समाचारं

इजरायलसेनायाः "लक्षिताक्रमणे" मृतः हिजबुलस्य वरिष्ठः अधिकारी : द्वितीयविश्वयुद्धात् परं एकस्मिन् दिने अमेरिकीसमुद्रसेनायाः सर्वाधिकं क्षतिः अभवत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ तमे स्थानीयसमये प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के इजरायल-आक्रमणे तस्य वरिष्ठ-सेनापतिः इब्राहिम अगुइलः मारितः इति पुष्टिं कृत्वा मृत्युपत्रं जारीकृतवान्

अस्मिन् कार्ये इजरायलसैन्येन बेरूत-नगरस्य दक्षिण-उपनगरे "लक्षित-आक्रमणं" कर्तुं युद्धविमानानि प्रेषितानि, लेबनान-देशस्य द्वन्द्वात् परं इजरायल-सैन्य-वायुयानेन मध्यनगरस्य सघनजनसंख्यायुक्ते क्षेत्रे आक्रमणं कृतम् अपि एतत् प्रथमवारं आसीत् इजरायल् च व्याप्तः अभवत्। तस्मिन् एव काले लेबनानदेशस्य हिजबुल-सङ्घः अपि उत्तर-इजरायल-देशस्य सैन्यलक्ष्येषु दीर्घदूरपर्यन्तं आक्रमणं कृतवान्, इजरायल्-देशः च "केचन आगच्छन्तः क्षेपणास्त्राः" अवरुद्धाः इति दावान् अकरोत्

अस्मिन् समये इजरायलसैन्येन लक्षितस्य हिजबुल-सङ्घस्य वरिष्ठस्य अधिकारी अकिल्-इत्यस्य जीवनं तुल्यकालिकरूपेण रहस्यमयम् अस्ति, तस्य विषये अमेरिका-देशस्य सूचनाः अतीव सीमिताः सन्ति परन्तु यत् निश्चितं तत् अस्ति यत् एगुइलर् १९८३ तमे वर्षे क्रमशः ट्रकबमविस्फोटद्वयं आज्ञापितवान् यत् विश्वं स्तब्धं कृतवान्, अमेरिकीराजनयिकानां, समुद्रसेनायाः च बहूनां संख्यायां मृताः, द्वितीयविश्वयुद्धे अपि प्रमुखः कारकः अभवत्इवो ​​जिमायाः युद्धम्यतःसंयुक्त राज्य अमेरिका समुद्री सेनाएकस्मिन् दिने सर्वाधिकं दुर्घटनानां अभिलेखः।

२०१५ तमे वर्षे अमेरिकीकोषविभागेन एगुइलरं "आतङ्कवादी" इति निर्दिष्टम् । २०२३ तमे वर्षे अमेरिकीविदेशविभागेन तस्य सम्बद्धानां सूचनानां कृते ७ मिलियन डॉलरपुरस्कारस्य घोषणा कृता ।

इजरायल्सक्रियरूपेण स्थितिं वर्धयन्तु

अन्तर्राष्ट्रीयसम्बन्धविशेषज्ञः - अस्माकं दृष्टेः पुरतः एव युद्धं प्रचलति

"इजरायलः रक्षात्मकमुद्रातः आक्रामकमुद्रायां परिवर्तितः अस्ति। युद्धं कदा आगमिष्यति इति पृच्छितुं आवश्यकता नास्ति, अस्माकं दृष्टेः सम्मुखमेव एतत् प्रकटितं भवति। इजरायलसैन्यस्य आक्रमणस्य "नियतबिन्दु" मूल्याङ्कनस्य विषये । तस्य दृष्ट्या लेबनान-इजरायलयोः मध्ये प्रारम्भिकः सीमा-सङ्घर्षः "रणनीतिक-क्षय-युद्धे" परिणतः अस्ति सैन्यकार्यक्रमस्य व्याप्तिः ।

मुफ्ती इत्यस्य मतं यत् लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशेन कोणे कृतः अस्ति यतोहि हिजबुल-सङ्घः पूर्ण-परिमाणस्य युद्धस्य आरम्भं न इच्छति, परन्तु तस्य प्रतिशोधः अपि कर्तव्यः "किन्तु इजरायल्-देशस्य एतादृशस्य आक्रमणस्य सङ्गतिं कर्तुं कीदृशं प्रति-आक्रमणं आवश्यकम्" इति ।

लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य आँकडानुसारं इजरायलसेनायाः आक्रमणेन १० मंजिला अपार्टमेण्टभवनं नष्टं जातम्, यथा यथा मलबेनिष्कासनकार्यं प्रचलति तथा तथा मृतानां संख्या निरन्तरं वर्धते।

बेरूतस्य अग्निशामकविभागेन उक्तं यत् उद्धारकार्यक्रमेषु बहूनां जनशक्तिः निवेशिता अस्ति। अपार्टमेण्टभवनस्य निवासिनः ज्ञातयः मित्राणि च आतुरतापूर्वकं घटनास्थले प्रतीक्षन्ते स्म, स्वप्रियजनानाम् विषये वार्ताम् प्रतीक्षन्ते स्म । हसननामिका वृद्धा महिला अवदत् यत् सा अद्यापि न जानाति यत् तस्याः पुत्री जीविता अस्ति वा इति “अहं सेण्ट् जॉर्ज-चिकित्सालये, सेण्ट्-टेरेसा-चिकित्सालये च गतः, परन्तु मम पुत्री कुत्र अस्ति इति कोऽपि न जानाति स्म । कुत्र अस्ति?"

▲विजुअल् चाइना इत्यस्य अनुसारं आक्रमणस्थलस्य चित्राणि

नागरिकरक्षाचिकित्सदलस्य एकः सदस्यः अवदत् यत् मलिनमण्डपस्य स्वच्छतायाः कार्यं अतीव कठिनम् आसीत्, "अधः दफनाः जनाः मृताः सन्ति वा जीवन्ति वा इति अहं न जानामि स्म, अतः अहं केवलं फाल्तुः फाल्तुः परं कठिनतया खनितुं शक्नोमि स्म। अहं क पूर्वं भग्नावशेषात् जीवितः व्यक्तिः सः बहिः आगतः, पश्चात् वयं तस्य भार्यां प्राप्नुमः, परन्तु सा पूर्वमेव शवः आसीत्” इति ।

इजरायलस्य रक्षामन्त्रालयस्य प्रवक्ता गैरिडन् इत्यनेन उक्तं यत् इजरायलसैन्यस्य कार्याणि नागरिकान् लक्ष्यं न कृतवन्तः, "किन्तु हिज्बुल-सेनापतयः नागरिकगृहेषु निगूढाः भूत्वा नागरिकान् स्वस्य रक्षणार्थं मानवकवचरूपेण उपयुज्यन्ते स्म" इति

अकिल् इत्यस्य जनाः : १.

अमेरिकीदूतावासस्य सैन्यशिबिराणां च निरन्तरं योजनाकृताः बमविस्फोटाः ।

इजरायलस्य सुरक्षाविभागस्य सूत्रानुसारं अकिल् सम्भवतः १९६० तमे वर्षे लेबनानदेशस्य बेका उपत्यकायां ग्रामे जन्म प्राप्नोत् ।प्रारम्भिकवर्षेषु सः लेबनानदेशस्य शिया-प्रधानस्य "अमल-आन्दोलने" सम्मिलितः अभवत्, अनन्तरं हिजबुल-सङ्घस्य सदस्यः अभवत्, तस्य संस्थापकसदस्यः च अभवत् . अकिल् इत्यस्य नेतृत्वे हिजबुल-सङ्घः लघुसैनिकदलात् शक्तिशाली सैन्य-राजनैतिकसङ्गठनेन वर्धितः अस्ति ।

२००० तमे वर्षे हिजबुल-सङ्घस्य नित्य-आक्रमणानां कारणात् इजरायल्-देशः दक्षिण-लेबनान-देशस्य "सुरक्षितक्षेत्रात्" स्वसैनिकं निष्कासयितुं बाध्यः अभवत्

१९८३ तमे वर्षे एप्रिलमासे बेरूतनगरे अमेरिकीदूतावासस्य ट्रकबमविस्फोटे भागं गृहीतवान् इति अमेरिकादेशः अकिल् इत्यस्य उपरि सर्वदा आरोपं कृतवान् अस्ति । तस्मिन् वर्षे अक्टोबर् मासे एगुइलर् इत्यनेन अमेरिकी-समुद्रीसेनायाः बैरेक्-मध्ये अन्यस्य बम-प्रहारस्य योजना कृता ।

▲लेबनानदेशे अमेरिकीदूतावासः १९८३ तमे वर्षे नष्टः अभवत्

सूचनाः दर्शयन्ति यत् १९८३ तमे वर्षे एप्रिल-मासस्य १८ दिनाङ्के अपराह्णे एकः आत्मघाती बम्ब-प्रहारकः द्वारेण एकं भारीं ट्रकं चालयित्वा लेबनान-देशे अमेरिकी-दूतावासं भग्नवान् तस्मिन् समये कारः प्रायः २००० पाउण्ड् (प्रायः ९०० किलोग्राम) बम्बैः भारितः आसीत् विस्फोटेन कुलम् ६३ जनाः मृताः ।

तस्मिन् वर्षे अक्टोबर्-मासस्य २३ दिनाङ्के मध्यपूर्वस्य कार्येषु अमेरिका-देशस्य हस्तक्षेपस्य विरोधार्थं आत्मघाती-आक्रमण-वाहनद्वयं संयुक्तराष्ट्रसङ्घस्य शान्ति-सेनाः यत्र स्थितम् आसीत् तस्मिन् क्षेत्रे प्रवेशं कृत्वा क्रमशः अमेरिकी-समुद्री-सेनायाः बैरेक्-मध्ये दुर्घटनाम् अकरोत् तथा अदूरे स्थितं फ्रांसीसी-पैराट्रूपर-सैन्यगृहम् । अस्याः घटनायाः परिणामेण २२० समुद्रीसैनिकाः, ५८ फ्रांसीसीसैनिकाः च २४१ अमेरिकीसैनिकाः मृताः । तदतिरिक्तं परिसरेषु नागरिकाः, पर्यटकाः, व्यापारिणः च सहिताः ६ जनाः मृताः, अन्ये बहवः घातिताः च अभवन् ।

द्वितीयविश्वयुद्धे इवो जिमा-युद्धात् परं अमेरिकी-समुद्रसेनायाः एकदिवसीयस्य बृहत्तमः क्षतिः एषा घटना आसीत् इति आँकडानि दर्शयन्ति । यदि मृताः अमेरिकी-नौसेना-सेना-सैनिकाः समाविष्टाः सन्ति तर्हि वियतनाम-युद्धे टेट्-आक्रमणस्य प्रथमदिनात् परं अमेरिकी-सशस्त्रसेनानां कृते एषः बृहत्तमः एकदिवसीयः क्षति-अभिलेखः अस्ति

अमेरिकीविदेशविभागस्य गुप्तचरसूचनानुसारं अकिल् हिजबुलस्य "मुख्यनेता" अभवत्, तस्य स्थितिः हिजबुलस्य अन्तः शीर्षत्रयाणां मध्ये स्थापयितुं शक्यते अमेरिकीगुप्तचरसंस्थायाः अपि मतं यत् १९८० तमे दशके अमेरिकन-जर्मनी-बन्धकानाम् अपहरणस्य योजनायां एगुइलरः सम्मिलितः आसीत् । अमेरिकीविदेशविभागेन परिभाषितस्य अस्य "आतङ्कवादी" इत्यस्य ग्रहणार्थं अमेरिकादेशः सुरागस्य कृते ७ मिलियन अमेरिकीडॉलर् पुरस्कारं प्रस्तावितवान् ।

वाशिङ्गटननगरस्य हिजबुल-विशेषज्ञः गदारः अवदत् यत् अकिल्-मृत्युः २००८ तमे वर्षात् हिजबुल-सङ्घस्य “सर्वतोऽपि प्रहारः” इति । गदरः अनुमानं कृतवान् यत् पूर्वसञ्चारसाधनविस्फोटेन हिजबुलस्य कमाण्डसंरचनायाः गम्भीरक्षतिः अभवत्, येन हिजबुलस्य शीर्षनेतारः २० दिनाङ्के आपत्कालीनप्रतिकारस्य विषये चर्चां कर्तुं मिलितवन्तः, येन अकिल्-आक्रमणस्य मार्गः प्रशस्तः भवितुम् अर्हति

रेड स्टार न्यूज रिपोर्टर झेंग झी व्यापक सीसीटीवी समाचार आदि।

सम्पादक झांग क्सुन सम्पादक डेंग झाओगुआंग