समाचारं

झेङ्ग नेङ्गलियाङ्गः “वेञ्चर इन्वेस्टमेण्ट्” उच्च-आवृत्ति-निर्णय-विमर्शेषु किमर्थं प्रविष्टः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

text丨चेन् बाई, झेङ्गबाङ्ग थिंक टैंक के शोधकर्ता

प्रधानमन्त्रिणा ली किआङ्ग् इत्यनेन १८ सितम्बर् दिनाङ्के राज्यपरिषदः कार्यकारीसभायाः अध्यक्षता कृता यत् उद्यमपुञ्जस्य विकासाय प्रासंगिकपरिहारानाम् अध्ययनं कृतम्। सभायां उद्यमपुञ्जं प्रौद्योगिकीनवाचारं, औद्योगिकं उन्नयनं, उच्चगुणवत्तायुक्तं विकासं च सम्बद्धा इति सूचितम्। "उत्थापन, निवेशः, प्रबन्धनं निर्गमनं च" इत्यस्य सर्वेषु पक्षेषु अवरोधं यथाशीघ्रं स्वच्छं कर्तुं, योग्यप्रौद्योगिकीकम्पनीनां समर्थनं कृत्वा देशे विदेशेषु च सूचीकृत्य, इक्विटी-हस्तांतरणस्य तथा विलय-अधिग्रहण-बाजारस्य सशक्ततया विकासः, प्रवर्धनं च आवश्यकम् अस्ति स्टॉकस्य भौतिकवितरणस्य पायलट् कार्यक्रमः, तथा च सामाजिकपुञ्जं विपण्य-उन्मुखविलय-अधिग्रहणं स्थापयितुं प्रोत्साहयति निधिनिधिः अथवा उद्यमपुञ्जस्य कृते द्वितीयकबाजारनिधिः उद्यमपुञ्ज उद्योगे सद्चक्रं प्रवर्धयति।

अस्मिन् वर्षे जूनमासस्य ७ दिनाङ्के आयोजितस्य राज्यपरिषदः स्थायीसत्रस्य आरम्भे एव उद्यमपुञ्जस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं नीतिपरिपाटानां अध्ययनं महत्त्वपूर्णविषयः आसीत् ततः त्रयः मासाः अनन्तरं उद्यमपुञ्जी पुनः राज्यपरिषदः केन्द्रबिन्दुः अभवत् स्थायी सत्र। वस्तुतः न केवलं राष्ट्रियस्थायिसमित्या, अपितु २०२३ तमस्य वर्षस्य अन्ते केन्द्रीय-आर्थिक-कार्य-सम्मेलने अपि स्पष्टतया उक्तं यत् "उद्यम-पुञ्जस्य, इक्विटी-निवेशस्य च विकासाय प्रोत्साहयितुं", तथा च २०२४ तमस्य वर्षस्य मार्च-मासे सर्वकारीय-कार्य-प्रतिवेदने पुनः एकवारं "उत्साहजनकम्" इति उल्लेखः कृतः उद्यमपुञ्जस्य इक्विटीनिवेशस्य च विकासः, "औद्योगिकनिवेशकोषकार्यस्य" अनुकूलनं, अस्मिन् वर्षे एप्रिलमासे चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनीतिकब्यूरोसमित्या स्पष्टतया उक्तं यत् "अस्माभिः सक्रियरूपेण उद्यमपुञ्जस्य विकासः करणीयः, धैर्यपूञ्जी च सुदृढा कर्तव्या" इति ."

एकवर्षात् न्यूनेन समये निर्णयविमर्शेषु उद्यमपुञ्जः किमर्थम् एतावत् बहुधा प्रादुर्भूतः ? उत्तरं वस्तुतः अतीव सरलम् अस्ति - उद्यमपुञ्जी विपण्यजीवन्ततायाः महत्त्वपूर्णः स्रोतः अस्ति, तथा च स्थूल-आर्थिक-वृद्धेः सूक्ष्म-उद्यम-विकास-अपेक्षाणां यावत् एकः प्रमुखः कडिः अपि अस्ति

उद्यमपुञ्जं, यत् उद्यमपुञ्जम् इति अपि ज्ञायते, मुख्यतया उच्चवृद्धिक्षमतायुक्तेषु स्टार्टअपकम्पनीषु इक्विटीनिवेशं निर्दिशति, एताः कम्पनयः प्रायः विकासस्य प्रारम्भिकपदे भवन्ति, तेषां नवीनाः उत्पादाः वा सेवाः वा सन्ति उद्यमपुञ्जी न केवलं स्टार्टअपकम्पनीभ्यः वित्तीयसमर्थनं प्रदाति, अपितु एतेभ्यः कम्पनीभ्यः प्रबन्धने, विपणने, उद्योगविशेषज्ञतायां च मार्गदर्शनं प्रदाति

उद्यमपुञ्जनिवेशः अभिनव-उद्यमानां समर्थनं करोति, यत् न केवलं रोजगारं प्रवर्धयति, अपितु नवीनप्रौद्योगिकीनां कार्यान्वयनस्य प्रवर्धने व्यावसायिकप्रतिमानानाम् नवीनतायाः च सक्रियभूमिकां निर्वहति अतः उद्योगस्य, वित्तस्य वा स्थूल-अर्थशास्त्रस्य अपि दृष्ट्या उद्यमपुञ्जस्य प्रवर्धनं भवति विपण्यं सक्रियीकरणार्थं अत्यन्तं महत्त्वपूर्णः आरम्भबिन्दुः।

विगतकेषु वर्षेषु औद्योगिकविकासस्य अनुभवात् स्पष्टतया द्रष्टुं शक्यते यत् उद्यमपुञ्जेन व्यावसायिकप्रतिमानानाम् नवीनतायां महत्त्वपूर्णा भूमिका अस्ति, तथा च, अनेकानां स्टार्टअपकम्पनीनां द्रुतगतिना उदयाय पर्याप्तं प्रेरणा अपि प्रदत्ता, ये... नूतनस्य आर्थिकपारिस्थितिकीविज्ञानस्य परिमाणस्य विस्तारस्य आधारः अस्ति । अधुना यदा कृत्रिमबुद्धिः, अर्धचालकचिपः इत्यादीनि उच्चप्रौद्योगिकीनि वैश्विकप्रौद्योगिकीदौडस्य अधिकानि महत्त्वपूर्णानि क्षेत्राणि अभवन् तदा उद्यमपुञ्जः अपि तेषां लाभं गृहीत्वा नूतनान् ऊर्ध्वतां प्राप्नुयात् इति अपि अपेक्षामहे।

परन्तु इदमपि अवश्यं ज्ञातव्यं यत् पूर्वव्यापारप्रतिरूपनवाचारानाम् तुलने नूतनप्रौद्योगिकीक्रान्तिः अस्य दौरस्य उद्यमपुञ्जस्य अधिकानि आवश्यकतानि सन्ति परिवर्तनस्य प्रारम्भिकपदे प्रौद्योगिकी-उपार्जनानां मूल्यस्य आविष्कारार्थं हस्तक्षेपस्य कृते धैर्यं दीर्घकालीनवादं च निर्वाहयितुम् उद्यमशील-पूञ्जी आवश्यकी भवति, येन सहिष्णुतायाः, नवीनतायाः कृते परीक्षण-त्रुट्यस्य च अधिकं स्थानं प्राप्यते अस्मात् दृष्ट्या बृहत् एकीकृतपरिपथनिधिषु सदृशाः प्रतिमानाः तुल्यकालिकरूपेण अधिकं व्यावहारिकाः भवन्ति । अस्य कारणात्, अस्मिन् राज्यपरिषदः बैठके इदमपि स्पष्टतया सूचितं यत् अधिकं उत्तरदायी दीर्घकालीनपूञ्जी, रोगी पूंजी च भवितुं राज्यस्वामित्वस्य पूंजीनिवेशस्य प्रवर्धनं आवश्यकं, तथा च राज्यस्वामित्वयुक्तपूञ्जीनिवेशेन, मूल्याङ्कनेन सम्बद्धनीतिषु उपायासु च सुधारः आवश्यकः , दोषसहिष्णुता, निर्गमनं च ।

तदतिरिक्तं, एतत् ज्ञातव्यं यत् जूनमासे राष्ट्रियस्थायिसमित्याः तुलने, यया "उत्थापनं, निवेशः, प्रबन्धनं, निर्गमनं च" इति सम्पूर्णशृङ्खलायाः परितः समर्थननीतीनां अनुकूलनं प्रस्तावितं, अस्मिन् सत्रे प्रचारस्य दिशायाः लक्ष्याणां च स्पष्टतराः आवश्यकताः अग्रे स्थापिताः उद्यमशीलनिवेशः, अर्थात् यथाशीघ्रं "उत्थापनं, निवेशः, प्रबन्धनं, निर्गमनं च" इति प्रत्येकस्मिन् लिङ्के विद्यमानानाम् अवरोधानाम् अवरोधं कुर्वन्तु ।

अवरोधनबिन्दवः अटन् बिन्दवः च किम् ? यथा वयं सर्वे जानीमः, उद्यमपुञ्जस्य अपेक्षां विकल्पं च प्रत्यक्षतया प्रभावितं कुर्वन् एकः प्रमुखः "अटितः बिन्दुः" निर्गमनस्य विषयः अस्ति, तथा च एतत् गौणपूञ्जीविपण्ये परिवर्तनेन सह अधिकं सम्बद्धम् अस्ति, अस्मिन् विषये सभायाः स्पष्टसमाधानमपि दत्तम् उद्यमपुञ्जं समेकयितुं स्वस्थविकासाय संस्थागतमूलं कार्यान्वितं भविष्यति, पूंजीबाजारसुधारार्थं प्रमुखपरिहाराः कार्यान्विताः भविष्यन्ति, पूंजीबाजारकार्य्येषु सुधारः भविष्यति, उद्यमपुञ्जबाजारस्य जीवन्तता च अधिकं उत्तेजितं भविष्यति।

समग्रतया उद्यमशीलनिवेशस्य विकासाय प्रोत्साहनस्य नित्यं उल्लेखस्य अर्थः अस्ति यत् भविष्ये स्थूलनियन्त्रणं औद्योगिकनीतिनिर्माणं च विपण्यशक्तिं प्रति अधिकं ध्यानं दास्यति, विपणनद्वारा संसाधनविनियोगस्य अनुकूलनं प्रवर्धयिष्यति, क्षमतायुक्तानां उद्यमानाम् विकासाय च समर्थनं करिष्यति तत्सह, एतत् प्रोत्साहनं अधिक आशाजनकं नवीनं च उद्यमं क्षेत्रं च धनस्य प्रवाहस्य मार्गदर्शनं कर्तुं, औद्योगिकसंरचनायाः उन्नयनं च प्रवर्धयितुं च उद्दिश्यते, यत् नवीनतायाः माध्यमेन उच्चगुणवत्तायुक्तविकासस्य चालनस्य सारः अपि अस्ति

निर्देशकः ज़ौ मिंग

निर्माता : गाओ मिंग्योंग

समीक्षकः : झेंग ज़िन्पिंग