्या नास्ति। युक्रेनदेशस्य शस्त्रनिर्धारणं सैन्यीकरणं च एकं परिणामं वयं प्राप्तुम् इच्छामः ., “यूरेशियनसुरक्षाक्रमः” इति अपि वक्तुं शक्यते ।

युक्रेनदेशस्य प्रथमः उपविदेशमन्त्री ग्राण्ट् थॉर्न्टनस्य राष्ट्रपतिः च अलेक्जेण्डर् चार्ली इत्यनेन व्याख्यातं यत् अद्यत्वे यूरोपस्य हृदये रूसी-युक्रेन-युद्धं सर्वेषां यूरोपीयसुरक्षासिद्धान्तानां सन्धिनां च उल्लङ्घनं करोति। यूरोपस्य सुरक्षावास्तुकला सम्प्रति “संकटे” अस्ति ।

यथा यथा रूस-युक्रेन-सङ्घर्षः तृतीयवर्षे प्रविशति तथा तथा अनेके अन्तर्राष्ट्रीयमाध्यमाः, चिन्तनसमूहाः च "अ गतिरोध" इति शब्दस्य उपयोगेन टिप्पणीलेखान् प्रकाशितवन्तः । २०२४ तमस्य वर्षस्य फरवरीमासे स्टॉकहोम्-नगरस्य पूर्वीय-यूरोपीय-अध्ययन-केन्द्रेण (sceeus) प्रकाशितेन शोध-प्रतिवेदनेन दर्शितं यत् रूस-युक्रेन-मोर्चा सामरिक-अवरोध-स्थितौ पतितः, तथा च उभयपक्षः युद्धक्षेत्रे विजयं प्राप्तुं, युद्धस्य यथा इच्छां समाप्तुं च असमर्थौ स्तः .

२०२४ तमस्य वर्षस्य जूनमासे पुटिन्, जेलेन्स्की च क्रमशः सार्वजनिकभाषणेषु “शान्तिवार्तालापस्य शर्ताः” इति सूचीकृतवन्तौ, परन्तु ते परस्परं दूरं आसन् । तेषु प्रादेशिकविषये पक्षद्वयेन सूचीकृताः शर्ताः तीक्ष्णविरोधाः, असङ्गताः च सन्ति ।

"रूस-युक्रेन-देशयोः परस्परविश्वासस्य निर्माणस्य प्रक्रियायां पुनरागमनस्य आवश्यकता वर्तते।" समये यदा पक्षद्वयं अर्धमार्गे परस्परं मिलितवान्, तथा च इदं प्रतीयते स्म यत् ते विश्वं पारम्परिकस्य यूरोपस्य + यूरेशियायाः सम्भावनां दृष्टवान्, परन्तु अधुना एषा सम्भावना अन्तर्धानं भवति। यूरेशिया तथाकथितं पारम्परिकं यूरोपं पुनः च्छिन्नम् अस्ति । शीतयुद्धस्य समाप्तेः अनन्तरं यत् यूरोपीयसुरक्षावास्तुकला यस्य निर्माणार्थं पक्षद्वयेन एतावत्कालं यावत् समयः व्यतीतः, सा अधुना सम्पूर्णतया पतिता अस्ति । सम्प्रति केचन यूरोपीयदेशाः एकपक्षीयरूपेण मन्यन्ते यत् रूसः केवलं बलस्य समक्षं वशीभूतः भविष्यति, सक्रियरूपेण कूटनीतिकसमाधानं न अन्वेषयिष्यति इति।

"तर्हि, भविष्यस्य यूरोपीयसुरक्षावास्तुकला रूससहितं (रूससहितं) वा रूसविना (रूससहितं) भविष्यति वा? वयम् अद्यापि अनिश्चिततायाः ऐतिहासिकचक्रे स्मः।

दक्षिण सप्ताहान्ते संवाददाता माओ शुजी

मुख्य सम्पादक याओ यिजियांग